Chapter 2 – साङ्ख्ययोग Shloka-47

Chapter-2_2.47 SHLOKA (श्लोक) कर्मण्येवाधिकारस्ते मा फलेषु कदाचन।मा कर्मफलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्मणि।।2.47।। PADACHHED (पदच्छेद) कर्मणि_एव_अधिकार:_ते, मा, फलेषु, कदाचन,मा, कर्म-फल-हेतु:_भू:_मा, ते, सङ्ग:_अस्तु_अकर्मणि ॥ ४७ ॥ ANAVYA (अन्वय-हिन्दी) ते कर्मणि एव अधिकार: (वर्तते), (तस्य)…

0 Comments

Chapter 2 – साङ्ख्ययोग Shloka-46

Chapter-2_2.46 SHLOKA (श्लोक) यावानर्थ उदपाने सर्वतः संप्लुतोदके।तावान्सर्वेषु वेदेषु ब्राह्मणस्य विजानतः।।2.46।। PADACHHED (पदच्छेद) यावान्_अर्थ:, उदपाने, सर्वत:, सम्प्लुतोदके,तावान्_सर्वेषु, वेदेषु, ब्राह्मणस्य, विजानत: ॥ ४६ ॥ ANAVYA (अन्वय-हिन्दी) सर्वत: सम्प्लुतोदके (प्राप्ते सति) उदपाने (जनस्य)…

0 Comments

Chapter 2 – साङ्ख्ययोग Shloka-45

Chapter-2_2.45 SHLOKA (श्लोक) त्रैगुण्यविषया वेदा निस्त्रैगुण्यो भवार्जुन।निर्द्वन्द्वो नित्यसत्त्वस्थो निर्योगक्षेम आत्मवान्।।2.45।। PADACHHED (पदच्छेद) त्रैगुण्य-विषया:, वेदा:, निस्त्रैगुण्य:, भव_अर्जुन,निर्द्वन्द्व:, नित्य-सत्त्वस्थ:, निर्योग-क्षेम:, आत्मवान्‌ ॥ ४५ ॥ ANAVYA (अन्वय-हिन्दी) (हे) अर्जुन! वेदा: त्रैगुण्यविषया: (वर्तन्ते), (अतः)…

0 Comments

Chapter 2 – साङ्ख्ययोग Shloka-42-43-44

Chapter-2_2.42-43-44 SHLOKA (श्लोक) यामिमां पुष्पितां वाचं प्रवदन्त्यविपश्चितः।वेदवादरताः पार्थ नान्यदस्तीति वादिनः।।2.42।।कामात्मानः स्वर्गपरा जन्मकर्मफलप्रदाम्।क्रियाविशेषबहुलां भोगैश्वर्यगतिं प्रति।।2.43।।भोगैश्वर्यप्रसक्तानां तयापहृतचेतसाम्।व्यवसायात्मिका बुद्धिः समाधौ न विधीयते।।2.44।। PADACHHED (पदच्छेद) याम्_इमाम्‌, पुष्पिताम्, वाचम्‌, प्रवदन्ति_अविपश्चित:,वेद-वादरता:, पार्थ, न_अन्यत्‌_अस्ति_इति, वादिन: ॥ ४२…

0 Comments

Chapter 2 – साङ्ख्ययोग Shloka-41

Chapter-2_2.41 SHLOKA (श्लोक) व्यवसायात्मिका बुद्धिरेकेह कुरुनन्दन।बहुशाखा ह्यनन्ताश्च बुद्धयोऽव्यवसायिनाम्।।2.41।। PADACHHED (पदच्छेद) व्यवसायात्मिका, बुद्धि:_एका_इह, कुरुनन्दन,बहु-शाखा:, हि_अनन्ता:_च, बुद्धय:_अव्यवसायिनाम्‌ ॥ ४१ ॥ ANAVYA (अन्वय-हिन्दी) (हे) कुरुनन्दन! इह व्यवसायात्मिका बुद्धि: एका (भवति) (परञ्च)अव्यवसायिनां बुद्धय: हि…

0 Comments

Chapter 2 – साङ्ख्ययोग Shloka-40

Chapter-2_2.40 SHLOKA (श्लोक) नेहाभिक्रमनाशोऽस्ति प्रत्यवायो न विद्यते।स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात्।।2.40।। PADACHHED (पदच्छेद) न_इह_अभिक्रम-नाश:_अस्ति, प्रत्यवाय:, न, विद्यते,स्वल्पम्_अपि_अस्य, धर्मस्य, त्रायते, महतः, भयात्‌ ॥ ४० ॥ ANAVYA (अन्वय-हिन्दी) इह अभिक्रमनाश: न अस्ति…

0 Comments

Chapter 2 – साङ्ख्ययोग Shloka-39

Chapter-2_2.39 SHLOKA (श्लोक) एषा तेऽभिहिता सांख्ये बुद्धिर्योगे त्विमां शृणु।बुद्ध्यायुक्तो यया पार्थ कर्मबन्धं प्रहास्यसि।।2.39।। PADACHHED (पदच्छेद) एषा, ते_अभिहिता, साङ्ख्ये, बुद्धि:_योगे, तु_इमाम्‌, शृणु,बुद्धया_युक्त: , यया, पार्थ, कर्म-बन्धम्‌, प्रहास्यसि ॥ ३९ ॥ ANAVYA…

0 Comments

Chapter 2 – साङ्ख्ययोग Shloka-38

Chapter-2_2.38 SHLOKA (श्लोक) सुखदुःखे समे कृत्वा लाभालाभौ जयाजयौ।ततो युद्धाय युज्यस्व नैवं पापमवाप्स्यसि।।2.38।। PADACHHED (पदच्छेद) सुख-दुःखे, समे, कृत्वा, लाभालाभौ, जयाजयौ,ततः, युद्धाय, युज्यस्व, न_एवम्‌, पापम्_अवाप्स्यसि ॥ ३८ ॥ ANAVYA (अन्वय-हिन्दी) जयाजयौ लाभालाभौ…

0 Comments

Chapter 2 – साङ्ख्ययोग Shloka-37

Chapter-2_2.37 SHLOKA (श्लोक) हतो वा प्राप्स्यसि स्वर्गं जित्वा वा भोक्ष्यसे महीम्।तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः।।2.37।। PADACHHED (पदच्छेद) हत:, वा, प्राप्स्यसि, स्वर्गम्, जित्वा, वा, भोक्ष्यसे, महीम्‌,तस्मात्_उत्तिष्ठ, कौन्तेय, युद्धाय, कृत-निश्चय: ॥ ३७ ॥…

0 Comments

Chapter 2 – साङ्ख्ययोग Shloka-36

Chapter-2_2.36 SHLOKA (श्लोक) अवाच्यवादांश्च बहून्वदिष्यन्ति तवाहिताः।निन्दन्तस्तव सामर्थ्यं ततो दुःखतरं नु किम्।।2.36।। PADACHHED (पदच्छेद) अवाच्य-वादान्_च, बहून्_वदिष्यन्ति, तव_अहिता:,निन्‍दन्त:_तव, सामर्थ्यम्, तत:, दुःख-तरम्‌, नु, किम्‌ ॥ ३६ ॥ ANAVYA (अन्वय-हिन्दी) तव अहिता: तव सामर्थ्यं…

0 Comments