Chapter 14 – गुणत्रयविभागयोग Shloka-17
Chapter-14_1.17 SHLOKA (श्लोक) सत्त्वात्सञ्जायते ज्ञानं रजसो लोभ एव च।प्रमादमोहौ तमसो भवतोऽज्ञानमेव च।।14.17।। PADACHHED (पदच्छेद) सत्त्वात्_सञ्जायते, ज्ञानम्, रजस:, लोभ:, एव, च,प्रमाद-मोहौ, तमस:, भवत:_अज्ञानम्_एव, च ॥ १७ ॥ ANAVYA (अन्वय-हिन्दी) सत्त्वात् ज्ञानं…