SHLOKA (श्लोक)
यस्मात्क्षरमतीतोऽहमक्षरादपि चोत्तमः।
अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः।।15.18।।
अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः।।15.18।।
PADACHHED (पदच्छेद)
यस्मात्_क्षरम्_अतीत:_अहम्_अक्षरात्_अपि, च_उत्तम:,
अत:_अस्मि, लोके, वेदे, च, प्रथित:, पुरुषोत्तम: ॥ १८ ॥
अत:_अस्मि, लोके, वेदे, च, प्रथित:, पुरुषोत्तम: ॥ १८ ॥
ANAVYA (अन्वय-हिन्दी)
यस्मात् अहं क्षरम् (तु सर्वथा) अतीत: (अस्मि) च अक्षरात् अपि
उत्तम: (अस्मि) अत: लोके च वेदे (अपि) पुरुषोत्तम: प्रथित: अस्मि।
उत्तम: (अस्मि) अत: लोके च वेदे (अपि) पुरुषोत्तम: प्रथित: अस्मि।
Hindi-Word-Translation (हिन्दी शब्दार्थ)
यस्मात् [क्योंकि], अहम् [मैं], क्षरम् (तु सर्वथा) [नाशवान् ((जड़वर्ग क्षेत्र)) से (तो सर्वथा)], अतीत: (अस्मि) [अतीत हूँ], च [और], अक्षरात् [अविनाशी ((जीवात्मा)) से], अपि [भी],
उत्तम: (अस्मि) [उत्तम हूँ,], अत: [इसलिये], लोके [लोक में], च [और], वेदे (अपि) [वेद में (भी)], पुरुषोत्तम: [पुरुषोत्तम (नाम से)], प्रथित: [प्रसिद्ध], अस्मि [हूँ।],
उत्तम: (अस्मि) [उत्तम हूँ,], अत: [इसलिये], लोके [लोक में], च [और], वेदे (अपि) [वेद में (भी)], पुरुषोत्तम: [पुरुषोत्तम (नाम से)], प्रथित: [प्रसिद्ध], अस्मि [हूँ।],
हिन्दी भाषांतर
क्योंकि मैं नाशवान् ((जड़वर्ग क्षेत्र)) से (तो सर्वथा) अतीत हूँ और अविनाशी ((जीवात्मा)) से भी
उत्तम हूँ, इसलिये लोक में और वेद में (भी) पुरुषोत्तम (नाम से) प्रसिद्ध हूँ।
उत्तम हूँ, इसलिये लोक में और वेद में (भी) पुरुषोत्तम (नाम से) प्रसिद्ध हूँ।