Chapter 13 – क्षेत्रक्षेत्रज्ञयोग/क्षेत्रक्षेत्रज्ञविभागयोग Shloka-26

Chapter-13_1.26 SHLOKA (श्लोक) यावत्सञ्जायते किञ्चित्सत्त्वं स्थावरजङ्गमम्।क्षेत्रक्षेत्रज्ञसंयोगात्तद्विद्धि भरतर्षभ।।13.26।। PADACHHED (पदच्छेद) यावत्_सञ्जायते, किञ्चित्_सत्त्वम्, स्थावर-जङ्गमम्‌,क्षेत्र-क्षेत्रज्ञ-संयोगात्_तद्_विद्धि, भरतर्षभ ॥२६॥ ANAVYA (अन्वय-हिन्दी) (हे) भरतर्षभ! यावत्‌ किञ्चित्‌ स्थावरजङ्गमं सत्त्वं सञ्जायतेतत्‌ (त्वम्) क्षेत्रक्षेत्रज्ञसंयोगात् (एव) विद्धि। Hindi-Word-Translation (हिन्दी शब्दार्थ)…

0 Comments

Chapter 13 – क्षेत्रक्षेत्रज्ञयोग/क्षेत्रक्षेत्रज्ञविभागयोग Shloka-25

Chapter-13_1.25 SHLOKA (श्लोक) अन्ये त्वेवमजानन्तः श्रुत्वाऽन्येभ्य उपासते।तेऽपि चातितरन्त्येव मृत्युं श्रुतिपरायणाः।।13.25।। PADACHHED (पदच्छेद) अन्ये, तु_एवम्_अजानन्त:, श्रुत्वा_अन्येभ्य:, उपासते,ते_अपि, च_अतितरन्ति_एव, मृत्युम्, श्रुति-परायणा: ॥ २५ ॥ ANAVYA (अन्वय-हिन्दी) तु अन्ये एवम्‌ अजानन्त: अन्येभ्य: श्रुत्वा…

0 Comments

Chapter 13 – क्षेत्रक्षेत्रज्ञयोग/क्षेत्रक्षेत्रज्ञविभागयोग Shloka-24

Chapter-13_1.24 SHLOKA (श्लोक) ध्यानेनात्मनि पश्यन्ति केचिदात्मानमात्मना।अन्ये सांख्येन योगेन कर्मयोगेन चापरे।।13.24।। PADACHHED (पदच्छेद) ध्यानेन_आत्मनि, पश्यन्ति, केचित्_आत्मानम्_आत्मना,अन्ये, साङ्ख्येन, योगेन, कर्म-योगेन, च_अपरे ॥ २४ ॥ ANAVYA (अन्वय-हिन्दी) (तत्) आत्मानं केचित्‌ (तु) आत्मना ध्यानेन…

0 Comments

Chapter 13 – क्षेत्रक्षेत्रज्ञयोग/क्षेत्रक्षेत्रज्ञविभागयोग Shloka-23

Chapter-13_1.23 SHLOKA (श्लोक) य एवं वेत्ति पुरुषं प्रकृतिं च गुणैः सह।सर्वथा वर्तमानोऽपि न स भूयोऽभिजायते।।13.23।। PADACHHED (पदच्छेद) य:, एवम्, वेत्ति, पुरुषम्, प्रकृतिम्, च, गुणै:, सह,सर्वथा, वर्तमान:_अपि, न, स:, भूय:_अभिजायते ॥…

0 Comments

Chapter 13 – क्षेत्रक्षेत्रज्ञयोग/क्षेत्रक्षेत्रज्ञविभागयोग Shloka-22

Chapter-13_1.22 SHLOKA (श्लोक) उपद्रष्टाऽनुमन्ता च भर्ता भोक्ता महेश्वरः।परमात्मेति चाप्युक्तो देहेऽस्मिन्पुरुषः परः।।13.22।। PADACHHED (पदच्छेद) उपद्रष्टा_अनुमन्ता, च, भर्ता, भोक्ता, महेश्वर:,परमात्मा_इति, च_अपि_उक्त:, देहे_अस्मिन्_पुरुष:, पर: ॥ २२ ॥ ANAVYA (अन्वय-हिन्दी) अस्मिन्‌ देहे (स्थित:) अपि…

0 Comments

Chapter 13 – क्षेत्रक्षेत्रज्ञयोग/क्षेत्रक्षेत्रज्ञविभागयोग Shloka-21

Chapter-13_1.21 SHLOKA (श्लोक) पुरुषः प्रकृतिस्थो हि भुङ्क्ते प्रकृतिजान्गुणान्।कारणं गुणसङ्गोऽस्य सदसद्योनिजन्मसु।।13.21।। PADACHHED (पदच्छेद) पुरुष:, प्रकृति-स्थ:, हि, भुङ्क्ते, प्रकृति-जान्_गुणान्‌,कारणम्‌, गुण-सङ्ग:_अस्य, सदसद्योनि-जन्मसु ॥ २१ ॥ ANAVYA (अन्वय-हिन्दी) प्रकृतिस्थ: हि पुरुष: प्रकृतिजान्‌ गुणान्‌ भुङ्क्ते…

0 Comments

Chapter 13 – क्षेत्रक्षेत्रज्ञयोग/क्षेत्रक्षेत्रज्ञविभागयोग Shloka-20

Chapter-13_1.20 SHLOKA (श्लोक) कार्यकारणकर्तृत्वे हेतुः प्रकृतिरुच्यते।पुरुषः सुखदुःखानां भोक्तृत्वे हेतुरुच्यते।।13.20।। PADACHHED (पदच्छेद) कार्य-करण-कर्तृत्वे, हेतु:, प्रकृति:_उच्यते,पुरुष:, सुख-दु:खानाम्‌, भोक्तृत्वे, हेतु:_उच्यते ॥ २० ॥ ANAVYA (अन्वय-हिन्दी) कार्यकरणकर्तृत्वे हेतु: प्रकृति: उच्यते (च)पुरुष: सुखदु:खानाम्‌ भोक्तृत्वे हेतु:…

0 Comments

Chapter 13 – क्षेत्रक्षेत्रज्ञयोग/क्षेत्रक्षेत्रज्ञविभागयोग Shloka-19

Chapter-13_1.19 SHLOKA (श्लोक) प्रकृतिं पुरुषं चैव विद्ध्यनादी उभावपि।विकारांश्च गुणांश्चैव विद्धि प्रकृतिसंभवान्।।13.19।। PADACHHED (पदच्छेद) प्रकृतिम्‌, पुरुषम्, च_एव, विद्धि_अनादी, उभौ_अपि,विकारान्_च, गुणान्_च_एव, विद्धि, प्रकृति-सम्भवान्‌ ॥ १९ ॥ ANAVYA (अन्वय-हिन्दी) प्रकृतिं च पुरुषम् उभौ…

0 Comments

Chapter 13 – क्षेत्रक्षेत्रज्ञयोग/क्षेत्रक्षेत्रज्ञविभागयोग Shloka-18

Chapter-13_1.18 SHLOKA (श्लोक) इति क्षेत्रं तथा ज्ञानं ज्ञेयं चोक्तं समासतः।मद्भक्त एतद्विज्ञाय मद्भावायोपपद्यते।।13.18।। PADACHHED (पदच्छेद) इति, क्षेत्रम्, तथा, ज्ञानम्‌, ज्ञेयम्‌, च_उक्तम्‌, समासत:,मद्भक्त:, एतत्_विज्ञाय, मद्भावाय_उपपद्यते ॥ १८ ॥ ANAVYA (अन्वय-हिन्दी) इति क्षेत्रं…

0 Comments

Chapter 13 – क्षेत्रक्षेत्रज्ञयोग/क्षेत्रक्षेत्रज्ञविभागयोग Shloka-17

Chapter-13_1.17 SHLOKA (श्लोक) ज्योतिषामपि तज्ज्योतिस्तमसः परमुच्यते।ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्वस्य विष्ठितम्।।13.17।। PADACHHED (पदच्छेद) ज्योतिषाम्_अपि, तत्_ज्योति:_तमस:, परम्_उच्यते,ज्ञानम्‌, ज्ञेयम्‌, ज्ञान-गम्यम्‌, हृदि, सर्वस्य, विष्ठितम्‌ ॥ १७ ॥ ANAVYA (अन्वय-हिन्दी) तत्‌ ज्योतिषाम्‌ अपि ज्योति:…

0 Comments