Chapter 2 – साङ्ख्ययोग Shloka-47
Chapter-2_2.47 SHLOKA (श्लोक) कर्मण्येवाधिकारस्ते मा फलेषु कदाचन।मा कर्मफलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्मणि।।2.47।। PADACHHED (पदच्छेद) कर्मणि_एव_अधिकार:_ते, मा, फलेषु, कदाचन,मा, कर्म-फल-हेतु:_भू:_मा, ते, सङ्ग:_अस्तु_अकर्मणि ॥ ४७ ॥ ANAVYA (अन्वय-हिन्दी) ते कर्मणि एव अधिकार: (वर्तते), (तस्य)…