Chapter 6 – ध्यानयोग/आत्मसंयमयोग Shloka-9

Chapter-6_6.9 SHLOKA (श्लोक) सुहृन्मित्रार्युदासीनमध्यस्थद्वेष्यबन्धुषु।साधुष्वपि च पापेषु समबुद्धिर्विशिष्यते।।6.9।। PADACHHED (पदच्छेद) सुहृन्मित्रार्युदासीन-मध्यस्थ-द्वेष्य-बन्धुषु,साधुषु_अपि, च, पापेषु, समबुद्धि:_विशिष्यते ॥ ९ ॥ ANAVYA (अन्वय-हिन्दी) सुहृन्मित्रार्युदासीनमध्यस्थद्वेष्यबन्धुषु साधुषु चपापेषु अपि समबुद्धि: विशिष्यते। Hindi-Word-Translation (हिन्दी शब्दार्थ) सुहृन्मित्रार्युदासीनमध्यस्थद्वेष्यबन्धुषु [सुहृद् मित्र,…

0 Comments

Chapter 6 – ध्यानयोग/आत्मसंयमयोग Shloka-8

Chapter-6_6.8 SHLOKA (श्लोक) ज्ञानविज्ञानतृप्तात्मा कूटस्थो विजितेन्द्रियः।युक्त इत्युच्यते योगी समलोष्टाश्मकाञ्चनः।।6.8।। PADACHHED (पदच्छेद) ज्ञान-विज्ञान-तृप्तात्मा, कूटस्थ:, विजितेन्द्रिय:,युक्त:, इति_उच्यते, योगी, समलोष्टाश्म-काञ्चन: ॥ ८ ॥ ANAVYA (अन्वय-हिन्दी) ज्ञानविज्ञानतृप्तात्मा कूटस्थ: विजितेन्द्रिय:समलोष्टाश्मकाञ्चनः (च) (अस्ति) (सः) योगी युक्त:…

0 Comments

Chapter 6 – ध्यानयोग/आत्मसंयमयोग Shloka-7

Chapter-6_6.7 SHLOKA (श्लोक) जितात्मनः प्रशान्तस्य परमात्मा समाहितः।शीतोष्णसुखदुःखेषु तथा मानापमानयोः।।6.7।। PADACHHED (पदच्छेद) जितात्मन:, प्रशान्तस्य, परमात्मा, समाहित:,शीतोष्ण-सुख-दु:खेषु, तथा, मानापमानयो: ॥ ७ ॥ ANAVYA (अन्वय-हिन्दी) शीतोष्णसुखदुःखेषु तथा मानापमानयो: प्रशान्तस्यजितात्मनः (पुरुषस्य) परमात्मा समाहित: (वर्तते)।…

0 Comments

Chapter 6 – ध्यानयोग/आत्मसंयमयोग Shloka-6

Chapter-6_6.6 SHLOKA (श्लोक) बन्धुरात्माऽऽत्मनस्तस्य येनात्मैवात्मना जितः।अनात्मनस्तु शत्रुत्वे वर्तेतात्मैव शत्रुवत्।।6.6।। PADACHHED (पदच्छेद) बन्धु:_आत्मा_आत्मन:_तस्य, येन_आत्मा_एव_आत्मना, जित:,अनात्मन:_तु, शत्रुत्वे, वर्तेत_आत्मा_एव, शत्रुवत्‌ ॥ ६ ॥ ANAVYA (अन्वय-हिन्दी) येन आत्मना आत्मा जित: तस्य आत्मनः आत्मा एव…

0 Comments

Chapter 6 – ध्यानयोग/आत्मसंयमयोग Shloka-5

Chapter-6_6.5 SHLOKA (श्लोक) उद्धरेदात्मनाऽऽत्मानं नात्मानमवसादयेत्।आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः।।6.5।। PADACHHED (पदच्छेद) उद्धरेत्_आत्मना_आत्मानम्‌, न_आत्मानम्_अवसादयेत्‌,आत्मा_एव, हि_आत्मन:, बन्धु:_आत्मा_एव, रिपु:_आत्मन: ॥ ५ ॥ ANAVYA (अन्वय-हिन्दी) आत्मना आत्मानम् उद्धरेत् (च) आत्मानं न अकसादयेत्, हि (अयं पुरुषः)आत्मा…

0 Comments

Chapter 6 – ध्यानयोग/आत्मसंयमयोग Shloka-4

Chapter-6_6.4 SHLOKA (श्लोक) यदा हि नेन्द्रियार्थेषु न कर्मस्वनुषज्जते।सर्वसङ्कल्पसंन्यासी योगारूढस्तदोच्यते।।6.4।। PADACHHED (पदच्छेद) यदा, हि, न_इन्द्रियार्थेषु, न, कर्मसु_अनुषज्जते,सर्व-सङ्कल्प-सन्न्यासी, योगारूढ:_तदा_उच्यते ॥ ४ ॥ ANAVYA (अन्वय-हिन्दी) यदा न (तु) इन्द्रियार्थेषु न (च) कर्मसु हिअनुषज्जते…

0 Comments

Chapter 6 – ध्यानयोग/आत्मसंयमयोग Shloka-3

Chapter-6_6.3 SHLOKA (श्लोक) आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते।योगारूढस्य तस्यैव शमः कारणमुच्यते।।6.3।। PADACHHED (पदच्छेद) आरुरुक्षो:_मुने:_योगम्, कर्म, कारणम्_उच्यते,योगारूढस्य, तस्य_एव, शम:, कारणम्_उच्यते ॥ ३ ॥ ANAVYA (अन्वय-हिन्दी) योगम् आरुरुक्षो: मुने: कर्म कारणम्‌ उच्यते,तस्य योगारूढस्य (यः)…

0 Comments

Chapter 6 – ध्यानयोग/आत्मसंयमयोग Shloka-2

Chapter-6_6.2 SHLOKA (श्लोक) यं संन्यासमिति प्राहुर्योगं तं विद्धि पाण्डव।न ह्यसंन्यस्तसङ्कल्पो योगी भवति कश्चन।।6.2।। PADACHHED (पदच्छेद) यम्, सन्न्यासम्_इति, प्राहु:_योगम्‌, तम्‌, विद्धि_पाण्डव,न, हि_असन्न्यस्त-संकल्प:, योगी, भवति, कश्चन ॥ २ ॥ ANAVYA (अन्वय-हिन्दी) (हे)…

0 Comments

Chapter 6 – ध्यानयोग/आत्मसंयमयोग Shloka-1

Chapter-6_6.1 SHLOKA (श्लोक) श्रीभगवानुवाच -अनाश्रितः कर्मफलं कार्यं कर्म करोति यः।स संन्यासी च योगी च न निरग्निर्न चाक्रियः।।6.1।। PADACHHED (पदच्छेद) श्रीभगवान् उवाच -अनाश्रित:, कर्म-फलम्‌, कार्यम्‌, कर्म, करोति, य:,स:, सन्न्यासी, च, योगी,…

0 Comments

Chapter 5 – कर्मसन्न्यासयोग Shloka-29

Chapter-5_5.29 SHLOKA (श्लोक) भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम्।सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिमृच्छति।।5.29।। PADACHHED (पदच्छेद) भोक्तारम्‌, यज्ञ-तपसाम्‌, सर्व-लोक-महेश्वरम्‌,सुहृदम्‌, सर्व-भूतानाम्, ज्ञात्वा, माम्‌, शान्तिम्_ऋच्छति ॥ २९ ॥ ANAVYA (अन्वय-हिन्दी) मां यज्ञतपसां भोक्तारं सर्वलोकमहेश्वरं (तथा)सर्वभूतानां सुहृदं…

0 Comments