Chapter 18 – मोक्षसन्न्यासयोग Shloka-58

Chapter-18_1.58 SHLOKA (श्लोक) मच्चित्तः सर्वदुर्गाणि मत्प्रसादात्तरिष्यसि।अथ चेत्त्वमहङ्कारान्न श्रोष्यसि विनङ्क्ष्यसि।।18.58।। PADACHHED (पदच्छेद) मच्चित्त:, सर्व-दुर्गाणि, मत्प्रसादात्_तरिष्यसि,अथ, चेत्_त्वम्_अहङ्कारात्_न, श्रोष्यसि, विनङ्क्ष्यसि ॥ ५८ ॥ ANAVYA (अन्वय-हिन्दी) मच्चित्त: त्वं मत्प्रसादात्‌ सर्वदुर्गाणि तरिष्यसि अथचेत्‌ अहङ्कारात्‌ न…

0 Comments

Chapter 18 – मोक्षसन्न्यासयोग Shloka-57

Chapter-18_1.57 SHLOKA (श्लोक) चेतसा सर्वकर्माणि मयि संन्यस्य मत्परः।बुद्धियोगमुपाश्रित्य मच्चित्तः सततं भव।।18.57।। PADACHHED (पदच्छेद) चेतसा, सर्व-कर्माणि, मयि, सन्न्यस्य, मत्पर:,बुद्धि-योगम्_उपाश्रित्य, मच्चित्त:, सततम्‌, भव ॥ ५७ ॥ ANAVYA (अन्वय-हिन्दी) सर्वकर्माणि चेतसा मयि सन्न्यस्य…

0 Comments

Chapter 18 – मोक्षसन्न्यासयोग Shloka-56

Chapter-18_1.56 SHLOKA (श्लोक) सर्वकर्माण्यपि सदा कुर्वाणो मद्व्यपाश्रयः।मत्प्रसादादवाप्नोति शाश्वतं पदमव्ययम्।।18.56।। PADACHHED (पदच्छेद) सर्व-कर्माणि_अपि, सदा, कुर्वाण:_मद्व्यपाश्रय:,मत्प्रसादात्_अवाप्नोति, शाश्वतम्‌, पदम्_अव्ययम्‌, ॥ ५६ ॥ ANAVYA (अन्वय-हिन्दी) मद्व्यपाश्रय: (कर्मयोगी तु) सर्वकर्माणि सदा कुर्वाण: अपिमत्प्रसादात्‌ शाश्वतम्‌ अव्ययं…

0 Comments

Chapter 18 – मोक्षसन्न्यासयोग Shloka-55

Chapter-18_1.55 SHLOKA (श्लोक) भक्त्या मामभिजानाति यावान्यश्चास्मि तत्त्वतः।ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम्।।18.55।। PADACHHED (पदच्छेद) भक्‍त्या, माम्_अभिजानाति, यावान्_य:_च_अस्मि, तत्त्वत:,तत:, माम्‌, तत्त्वत:, ज्ञात्वा, विशते, तदनन्तरम्‌ ॥ ५५ ॥ ANAVYA (अन्वय-हिन्दी) भक्‍त्या माम्‌…

0 Comments

Chapter 18 – मोक्षसन्न्यासयोग Shloka-54

Chapter-18_1.54 SHLOKA (श्लोक) ब्रह्मभूतः प्रसन्नात्मा न शोचति न काङ्क्षति।समः सर्वेषु भूतेषु मद्भक्तिं लभते पराम्।।18.54।। PADACHHED (पदच्छेद) ब्रह्म-भूत:, प्रसन्नात्मा, न, शोचति, न, काङ्क्षति,सम:, सर्वेषु, भूतेषु, मद्भक्तिम्, लभते, पराम्‌, ॥ ५४ ॥…

0 Comments

Chapter 18 – मोक्षसन्न्यासयोग Shloka-51-52-53

Chapter-18_1.51.52.53 SHLOKA (श्लोक) बुद्ध्या विशुद्धया युक्तो धृत्याऽऽत्मानं नियम्य च।शब्दादीन् विषयांस्त्यक्त्वा रागद्वेषौ व्युदस्य च।।18.51।।विविक्तसेवी लघ्वाशी यतवाक्कायमानसः।ध्यानयोगपरो नित्यं वैराग्यं समुपाश्रितः।।18.52।।अहङ्कारं बलं दर्पं कामं क्रोधं परिग्रहम्।विमुच्य निर्ममः शान्तो ब्रह्मभूयाय कल्पते।।18.53।। PADACHHED (पदच्छेद) बुद्ध्या,…

0 Comments

Chapter 18 – मोक्षसन्न्यासयोग Shloka-50

Chapter-18_1.50 SHLOKA (श्लोक) सिद्धिं प्राप्तो यथा ब्रह्म तथाप्नोति निबोध मे।समासेनैव कौन्तेय निष्ठा ज्ञानस्य या परा।।18.50।। PADACHHED (पदच्छेद) सिद्धिम्, प्राप्त:, यथा, ब्रह्म, तथा_आप्नोति, निबोध, मे,समासेन_एव, कौन्तेय, निष्ठा, ज्ञानस्य, या, परा ॥…

0 Comments

Chapter 18 – मोक्षसन्न्यासयोग Shloka-49

Chapter-18_1.49 SHLOKA (श्लोक) असक्तबुद्धिः सर्वत्र जितात्मा विगतस्पृहः।नैष्कर्म्यसिद्धिं परमां संन्यासेनाधिगच्छति।।18.49।। PADACHHED (पदच्छेद) असक्त-बुद्धि:, सर्वत्र, जितात्मा, विगत-स्पृह:,नैष्कर्म्य-सिद्धिम्, परमाम्‌, सन्न्यासेन_अधिगच्छति ॥ ४९ ॥ ANAVYA (अन्वय-हिन्दी) सर्वत्र असक्तबुद्धि: विगतस्पृह: (च) जितात्मा (नरः)सन्न्यासेन परमां नैष्कर्म्यसिद्धिम्…

0 Comments

Chapter 18 – मोक्षसन्न्यासयोग Shloka-48

Chapter-18_1.48 SHLOKA (श्लोक) सहजं कर्म कौन्तेय सदोषमपि न त्यजेत्।सर्वारम्भा हि दोषेण धूमेनाग्निरिवावृताः।।18.48।। PADACHHED (पदच्छेद) सहजम्‌, कर्म, कौन्तेय, सदोषम्_अपि, न, त्यजेत्‌,सर्वारम्भा:, हि, दोषेण, धूमेन_अग्नि:_इव_आवृता: ॥ ४८ ॥ ANAVYA (अन्वय-हिन्दी) (अतः) (हे)…

0 Comments

Chapter 18 – मोक्षसन्न्यासयोग Shloka-47

Chapter-18_1.47 SHLOKA (श्लोक) श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात्।स्वभावनियतं कर्म कुर्वन्नाप्नोति किल्बिषम्।।18.47।। PADACHHED (पदच्छेद) श्रेयान्_स्व-धर्म:, विगुण:, परधर्मात्_स्वनुष्ठितात्‌,स्वभाव-नियतम्‌, कर्म, कुर्वन्_न_आप्नोति, किल्बिषम्‌ ॥ ४७ ॥ ANAVYA (अन्वय-हिन्दी) स्वनुष्ठितात्‌ परधर्मात्‌ विगुण: (अपि) स्वधर्म: श्रेयान्‌ , (यस्मात्)…

0 Comments