Chapter 13 – क्षेत्रक्षेत्रज्ञयोग/क्षेत्रक्षेत्रज्ञविभागयोग Shloka-26
Chapter-13_1.26 SHLOKA (श्लोक) यावत्सञ्जायते किञ्चित्सत्त्वं स्थावरजङ्गमम्।क्षेत्रक्षेत्रज्ञसंयोगात्तद्विद्धि भरतर्षभ।।13.26।। PADACHHED (पदच्छेद) यावत्_सञ्जायते, किञ्चित्_सत्त्वम्, स्थावर-जङ्गमम्,क्षेत्र-क्षेत्रज्ञ-संयोगात्_तद्_विद्धि, भरतर्षभ ॥२६॥ ANAVYA (अन्वय-हिन्दी) (हे) भरतर्षभ! यावत् किञ्चित् स्थावरजङ्गमं सत्त्वं सञ्जायतेतत् (त्वम्) क्षेत्रक्षेत्रज्ञसंयोगात् (एव) विद्धि। Hindi-Word-Translation (हिन्दी शब्दार्थ)…