Chapter 6 – ध्यानयोग/आत्मसंयमयोग Shloka-34

Chapter-6_6.34 SHLOKA (श्लोक) चञ्चलं हि मनः कृष्ण प्रमाथि बलवद्दृढम्।तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करम्।।6.34।। PADACHHED (पदच्छेद) चञ्चलम्‌, हि, मन:, कृष्ण, प्रमाथि, बलवत्_दृढम्‌,तस्य_अहम्, निग्रहम्‌, मन्ये, वायो:_इव, सुदुष्करम्‌ ॥ ३४ ॥ ANAVYA (अन्वय-हिन्दी)…

0 Comments

Chapter 6 – ध्यानयोग/आत्मसंयमयोग Shloka-33

Chapter-6_6.33 SHLOKA (श्लोक) अर्जुन उवाच -योऽयं योगस्त्वया प्रोक्तः साम्येन मधुसूदन।एतस्याहं न पश्यामि चञ्चलत्वात्स्थितिं स्थिराम्।।6.33।। PADACHHED (पदच्छेद) अर्जुन उवाच -य:_अयम्‌, योग:_त्वया, प्रोक्त:, साम्येन, मधुसूदन,एतस्य_अहम्‌, न, पश्यामि, चञ्चलत्वात्_स्थितिम्‌, स्थिराम्‌ ॥ ३३ ॥…

0 Comments

Chapter 6 – ध्यानयोग/आत्मसंयमयोग Shloka-32

Chapter-6_6.32 SHLOKA (श्लोक) आत्मौपम्येन सर्वत्र समं पश्यति योऽर्जुन।सुखं वा यदि वा दुःखं सः योगी परमो मतः।।6.32।। PADACHHED (पदच्छेद) आत्मौपम्येन, सर्वत्र, समम्‌, पश्यति, य:_अर्जुन,सुखम्‌, वा, यदि, वा, दुःखम्‌, स:, योगी, परम:,…

0 Comments

Chapter 6 – ध्यानयोग/आत्मसंयमयोग Shloka-31

Chapter-6_6.31 SHLOKA (श्लोक) सर्वभूतस्थितं यो मां भजत्येकत्वमास्थितः।सर्वथा वर्तमानोऽपि स योगी मयि वर्तते।।6.31।। PADACHHED (पदच्छेद) सर्व-भूत-स्थितम्‌, य:, माम्‌, भजति_एकत्वम्_आस्थित:,सर्वथा, वर्तमान:_अपि, स:, योगी, मयि, वर्तते ॥ ३१ ॥ ANAVYA (अन्वय-हिन्दी) य: (पुरुषः)…

0 Comments

Chapter 6 – ध्यानयोग/आत्मसंयमयोग Shloka-30

Chapter-6_6.30 SHLOKA (श्लोक) यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति।तस्याहं न प्रणश्यामि स च मे न प्रणश्यति।।6.30।। PADACHHED (पदच्छेद) य:, माम्‌, पश्यति, सर्वत्र, सर्वम्‌, च, मयि, पश्यति,तस्य_अहम्, न, प्रणश्यामि,…

0 Comments

Chapter 6 – ध्यानयोग/आत्मसंयमयोग Shloka-29

Chapter-6_6.29 SHLOKA (श्लोक) सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि।ईक्षते योगयुक्तात्मा सर्वत्र समदर्शनः।।6.29।। PADACHHED (पदच्छेद) सर्वभूत-स्थम्_आत्मानम्‌, सर्व-भूतानि, च_आत्मनि,ईक्षते, योग-युक्तात्मा, सर्वत्र, सम-दर्शन: ॥ २९ ॥ ANAVYA (अन्वय-हिन्दी) योगयुक्तात्मा सर्वत्र (च) समदर्शन: (योगी)आत्मानं सर्वभूतस्थं च सर्वभूतानि…

0 Comments

Chapter 6 – ध्यानयोग/आत्मसंयमयोग Shloka-28

Chapter-6_6.28 SHLOKA (श्लोक) युञ्जन्नेवं सदाऽऽत्मानं योगी विगतकल्मषः।सुखेन ब्रह्मसंस्पर्शमत्यन्तं सुखमश्नुते।।6.28।। PADACHHED (पदच्छेद) युञ्जन्_एवम्‌, सदा_आत्मानम्‌, योगी, विगत-कल्मष:,सुखेन, ब्रह्म-संस्पर्शम्_अत्यन्तम्‌, सुखम्_अश्नुते ॥ २८ ॥ ANAVYA (अन्वय-हिन्दी) (सः) विगतकल्मष: योगी एवं सदा आत्मानं (परब्रह्मणि) युञ्जन्सुखेन…

0 Comments

Chapter 6 – ध्यानयोग/आत्मसंयमयोग Shloka-27

Chapter-6_6.27 SHLOKA (श्लोक) प्रशान्तमनसं ह्येनं योगिनं सुखमुत्तमम्।उपैति शान्तरजसं ब्रह्मभूतमकल्मषम्।।6.27।। PADACHHED (पदच्छेद) प्रशान्त-मनसम्‌, हि_एनम्‌, योगिनम्‌, सुखम्_उत्तमम्‌,उपैति, शान्त-रजसम्‌, ब्रह्म-भूतम्_अकल्मषम्‌ ॥ २७ ॥ ANAVYA (अन्वय-हिन्दी) हि प्रशान्तमनसम्‌ अकल्मषं शान्तरजसं (च),एनं ब्रह्मभूतं योगिनम्‌ उत्तमं…

0 Comments

Chapter 6 – ध्यानयोग/आत्मसंयमयोग Shloka-26

Chapter-6_6.26 SHLOKA (श्लोक) यतो यतो निश्चरति मनश्चञ्चलमस्थिरम्।ततस्ततो नियम्यैतदात्मन्येव वशं नयेत्।।6.26।। PADACHHED (पदच्छेद) यत:, यत:, निश्चरति, मन:_चञ्चलम्_अस्थिरम्‌,तत:_तत:, नियम्य_एतत्_आत्मनि_एव, वशम्‌, नयेत् ॥ २६ ॥ ANAVYA (अन्वय-हिन्दी) एतत् अस्थिरं चञ्चलं (च) मन: यत:…

0 Comments

Chapter 6 – ध्यानयोग/आत्मसंयमयोग Shloka-24-25

Chapter-6_6.24.25 SHLOKA (श्लोक) सङ्कल्पप्रभवान्कामांस्त्यक्त्वा सर्वानशेषतः।मनसैवेन्द्रियग्रामं विनियम्य समन्ततः।।6.24।।शनैः शनैरुपरमेद् बुद्ध्या धृतिगृहीतया।आत्मसंस्थं मनः कृत्वा न किञ्चिदपि चिन्तयेत्।।6.25।। PADACHHED (पदच्छेद) सङ्कल्प-प्रभवान्_कामान्_त्यक्त्वा, सर्वान्_अशेषत:,मनसा_एव_इन्द्रिय-ग्रामम्‌, विनियम्य, समन्तत: ॥ २४ ॥शनै:, शनै:_उपरमेत्‌, बुद्ध्या, धृति-गृहीतया,आत्म-संस्थम्‌, मन:, कृत्वा, न,…

0 Comments