Chapter 3 – कर्मयोग Shloka-14-15

Chapter-3_3.14.15 SHLOKA (श्लोक) अन्नाद्भवन्ति भूतानि पर्जन्यादन्नसम्भवः।यज्ञाद्भवति पर्जन्यो यज्ञः कर्मसमुद्भवः।।3.14।।कर्म ब्रह्मोद्भवं विद्धि ब्रह्माक्षरसमुद्भवम्।तस्मात्सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम्।।3.15।। PADACHHED (पदच्छेद) अन्नात्_भवन्ति, भूतानि, पर्जन्यात्_अन्न-सम्भव:,यज्ञात्_भवति, पर्जन्य:, यज्ञ:, कर्म-समुद्भवः ॥ १४ ॥कर्म, ब्रह्मोद्धवम्‌, विद्धि, ब्रह्म_अक्षर-समुद्भवम्,तस्मात्_सर्व-गतम्‌,…

0 Comments

Chapter 3 – कर्मयोग Shloka-13

Chapter-3_3.13 SHLOKA (श्लोक) यज्ञशिष्टाशिनः सन्तो मुच्यन्ते सर्वकिल्बिषैः।भुञ्जते ते त्वघं पापा ये पचन्त्यात्मकारणात्।।3.13।। PADACHHED (पदच्छेद) यज्ञ-शिष्टाशिन:, सन्त:, मुच्यन्ते, सर्व-किल्बिषै:,भुञ्जते, ते, तु_अघम्‌, पापा:, ये, पचन्ति_आत्म-कारणात्‌ ॥ १३ ॥ ANAVYA (अन्वय-हिन्दी) यज्ञशिष्टाशिन: सन्तः…

0 Comments

Chapter 3 – कर्मयोग Shloka-12

Chapter-3_3.12 SHLOKA (श्लोक) इष्टान्भोगान्हि वो देवा दास्यन्ते यज्ञभाविताः।तैर्दत्तानप्रदायैभ्यो यो भुङ्क्ते स्तेन एव सः।।3.12।। PADACHHED (पदच्छेद) इष्टान्_भोगान्_हि, वः, देवा:, दास्यन्ते, यज्ञ-भाविता:,तै:_दत्तान्_अप्रदाय_एभ्य:, य:, भुङ्क्ते, स्तेन:, एव, सः ॥ १२ ॥ ANAVYA (अन्वय-हिन्दी)…

0 Comments

Chapter 3 – कर्मयोग Shloka-11

Chapter-3_3.11 SHLOKA (श्लोक) देवान्भावयतानेन ते देवा भावयन्तु वः।परस्परं भावयन्तः श्रेयः परमवाप्स्यथ।।3.11।। PADACHHED (पदच्छेद) देवान्_भावयत_अनेन, ते, देवा:, भावयन्तु, वः,परस्परम्‌, भावयन्त:, श्रेय: , परम्_अवाप्स्यथ ॥ ११ ॥ ANAVYA (अन्वय-हिन्दी) (यूयं) अनेन (यज्ञेन)…

0 Comments

Chapter 3 – कर्मयोग Shloka-10

Chapter-3_3.10 SHLOKA (श्लोक) सहयज्ञाः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः।अनेन प्रसविष्यध्वमेष वोऽस्त्विष्टकामधुक्।।3.10।। PADACHHED (पदच्छेद) सह-यज्ञा:, प्रजा:, सृष्ट्वा, पुरा_उवाच, प्रजापति:,अनेन, प्रसविष्यध्वम्_एष:, व:_अस्तु_इष्ट-कामधुक् ॥ १० ॥ ANAVYA (अन्वय-हिन्दी) प्रजापति: पुरा सहयज्ञा: प्रजाः सृष्ट्वा (तं…

0 Comments

Chapter 3 – कर्मयोग Shloka-9

Chapter-3_3.9 SHLOKA (श्लोक) यज्ञार्थात्कर्मणोऽन्यत्र लोकोऽयं कर्मबन्धनः।तदर्थं कर्म कौन्तेय मुक्तसंगः समाचर।।3.9।। PADACHHED (पदच्छेद) यज्ञार्थात्_कर्मण:_अन्यत्र, लोक:_अयम्‌, कर्म-बन्धन:,तदर्थम्‌, कर्म, कौन्तेय, मुक्त-सङ्ग:, समाचर ॥ ९ ॥ ANAVYA (अन्वय-हिन्दी) यज्ञार्थात् कर्मणः अन्यत्र अयं लोक: (मनुष्यजातिः)…

0 Comments

Chapter 3 – कर्मयोग Shloka-8

Chapter-3_3.8 SHLOKA (श्लोक) नियतं कुरु कर्म त्वं कर्म ज्यायो ह्यकर्मणः।शरीरयात्रापि च ते न प्रसिद्ध्येदकर्मणः।।3.8।। PADACHHED (पदच्छेद) नियतम्‌, कुरु, कर्म, त्वम्, कर्म, ज्याय:, हि_अकर्मण:,शरीर-यात्रा_अपि, च, ते, न, प्रसिद्ध्येत्_अकर्मण: ॥ ८ ॥…

0 Comments

Chapter 3 – कर्मयोग Shloka-7

Chapter-3_3.7 SHLOKA (श्लोक) यस्त्विन्द्रियाणि मनसा नियम्यारभतेऽर्जुन।कर्मेन्द्रियैः कर्मयोगमसक्तः स विशिष्यते।।3.7।। PADACHHED (पदच्छेद) य:_तु_इन्द्रियाणि, मनसा, नियम्य_आरभते_अर्जुन,कर्मेन्द्रियै: , कर्म-योगम्_असक्त:, स:, विशिष्यते ॥ ७ ॥ ANAVYA (अन्वय-हिन्दी) तु (हे) अर्जुन! य: (पुरुषः) मनसा इन्द्रियाणि…

0 Comments

Chapter 3 – कर्मयोग Shloka-6

Chapter-3_3.6 SHLOKA (श्लोक) कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन्।इन्द्रियार्थान्विमूढात्मा मिथ्याचारः स उच्यते।।3.6।। PADACHHED (पदच्छेद) कर्मेन्द्रियाणि, संयम्य, य:, आस्ते, मनसा, स्मरन्‌,इन्द्रियार्थान्_विमूढात्मा, मिथ्याचार:, स:, उच्यते ॥ ६ ॥ ANAVYA (अन्वय-हिन्दी) यः विमूढात्मा…

0 Comments

Chapter 3 – कर्मयोग Shloka-5

Chapter-3_3.5 SHLOKA (श्लोक) न हि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत्।कार्यते ह्यवशः कर्म सर्वः प्रकृतिजैर्गुणैः।।3.5।। PADACHHED (पदच्छेद) न, हि, कश्चित्_क्षणम्_अपि, जातु, तिष्ठति_अकर्म-कृत्‌,कार्यते, हि_अवश:, कर्म, सर्व:, प्रकृति-जै:_गुणै: ॥ ५ ॥ ANAVYA (अन्वय-हिन्दी) हि कश्चित्…

0 Comments