Chapter 2 – साङ्ख्ययोग Shloka-19

Chapter-2_2.19 SHLOKA (श्लोक) य एनं वेत्ति हन्तारं यश्चैनं मन्यते हतम्।उभौ तौ न विजानीतो नायं हन्ति न हन्यते।।2.19।। PADACHHED (पदच्छेद) यः, एनम्‌, वेत्ति, हन्तारम्, य:_च_एनम्‌, मन्यते, हतम्‌,उभौ, तौ, न, विजानीत:, न_अयम्‌,…

0 Comments

Chapter 2 – साङ्ख्ययोग Shloka-18

Chapter-2_2.18 SHLOKA (श्लोक) अन्त-वन्त इमे देहा नित्यस्योक्ताः शरीरिणः।अनाशिनोऽप्रमेयस्य तस्माद्युध्यस्व भारत।।2.18।। PADACHHED (पदच्छेद) अन्तवन्त:, इमे, देहा: , नित्यस्य_उक्ता:, शरीरिण:,अनाशिन:_अप्रमेयस्य, तस्मात्_युध्यस्व, भारत ॥१८॥ ANAVYA (अन्वय-हिन्दी) अनाशिन: अप्रमेयस्य नित्यस्य शरीरिण: इमे देहा: अन्तवन्त:…

0 Comments

Chapter 2 – साङ्ख्ययोग Shloka-17

Chapter-2_2.17 SHLOKA (श्लोक) अविनाशि तु तद्विद्धि येन सर्वमिदं ततम्।विनाशमव्ययस्यास्य न कश्चित् कर्तुमर्हति।।2.17।। PADACHHED (पदच्छेद) अविनाशि, तु, तत्_विद्धि, येन, सर्वम्_इदम्‌, ततम्‌,विनाशम्_अव्ययस्य_अस्य, न, कश्चित्‌, कर्तुम्_अर्हति ॥ १७ ॥ ANAVYA (अन्वय-हिन्दी) अविनाशि तु…

0 Comments

Chapter 2 – साङ्ख्ययोग Shloka-16

Chapter-2_2.16 SHLOKA (श्लोक) नासतो विद्यते भावो नाभावो विद्यते सतः।उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः।।2.16।। PADACHHED (पदच्छेद) न_असत:, विद्यते, भाव:, न_अभाव:, विद्यते, सतः,उभयो:_अपि, दृष्ट:_अन्त:_तु_अनयो:_तत्त्व-दर्शिभि: ॥ १६ ॥ ANAVYA (अन्वय-हिन्दी) असत: (तु) भाव: न विद्यते तु…

0 Comments

Chapter 2 – साङ्ख्ययोग Shloka-15

Chapter-2_2.15 SHLOKA (श्लोक) यं हि न व्यथयन्त्येते पुरुषं पुरुषर्षभ।समदुःखसुखं धीरं सोऽमृतत्वाय कल्पते।।2.15।। PADACHHED (पदच्छेद) यम्, हि, न, व्यथयन्ति_एते, पुरुषम्‌, पुरुषर्षभ,सम-दु:ख-सुखम्‌, धीरम्‌, स:_अमृतत्वाय, कल्पते ॥ १५ ॥ ANAVYA (अन्वय-हिन्दी) हि (हे)…

0 Comments

Chapter 2 – साङ्ख्ययोग Shloka-14

Chapter-2_2.14 SHLOKA (श्लोक) मात्रास्पर्शास्तु कौन्तेय शीतोष्णसुखदुःखदाः।आगमापायिनोऽनित्यास्तांस्तितिक्षस्व भारत।।2.14।। PADACHHED (पदच्छेद) मात्रा-स्पर्शा:_तु, कौन्तेय, शीतोष्ण-सुख-दु:खदा:,आगमापायिन:_अनित्या:_तान्_तितिक्षस्व, भारत ॥ १४ ॥ ANAVYA (अन्वय-हिन्दी) (हे) कौन्तेय! शीतोष्णसुखदुःखदा: मात्रास्पर्शा:तु आगमापायिन: अनित्या: (च) (सन्ति), (अतः) (हे) भारत! तान्…

0 Comments

Chapter 2 – साङ्ख्ययोग Shloka-13

Chapter-2_2.13 SHLOKA (श्लोक) देहिनोऽस्मिन्यथा देहे कौमारं यौवनं जरा।तथा देहान्तरप्राप्तिर्धीरस्तत्र न मुह्यति।।2.13।। PADACHHED (पदच्छेद) देहिनः_अस्मिन्_यथा, देहे, कौमारम् यौवनम्, जरा,तथा, देहान्तर-प्राप्ति:_धीर:_तत्र न मुह्यति ॥ १३ ॥ ANAVYA (अन्वय-हिन्दी) यथा देहिनः अस्मिन् देहे…

0 Comments

Chapter 2 – साङ्ख्ययोग Shloka-12

Chapter-2_2.12 SHLOKA (श्लोक) न त्वेवाहं जातु नासं न त्वं नेमे जनाधिपाः।न चैव न भविष्यामः सर्वे वयमतः परम्।।2.12।। PADACHHED (पदच्छेद) न, तु_एव_अहम्‌, जातु, न_आसम्‌, न_त्वम्‌, न_इमे, जनाधिपा:,न, च_एव, न, भविष्याम:, सर्वे,…

0 Comments

Chapter 2 – साङ्ख्ययोग Shloka-11

Chapter-2_2.11 SHLOKA (श्लोक) श्री भगवानुवाच -अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे।गतासूनगतासूंश्च नानुशोचन्ति पण्डिताः।।2.11।। PADACHHED (पदच्छेद) श्री भगवान् उवाच -अशोच्यान्_अन्वशोच:_त्वम्‌, प्रज्ञा-वादान्_च भाषसे,गतासून्_अगतासून्_च, न_अनुशोचन्ति, पण्डिता: ॥ ११ ॥ ANAVYA (अन्वय-हिन्दी) श्री भगवान् उवाच -(हे अर्जुन!)…

0 Comments

Chapter 2 – साङ्ख्ययोग Shloka-10

Chapter-2_2.10 SHLOKA (श्लोक) तमुवाच हृषीकेशः प्रहसन्निव भारत।सेनयोरुभयोर्मध्ये विषीदन्तमिदं वचः।।2.10।। PADACHHED (पदच्छेद) तम्_उवाच, ह्रषीकेश: , प्रहसन्_इव, भारत,सेनयो:_उभयो:_मध्ये, विषीदन्तम्_इदम्‌, वच: ॥ १० ॥ ANAVYA (अन्वय-हिन्दी) (हे) भारत! ह्रषीकेश: उभयो: सेनयो:मध्ये विषीदन्तं तं…

0 Comments