Chapter 17 – श्रद्धात्रयविभागयोग Shloka-8

Chapter-17_1.8 SHLOKA (श्लोक) आयुःसत्त्वबलारोग्यसुखप्रीतिविवर्धनाः।रस्याः स्निग्धाः स्थिरा हृद्या आहाराः सात्त्विकप्रियाः।।17.8।। PADACHHED (पदच्छेद) आयु:-सत्त्व-बलारोग्य-सुख-प्रीति-विवर्धना:,रस्या:, स्निग्धा:, स्थिरा:, हृद्या:, आहारा:, सात्त्विक-प्रिया: ॥ ८ ॥ ANAVYA (अन्वय-हिन्दी) आयु:सत्त्वबलारोग्यसुखप्रीतिविवर्धनाः रस्या: स्निग्धा: स्थिरा:हृद्या: (च) (एवम्) आहारा: सात्त्विकप्रिया:…

0 Comments

Chapter 17 – श्रद्धात्रयविभागयोग Shloka-7

Chapter-17_1.7 SHLOKA (श्लोक) आहारस्त्वपि सर्वस्य त्रिविधो भवति प्रियः।यज्ञस्तपस्तथा दानं तेषां भेदमिमं श्रृणु।।17.7।। PADACHHED (पदच्छेद) आहार:_तु_अपि, सर्वस्य, त्रिविध:, भवति, प्रिय:,यज्ञ:_तप:_तथा, दानम्, तेषाम्‌, भेदम्_इमम्, शृणु ॥ ७ ॥ ANAVYA (अन्वय-हिन्दी) सर्वस्य आहार:…

0 Comments

Chapter 17 – श्रद्धात्रयविभागयोग Shloka-6

Chapter-17_1.6 SHLOKA (श्लोक) कर्शयन्तः शरीरस्थं भूतग्राममचेतसः।मां चैवान्तःशरीरस्थं तान्विद्ध्यासुरनिश्चयान्।।17.6।। PADACHHED (पदच्छेद) कर्शयन्त:, शरीर-स्थम्‌, भूत-ग्रामम्_अचेतस:,माम्‌, च_एव_अन्त:-शरीरस्थम्‌, तान्_विद्धि_आसुर-निश्चयान्‌ ॥ ६ ॥ ANAVYA (अन्वय-हिन्दी) (ये) शरीरस्थं भूतग्रामं च अन्त:शरीरस्थं माम्‌ एवकर्शयन्त: तान्‌ अचेतस: (त्वम्)…

0 Comments

Chapter 17 – श्रद्धात्रयविभागयोग Shloka-5

Chapter-17_1.5 SHLOKA (श्लोक) अशास्त्रविहितं घोरं तप्यन्ते ये तपो जनाः।दम्भाहङ्कारसंयुक्ताः कामरागबलान्विताः।।17.5।। PADACHHED (पदच्छेद) अशास्त्र-विहितम्‌, घोरम्‌, तप्यन्ते, ये, तप:, जना:,दम्भाहङ्कार-संयुक्ता:, काम-राग-बलान्विता: ॥ ५ ॥ ANAVYA (अन्वय-हिन्दी) ये जना: अशास्त्रविहितं घोरं तप: तप्यन्ते…

0 Comments

Chapter 17 – श्रद्धात्रयविभागयोग Shloka-4

Chapter-17_1.4 SHLOKA (श्लोक) यजन्ते सात्त्विका देवान्यक्षरक्षांसि राजसाः।प्रेतान्भूतगणांश्चान्ये यजन्ते तामसा जनाः।।17.4।। PADACHHED (पदच्छेद) यजन्ते, सात्त्विका:, देवान्_यक्ष-रक्षांसि, राजसा:,प्रेतान्_भूत-गणान्_च_अन्ये, यजन्ते, तामसा:, जना: ॥ ४ ॥ ANAVYA (अन्वय-हिन्दी) सात्त्विका: देवान्‌ यजन्ते, राजसा: यक्षरक्षांसि (च)अन्ये…

0 Comments

Chapter 17 – श्रद्धात्रयविभागयोग Shloka-3

Chapter-17_1.3 SHLOKA (श्लोक) सत्त्वानुरूपा सर्वस्य श्रद्धा भवति भारत।श्रद्धामयोऽयं पुरुषो यो यच्छ्रद्धः स एव सः।।17.3।। PADACHHED (पदच्छेद) सत्त्वानुरूपा, सर्वस्य, श्रद्धा, भवति, भारत,श्रद्धामय:_अयम्‌, पुरुष:, य:, यच्छ्रद्धः, स:, एव, स: ॥ ३ ॥…

0 Comments

Chapter 17 – श्रद्धात्रयविभागयोग Shloka-2

Chapter-17_1.2 SHLOKA (श्लोक) श्रीभगवानुवाच -त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा।सात्त्विकी राजसी चैव तामसी चेति तां श्रृणु।।17.2।। PADACHHED (पदच्छेद) श्रीभगवान् उवाच -त्रिविधा, भवति, श्रद्धा, देहिनाम्, सा, स्वभाव-जा,सात्त्विकी, राजसी, च_एव, तामसी, च_इति,…

0 Comments

Chapter 17 – श्रद्धात्रयविभागयोग Shloka-1

Chapter-17_1.1 SHLOKA (श्लोक) अर्जुन उवाच -ये शास्त्रविधिमुत्सृज्य यजन्ते श्रद्धयाऽन्विताः।तेषां निष्ठा तु का कृष्ण सत्त्वमाहो रजस्तमः।।17.1।। PADACHHED (पदच्छेद) अर्जुन उवाच -ये, शास्त्र-विधिम्_उत्सृज्य, यजन्ते, श्रद्धया_अन्विता:,तेषाम्‌, निष्ठा, तु, का, कृष्ण, सत्त्वम्_आहो, रज:_तम: ॥…

0 Comments

Chapter 17 – श्रद्धात्रयविभागयोग Shloka List

श्लोक (shloka) #1 अर्जुन उवाच –ये शास्त्रविधिमुत्सृज्य यजन्ते श्रद्धयाऽन्विताः।तेषां निष्ठा तु का कृष्ण सत्त्वमाहो रजस्तमः।।17.1।।Click here to know more श्लोक (shloka) #2 श्रीभगवानुवाच –त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा।सात्त्विकी राजसी…

0 Comments