Chapter 2 – साङ्ख्ययोग Shloka-40

Chapter-2_2.40

SHLOKA

नेहाभिक्रमनाशोऽस्ति प्रत्यवायो न विद्यते।
स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात्।।2.40।।

PADACHHED

न_इह_अभिक्रम-नाश:_अस्ति, प्रत्यवाय:, न, विद्यते,
स्वल्पम्_अपि_अस्य, धर्मस्य, त्रायते, महतः, भयात्‌ ॥ ४० ॥

ANAVYA

इह अभिक्रमनाश: न अस्ति (अपि च) प्रत्यवाय: न विद्यते (अपितु)
अस्य धर्मस्य स्वल्पम्‌ अपि महत: भयात् त्रायते।

ANAVYA-INLINE-GLOSS

इह [इस ((कर्मयोग में))], अभिक्रमनाश: [आरम्भ अर्थात् बीज का नाश], न [नहीं], अस्ति [है], {(अपि च) [और]}, प्रत्यवाय: [उलटा फलरूप दोष (भी)], न [नहीं], विद्यते [है], {(अपितु) [बल्कि]},
अस्य [इस ((कर्मयोगरूप))], धर्मस्य [धर्म का], स्वल्पम् [थोड़ा सा], अपि [भी ((साधन जन्म-मृत्युरूप))], महत: [महान्], भयात् [भय से], त्रायते [रक्षा कर लेता है।]

ANUVAAD

इस ((कर्मयोग में)) आरम्भ का अर्थात् बीज का नाश नही है (और) उलटा फलरूप दोष (भी) नहीं है (बल्कि)
इस ((कर्मयोगरूप)) धर्म का थोडा सा भी ((साधन जन्म - मृत्युरूप)) महान् भय से रक्षा कर लेता है ।। ४० ।।

Leave a Reply