Chapter 18 – मोक्षसन्न्यासयोग Shloka-35

Chapter-18_1.35 SHLOKA (श्लोक) यया स्वप्नं भयं शोकं विषादं मदमेव च।न विमुञ्चति दुर्मेधा धृतिः सा पार्थ तामसी।।18.35।। PADACHHED (पदच्छेद) यया, स्वप्नम्‌, भयम्‌, शोकम्‌, विषादम्‌, मदम्_एव, च,न, विमुञ्चति, दुर्मेधा:, धृति:, सा, पार्थ,…

0 Comments

Chapter 18 – मोक्षसन्न्यासयोग Shloka-34

Chapter-18_1.34 SHLOKA (श्लोक) यया तु धर्मकामार्थान् धृत्या धारयतेऽर्जुन।प्रसङ्गेन फलाकाङ्क्षी धृतिः सा पार्थ राजसी।।18.34।। PADACHHED (पदच्छेद) यया, तु, धर्म-कामार्थान्‌, धृत्या, धारयते_अर्जुन,प्रसङ्गेन, फलाकाङ्क्षी, धृति:, सा, पार्थ, राजसी ॥ ३४ ॥ ANAVYA (अन्वय-हिन्दी)…

0 Comments

Chapter 18 – मोक्षसन्न्यासयोग Shloka-33

Chapter-18_1.33 SHLOKA (श्लोक) धृत्या यया धारयते मनःप्राणेन्द्रियक्रियाः।योगेनाव्यभिचारिण्या धृतिः सा पार्थ सात्त्विकी।।18.33।। PADACHHED (पदच्छेद) धृत्या, यया, धारयते, मन:-प्राणेन्द्रिय-क्रिया:,योगेन_अव्यभिचारिण्या, धृति:, सा, पार्थ, सात्त्विकी ॥ ३३ ॥ ANAVYA (अन्वय-हिन्दी) (हे) पार्थ! यया अव्यभिचारिण्या…

0 Comments

Chapter 18 – मोक्षसन्न्यासयोग Shloka-32

Chapter-18_1.32 SHLOKA (श्लोक) अधर्मं धर्ममिति या मन्यते तमसाऽऽवृता।सर्वार्थान्विपरीतांश्च बुद्धिः सा पार्थ तामसी।।18.32।। PADACHHED (पदच्छेद) अधर्मम्‌, धर्मम्_इति, या, मन्यते, तमसा_आवृता,सर्वार्थान्_विपरीतान्_च, बुद्धि:, सा, पार्थ, तामसी ॥ ३२ ॥ ANAVYA (अन्वय-हिन्दी) (हे) पार्थ!…

0 Comments

Chapter 18 – मोक्षसन्न्यासयोग Shloka-31

Chapter-18_1.31 SHLOKA (श्लोक) यया धर्ममधर्मं च कार्यं चाकार्यमेव च।अयथावत्प्रजानाति बुद्धिः सा पार्थ राजसी।।18.31।। PADACHHED (पदच्छेद) यया, धर्मम्_अधर्मम्‌, च, कार्यम्‌, च_अकार्यम्_एव, च,अयथावत्_प्रजानाति, बुद्धि:, सा, पार्थ, राजसी ॥ ३१ ॥ ANAVYA (अन्वय-हिन्दी)…

0 Comments

Chapter 18 – मोक्षसन्न्यासयोग Shloka-30

Chapter-18_1.30 SHLOKA (श्लोक) प्रवृत्तिं च निवृत्तिं च कार्याकार्ये भयाभये।बन्धं मोक्षं च या वेत्ति बुद्धिः सा पार्थ सात्त्विकी।।18.30।। PADACHHED (पदच्छेद) प्रवृत्तिम्, च, निवृत्तिम्, च, कार्याकार्ये, भयाभये,बन्धम्‌, मोक्षम्‌, च, या, वेत्ति, बुद्धि:,…

0 Comments

Chapter 18 – मोक्षसन्न्यासयोग Shloka-29

Chapter-18_1.29 SHLOKA (श्लोक) बुद्धेर्भेदं धृतेश्चैव गुणतस्त्रिविधं श्रृणु।प्रोच्यमानमशेषेण पृथक्त्वेन धनञ्जय।।18.29।। PADACHHED (पदच्छेद) बुद्धे:_भेदम्‌, धृते:_च_एव, गुणत:_त्रि-विधम्‌, शृणु,प्रोच्यमानम्_अशेषेण, पृथक्त्वेन, धनञ्जय ॥ २९ ॥ ANAVYA (अन्वय-हिन्दी) (हे) धनञ्जय! (त्वम्) बुद्धे: च धृते: एव गुणत:…

0 Comments

Chapter 18 – मोक्षसन्न्यासयोग Shloka-28

Chapter-18_1.28 SHLOKA (श्लोक) अयुक्तः प्राकृतः स्तब्धः शठो नैष्कृतिकोऽलसः।विषादी दीर्घसूत्री च कर्ता तामस उच्यते।।18.28।। PADACHHED (पदच्छेद) अयुक्त:, प्राकृत:, स्तब्ध:, शठ:, नैष्कृतिक:_अलस:,विषादी, दीर्घ-सूत्री, च, कर्ता, तामस:, उच्यते ॥ २८ ॥ ANAVYA (अन्वय-हिन्दी)…

0 Comments

Chapter 18 – मोक्षसन्न्यासयोग Shloka-27

Chapter-18_1.27 SHLOKA (श्लोक) रागी कर्मफलप्रेप्सुर्लुब्धो हिंसात्मकोऽशुचिः।हर्षशोकान्वितः कर्ता राजसः परिकीर्तितः।।18.27।। PADACHHED (पदच्छेद) रागी, कर्म-फल-प्रेप्सु:_लुब्ध:, हिंसात्मक:_अशुचि:,हर्ष-शोकान्वित:, कर्ता, राजस:, परिकीर्तित: ॥ २७ ॥ ANAVYA (अन्वय-हिन्दी) (यः) कर्ता रागी कर्मफलप्रेप्सु: (च) लुब्ध: (अस्ति) (च)…

0 Comments

Chapter 18 – मोक्षसन्न्यासयोग Shloka-26

Chapter-18_1.26 SHLOKA (श्लोक) मुक्तसङ्गोऽनहंवादी धृत्युत्साहसमन्वितः।सिद्ध्यसिद्ध्योर्निर्विकारः कर्ता सात्त्विक उच्यते।।18.26।। PADACHHED (पदच्छेद) मुक्त-सङ्ग:_अनहं-वादी, धृत्युत्साह-समन्वितः,सिद्ध्यसिद्ध्यो:_निर्विकार:, कर्ता, सात्त्विक:, उच्यते ॥ २६ ॥ ANAVYA (अन्वय-हिन्दी) (यः) कर्ता मुक्तसङ्ग: अनहंवादी धृत्युत्साहसमन्वितः (च)सिद्ध्यसिद्ध्यो: निर्विकार: (अस्ति) (सः) सात्त्विक:…

0 Comments