Chapter 7 – ज्ञानविज्ञानयोग Shloka-27

Chapter-7_7.27 SHLOKA (श्लोक) इच्छाद्वेषसमुत्थेन द्वन्द्वमोहेन भारत।सर्वभूतानि सम्मोहं सर्गे यान्ति परन्तप।।7.27।। PADACHHED (पदच्छेद) इच्छा-द्वेष-समुत्थेन, द्वन्द्व-मोहेन, भारत,सर्व-भूतानि, सम्मोहम्‌, सर्गे, यान्ति, परन्तप ॥ २७ ॥ ANAVYA (अन्वय-हिन्दी) (हे) भारत परन्तप! सर्गे इच्छाद्वेषसमुत्थेनद्वन्द्वमोहेन सर्वभूतानि…

0 Comments

Chapter 7 – ज्ञानविज्ञानयोग Shloka-26

Chapter-7_7.26 SHLOKA (श्लोक) वेदाहं समतीतानि वर्तमानानि चार्जुन।भविष्याणि च भूतानि मां तु वेद न कश्चन।।7.26।। PADACHHED (पदच्छेद) वेद_अहम्‌, समतीतानि, वर्तमानानि, च_अर्जुन,भविष्याणि, च, भूतानि, माम्‌, तु, वेद, न, कश्चन ॥ २६ ॥…

0 Comments

Chapter 7 – ज्ञानविज्ञानयोग Shloka-25

Chapter-7_7.25 SHLOKA (श्लोक) नाहं प्रकाशः सर्वस्य योगमायासमावृतः।मूढोऽयं नाभिजानाति लोको मामजमव्ययम्।।7.25।। PADACHHED (पदच्छेद) न_अहम्‌, प्रकाश:, सर्वस्य, योग-माया-समावृत:,मूढ:_अयम्‌, न_अभिजानाति, लोक:, माम्_अजम्_अव्ययम्‌ ॥ २५ ॥ ANAVYA (अन्वय-हिन्दी) योगमायासमावृतः अहं सर्वस्य प्रकाश: न (भवामि),…

0 Comments

Chapter 7 – ज्ञानविज्ञानयोग Shloka-24

Chapter-7_7.24 SHLOKA (श्लोक) अव्यक्तं व्यक्तिमापन्नं मन्यन्ते मामबुद्धयः।परं भावमजानन्तो ममाव्ययमनुत्तमम्।।7.24।। PADACHHED (पदच्छेद) अव्यक्तम्‌, व्यक्तिम्_आपन्‍नम्‌, मन्यन्ते, माम्_अबुद्धय:,परम्‌, भावम्_अजानन्त:, मम_अव्ययम्_अनुत्तमम्‌ ॥ २४ ॥ ANAVYA (अन्वय-हिन्दी) अबुद्धय: मम अनुत्तमम्‌ अव्ययं परं भावम्‌अजानन्त: अव्यक्तं मां…

0 Comments

Chapter 7 – ज्ञानविज्ञानयोग Shloka-23

Chapter-7_7.23 SHLOKA (श्लोक) अन्तवत्तु फलं तेषां तद्भवत्यल्पमेधसाम्।देवान्देवयजो यान्ति मद्भक्ता यान्ति मामपि।।7.23।। PADACHHED (पदच्छेद) अन्तवत्_तु, फलम्‌, तेषाम्‌, तत्_भवति_अल्प-मेधसाम्‌,देवान्_देवयज:, यान्ति, मद्भक्ता:, यान्ति, माम्_अपि ॥ २३ ॥ ANAVYA (अन्वय-हिन्दी) तु तेषाम्‌ अल्पमेधसां तत्‌…

0 Comments

Chapter 7 – ज्ञानविज्ञानयोग Shloka-22

Chapter-7_7.22 SHLOKA (श्लोक) स तया श्रद्धया युक्तस्तस्या राधनमीहते।लभते च ततः कामान्मयैव विहितान्हि तान्।।7.22।। PADACHHED (पदच्छेद) स:, तया, श्रद्धया, युक्त:_तस्याः, राधनम्_ईहते,लभते, च, तत:, कामान्_मया_एव, विहितान्‌, हि, तान्‌ ॥ २२ ॥ ANAVYA…

0 Comments

Chapter 7 – ज्ञानविज्ञानयोग Shloka-21

Chapter-7_7.21 SHLOKA (श्लोक) यो यो यां यां तनुं भक्तः श्रद्धयार्चितुमिच्छति।तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहम्।।7.21।। PADACHHED (पदच्छेद) य:, य:, याम्‌, याम्‌, तनुम्‌, भक्त:, श्रद्धया_अर्चितुम्_इच्छति,तस्य, तस्य_अचलाम्, श्रद्धाम्, ताम्_एव, विदधामि_अहम् ॥ २१ ॥…

0 Comments

Chapter 7 – ज्ञानविज्ञानयोग Shloka-20

Chapter-7_7.20 SHLOKA (श्लोक) कामैस्तैस्तैर्हृतज्ञानाः प्रपद्यन्तेऽन्यदेवताः।तं तं नियममास्थाय प्रकृत्या नियताः स्वया।।7.20।। PADACHHED (पदच्छेद) कामै:_तै:_तै:_हृत-ज्ञाना:, प्रपद्यन्ते_अन्य-देवता:,तम्‌, तम्‌, नियमम्_आस्थाय, प्रकृत्या, नियता:, स्वया ॥ २० ॥ ANAVYA (अन्वय-हिन्दी) तै: तै: कामै: हृृतज्ञाना: (ते) स्वया…

0 Comments

Chapter 7 – ज्ञानविज्ञानयोग Shloka-19

Chapter-7_7.19 SHLOKA (श्लोक) बहूनां जन्मनामन्ते ज्ञानवान्मां प्रपद्यते।वासुदेवः सर्वमिति स महात्मा सुदुर्लभः।।7.19।। PADACHHED (पदच्छेद) बहूनाम्‌, जन्मनाम्_अन्ते, ज्ञानवान्_माम्‌, प्रपद्यते,वासुदेव:, सर्वम्_इति, स:, महात्मा, सुदुर्लभ: ॥ १९ ॥ ANAVYA (अन्वय-हिन्दी) बहूनां जन्मनाम्‌ अन्ते ज्ञानवान्‌…

0 Comments

Chapter 7 – ज्ञानविज्ञानयोग Shloka-18

Chapter-7_7.18 SHLOKA (श्लोक) उदाराः सर्व एवैते ज्ञानी त्वात्मैव मे मतम्।आस्थितः स हि युक्तात्मा मामेवानुत्तमां गतिम्।।7.18।। PADACHHED (पदच्छेद) उदारा:, सर्वे, एव_एते, ज्ञानी, तु_आत्मा_एव, मे, मतम्‌,आस्थित:, स:, हि, युक्तात्मा, माम्_एव_अनुत्तमाम्‌, गतिम्‌ ॥…

0 Comments