SHLOKA
अवाच्यवादांश्च बहून्वदिष्यन्ति तवाहिताः।
निन्दन्तस्तव सामर्थ्यं ततो दुःखतरं नु किम्।।2.36।।
निन्दन्तस्तव सामर्थ्यं ततो दुःखतरं नु किम्।।2.36।।
PADACHHED
अवाच्य-वादान्_च, बहून्_वदिष्यन्ति, तव_अहिता:,
निन्दन्त:_तव, सामर्थ्यम्, तत:, दुःख-तरम्, नु, किम् ॥ ३६ ॥
निन्दन्त:_तव, सामर्थ्यम्, तत:, दुःख-तरम्, नु, किम् ॥ ३६ ॥
ANAVYA
तव अहिता: तव सामर्थ्यं निन्दन्त: (त्वां)
बहून् अवाच्यवादान् च वदिष्यन्ति, तत: दु:खतरं नु किम्।
बहून् अवाच्यवादान् च वदिष्यन्ति, तत: दु:खतरं नु किम्।
ANAVYA-INLINE-GLOSS
तव [तुम्हारे], अहिता: [वैरी लोग], तव [तुम्हारे], सामर्थ्यम् [सामर्थ्य की], निन्दन्त: [निन्दा करते हुए], {(त्वां) [तुमको]},
बहून् [बहुत से], अवाच्यवादान् [न कहने योग्य वचन], च [भी], वदिष्यन्ति [कहेंगे;], तत: [उससे], दु:खतरम् [अधिक दुःख], नु [और], किम् [क्या होगा ?]
बहून् [बहुत से], अवाच्यवादान् [न कहने योग्य वचन], च [भी], वदिष्यन्ति [कहेंगे;], तत: [उससे], दु:खतरम् [अधिक दुःख], नु [और], किम् [क्या होगा ?]
ANUVAAD
तुम्हारे वैरी लोग तुम्हारे सामर्थ्य की निन्दा करते हुए (तुमको)
बहुत से न कहने योग्य वचन भी कहेंगे; उससे अधिक दुःख और क्या होगा ?
बहुत से न कहने योग्य वचन भी कहेंगे; उससे अधिक दुःख और क्या होगा ?