SHLOKA
यया धर्ममधर्मं च कार्यं चाकार्यमेव च।
अयथावत्प्रजानाति बुद्धिः सा पार्थ राजसी।।18.31।।
अयथावत्प्रजानाति बुद्धिः सा पार्थ राजसी।।18.31।।
PADACHHED
यया, धर्मम्_अधर्मम्, च, कार्यम्, च_अकार्यम्_एव, च,
अयथावत्_प्रजानाति, बुद्धि:, सा, पार्थ, राजसी ॥ ३१ ॥
अयथावत्_प्रजानाति, बुद्धि:, सा, पार्थ, राजसी ॥ ३१ ॥
ANAVYA
(हे) पार्थ! यया धर्मं च अधर्मं च कार्यं च
अकार्यम् एव अयथावत् प्रजानाति सा बुद्धि: राजसी (वर्तते)।
अकार्यम् एव अयथावत् प्रजानाति सा बुद्धि: राजसी (वर्तते)।
ANAVYA-INLINE-GLOSS
(हे) पार्थ! [हे पार्थ! ((मनुष्य))], यया [जिस ((बुद्धि)) के द्वारा], धर्मम् [धर्म], च [और], अधर्मम् [अधर्म को], च [तथा], कार्यम् [कर्तव्य], च [और],
अकार्यम् [अकर्तव्य को], एव [भी], अयथावत् [यथार्थ नहीं], प्रजानाति [जानता,], सा [वह], बुद्धि: [बुद्धि], राजसी (वर्तते) [राजसी है।],
अकार्यम् [अकर्तव्य को], एव [भी], अयथावत् [यथार्थ नहीं], प्रजानाति [जानता,], सा [वह], बुद्धि: [बुद्धि], राजसी (वर्तते) [राजसी है।],
ANUVAAD
हे पार्थ! ((मनुष्य)) जिस ((बुद्धि)) के द्वारा धर्म और अधर्म को तथा कर्तव्य और
अकर्तव्य को भी यथार्थ नहीं जानता, वह बुद्धि राजसी है।
अकर्तव्य को भी यथार्थ नहीं जानता, वह बुद्धि राजसी है।