Chapter 2 – साङ्ख्ययोग Shloka-29

Chapter-2_2.29 SHLOKA (श्लोक) आश्चर्यवत्पश्यति कश्चिदेन-माश्चर्यवद्वदति तथैव चान्यः।आश्चर्यवच्चैनमन्यः श्रृणोतिश्रुत्वाप्येनं वेद न चैव कश्चित्।।2.29।। PADACHHED (पदच्छेद) आश्चर्यवत्_पश्यति, कश्चित्_एनम्_आश्चर्यवत्_वदति,तथा_एव, च_अन्य:, आश्चर्यवत्_च_एनम्_अन्य:,श्रृणोति, श्रुत्वा_अपि_एनम्‌, वेद, न, च_एव, कश्चित्‌ ॥ २९ ॥ ANAVYA (अन्वय-हिन्दी) कश्चित् (महापुरुषः…

0 Comments

Chapter 2 – साङ्ख्ययोग Shloka-28

Chapter-2_2.28 SHLOKA (श्लोक) अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत।अव्यक्तनिधनान्येव तत्र का परिदेवना।।2.28।। PADACHHED (पदच्छेद) अव्यक्तादीनि, भूतानि, व्यक्त-मध्यानि, भारत,अव्यक्त-निधनानि_एव, तत्र, का, परिदेवना ॥ २८ ॥ ANAVYA (अन्वय-हिन्दी) (हे) भारत! भूतानि अव्यक्तादीनि अव्यक्तनिधनानि (च)व्यक्तमध्यानि…

0 Comments

Chapter 2 – साङ्ख्ययोग Shloka-27

Chapter-2_2.27 SHLOKA (श्लोक) जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च।तस्मादपरिहार्येऽर्थे न त्वं शोचितुमर्हसि।।2.27।। PADACHHED (पदच्छेद) जातस्य, हि, ध्रुव:, मृत्यु:_ध्रुवम्‌, जन्म, मृतस्य, च,तस्मात्_अपरिहार्ये_अर्थे, न, त्वम्, शोचितुम्_अर्हसि ॥ २७ ॥ ANAVYA (अन्वय-हिन्दी)…

0 Comments

Chapter 2 – साङ्ख्ययोग Shloka-26

Chapter-2_2.26 SHLOKA (श्लोक) अथ चैनं नित्यजातं नित्यं वा मन्यसे मृतम्।तथापि त्वं महाबाहो नैवं शोचितुमर्हसि।।2.26।। PADACHHED (पदच्छेद) अथ, च_एनम्‌, नित्य-जातम्‌, नित्यम्‌, वा, मन्यसे, मृतम्‌,तथापि, त्वम्, महाबाहो, न_एवम्‌, शोचितुम्_अर्हसि ॥ २६ ॥…

0 Comments

Chapter 2 – साङ्ख्ययोग Shloka-25

Chapter-2_2.25 SHLOKA (श्लोक) अव्यक्तोऽयमचिन्त्योऽयमविकार्योऽयमुच्यते।तस्मादेवं विदित्वैनं नानुशोचितुमर्हसि।।2.25।। PADACHHED (पदच्छेद) अव्यक्त:_अयम्_अचिन्त्य:_अयम्_अविकार्य:_अयम्_उच्यते,तस्मात्_एवम्‌, विदित्वा_एनम्‌, न_अनुशोचितुम्_अर्हसि ॥ २५ ॥ ANAVYA (अन्वय-हिन्दी) अयम्‌ (आत्मा) अव्यक्त: (अस्ति), अयम्‌ (आत्मा) अचिन्त्य: (अस्ति), अयम्‌ (आत्मा) अविकार्य: (च) उच्यते, तस्मात्‌एनम्‌…

0 Comments

Chapter 2 – साङ्ख्ययोग Shloka-24

Chapter-2_2.24 SHLOKA (श्लोक) अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य एव च।नित्यः सर्वगतः स्थाणुरचलोऽयं सनातनः।।2.24।। PADACHHED (पदच्छेद) अच्छेद्य:_अयम्_अदाह्म:_अयम्_अक्लेद्य:_अशोष्य:, एव, च,नित्य:, सर्व-गत:, स्थाणु:_अचल:_अयम्‌, सनातन: ॥ २४ ॥ ANAVYA (अन्वय-हिन्दी) (यतः) अयम् (आत्मा) अच्छेद्य:, अयम् (आत्मा) अदाह्म: अक्लेद्य:…

0 Comments

Chapter 2 – साङ्ख्ययोग Shloka-23

Chapter-2_2.23 SHLOKA (श्लोक) नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः।न चैनं क्लेदयन्त्यापो न शोषयति मारुतः।।2.23।। PADACHHED (पदच्छेद) न_एनम्‌, छिन्दन्ति, शस्त्राणि, न_एनम्‌, दहति, पावक:,न, च_एनम्‌, क्लेदयन्ति_आप:, न, शोषयति, मारुत: ॥ २३ ॥…

0 Comments

Chapter 2 – साङ्ख्ययोग Shloka-22

Chapter-2_2.22 SHLOKA (श्लोक) वासांसि जीर्णानि यथा विहायनवानि गृह्णाति नरोऽपराणि।तथा शरीराणि विहाय जीर्णा-न्यन्यानि संयाति नवानि देही।।2.22।। PADACHHED (पदच्छेद) वासांसि, जीर्णानि, यथा, विहाय, नवानि, गृह्णाति,नरः_अपराणि, तथा, शरीराणि, विहाय, जीर्णानि_अन्यानि,संयाति, नवानि, देही ॥…

0 Comments

Chapter 2 – साङ्ख्ययोग Shloka-21

Chapter-2_2.21 SHLOKA (श्लोक) वेदाविनाशिनं नित्यं य एनमजमव्ययम्।कथं स पुरुषः पार्थ कं घातयति हन्ति कम्।।2.21।। PADACHHED (पदच्छेद) वेद_अविनाशिनम्‌, नित्यम्‌, य:, एनम्_अजम्_अव्ययम्‌,कथम्, स:, पुरुष: , पार्थ, कम्‌, घातयति, हन्ति, कम्‌ ॥ २१…

0 Comments

Chapter 2 – साङ्ख्ययोग Shloka-20

Chapter-2_2.20 SHLOKA (श्लोक) न जायते म्रियते वा कदाचि-न्नायं भूत्वा भविता वा न भूयः।अजो नित्यः शाश्वतोऽयं पुराणोन हन्यते हन्यमाने शरीरे।।2.20।। PADACHHED (पदच्छेद) न, जायते, म्रियते, वा, कदाचित्_न_अयम्‌,भूत्वा, भविता, वा, न, भूय:,…

0 Comments