Chapter 10 – विभूतियोग Shloka-37

Chapter-10_1.37 SHLOKA (श्लोक) वृष्णीनां वासुदेवोऽस्मि पाण्डवानां धनंजयः।मुनीनामप्यहं व्यासः कवीनामुशना कविः।।10.37।। PADACHHED (पदच्छेद) वृष्णीनाम्‌, वासुदेव:_अस्मि, पाण्डवानाम्‌, धनञ्जय:,मुनीनाम्_अपि_अहम्‌, व्यास:, कवीनाम्_उशना, कवि: ॥ ३७ ॥ ANAVYA (अन्वय-हिन्दी) वृष्णीनां वासुदेव:, पाण्डवानां धनंजयः, मुनीनां व्यासः…

0 Comments

Chapter 10 – विभूतियोग Shloka-36

Chapter-10_1.36 SHLOKA (श्लोक) द्यूतं छलयतामस्मि तेजस्तेजस्विनामहम्।जयोऽस्मि व्यवसायोऽस्मि सत्त्वं सत्त्ववतामहम्।।10.36।। PADACHHED (पदच्छेद) द्यूतम्, छलयताम्_अस्मि, तेज:_तेजस्विनाम्_अहम्‌,जय:_अस्मि, व्यवसाय:_अस्मि, सत्त्वम्‌, सत्त्ववताम्_अहम्‌ ॥ ३६ ॥ ANAVYA (अन्वय-हिन्दी) अहं छलयतां द्यूतम्, तेजस्विनां (च) तेज: अस्मि, अहम्…

0 Comments

Chapter 10 – विभूतियोग Shloka-35

Chapter-10_1.35 SHLOKA (श्लोक) बृहत्साम तथा साम्नां गायत्री छन्दसामहम्।मासानां मार्गशीर्षोऽहमृतूनां कुसुमाकरः।।10.35।। PADACHHED (पदच्छेद) बृहत्साम, तथा, साम्नाम्‌, गायत्री, छन्दसाम्_अहम्,मासानाम्‌, मार्गशीर्ष:_अहम्_ऋतूनाम्‌, कुसुमाकर: ॥ ३५ ॥ ANAVYA (अन्वय-हिन्दी) तथा साम्नाम् अहं बृहत्साम (च) छन्दसां…

0 Comments

Chapter 10 – विभूतियोग Shloka-34

Chapter-10_1.34 SHLOKA (श्लोक) मृत्युः सर्वहरश्चाहमुद्भवश्च भविष्यताम्।कीर्तिः श्रीर्वाक्च नारीणां स्मृतिर्मेधा धृतिः क्षमा।।10.34 PADACHHED (पदच्छेद) मृत्यु:, सर्व-हर:_च_अहम्_उद्भव:_च, भविष्यताम्‌,कीर्ति:, श्री:_वाक्_च, नारीणाम्‌, स्मृति:_मेधा, धृति:, क्षमा ॥ ३४ ॥ ANAVYA (अन्वय-हिन्दी) अहं सर्वहर: मृत्यु: च…

0 Comments

Chapter 10 – विभूतियोग Shloka-33

Chapter-10_1.33 SHLOKA (श्लोक) अक्षराणामकारोऽस्मि द्वन्द्वः सामासिकस्य च।अहमेवाक्षयः कालो धाताऽहं विश्वतोमुखः।।10.33।। PADACHHED (पदच्छेद) अक्षराणाम्_अकार:_अस्मि, द्वन्द्व:, सामासिकस्य, च,अहम्_एव_अक्षय:, काल:, धाता_अहम्‌, विश्वतो-मुख: ॥ ३३ ॥ ANAVYA (अन्वय-हिन्दी) अहम् अक्षराणाम्‌ अकार: (अस्मि) च सामासिकस्य…

0 Comments

Chapter 10 – विभूतियोग Shloka-32

Chapter-10_1.32 SHLOKA (श्लोक) सर्गाणामादिरन्तश्च मध्यं चैवाहमर्जुन।अध्यात्मविद्या विद्यानां वादः प्रवदतामहम्।।10.32।। PADACHHED (पदच्छेद) सर्गाणाम्_आदि:_अन्त:_च, मध्यम्‌, च_एव_अहम्_अर्जुन,अध्यात्म-विद्या, विद्यानाम्, वाद:, प्रवदताम्_अहम् ॥ ३२ ॥ ANAVYA (अन्वय-हिन्दी) (हे) अर्जुन! सर्गाणाम् आदि: च अन्त: च मध्यम्…

0 Comments

Chapter 10 – विभूतियोग Shloka-31

Chapter-10_1.31 SHLOKA (श्लोक) पवनः पवतामस्मि रामः शस्त्रभृतामहम्।झषाणां मकरश्चास्मि स्रोतसामस्मि जाह्नवी।।10.31।। PADACHHED (पदच्छेद) पवन:, पवताम्_अस्मि, राम:, शस्त्र-भृताम्_अहम्,झषाणाम्‌, मकर:_च_अस्मि, स्रोतसाम्_अस्मि, जाह्नवी ॥ ३१ ॥ ANAVYA (अन्वय-हिन्दी) अहं पवतां पवन: (च) शस्त्रभृतां राम:…

0 Comments

Chapter 10 – विभूतियोग Shloka-30

Chapter-10_1.30 SHLOKA (श्लोक) प्रह्लादश्चास्मि दैत्यानां कालः कलयतामहम्।मृगाणां च मृगेन्द्रोऽहं वैनतेयश्च पक्षिणाम्।।10.30।। PADACHHED (पदच्छेद) प्रह्लाद:_च_अस्मि, दैत्यानाम्, काल:, कलयताम्_अहम्‌,मृगाणाम्‌, च, मृगेन्द्र:_अहम्, वैनतेय:_च, पक्षिणाम् ॥ ३० ॥ ANAVYA (अन्वय-हिन्दी) अहं दैत्यानां प्रह्लाद: च…

0 Comments

Chapter 10 – विभूतियोग Shloka-29

Chapter-10_1.29 SHLOKA (श्लोक) अनन्तश्चास्मि नागानां वरुणो यादसामहम्।पितॄॄणामर्यमा चास्मि यमः संयमतामहम्।।10.29।। PADACHHED (पदच्छेद) अनन्त:_च_अस्मि, नागानाम्‌, वरुण:, यादसाम्_अहम्‌,पितॄॄणाम्_अर्यमा, च_अस्मि, यम:, संयमताम्_अहम्‌ ॥ २९ ॥ ANAVYA (अन्वय-हिन्दी) अहं नागानाम् अनन्त: च यादसां वरुण:…

0 Comments

Chapter 10 – विभूतियोग Shloka-28

Chapter-10_1.28 SHLOKA (श्लोक) आयुधानामहं वज्रं धेनूनामस्मि कामधुक्।प्रजनश्चास्मि कन्दर्पः सर्पाणामस्मि वासुकिः।।10.28।। PADACHHED (पदच्छेद) आयुधानाम्_अहम्‌, वज्रम्, धेनूनाम्_अस्मि, कामधुक्‌,प्रजन:_च_अस्मि, कन्दर्प:, सर्पाणाम्_अस्मि, वासुकि: ॥ २८ ॥ ANAVYA (अन्वय-हिन्दी) अहम् आयुधानां वज्रम् (च), धेनूनां कामधुक्‌…

0 Comments