Chapter 2 – साङ्ख्ययोग Shloka-29
Chapter-2_2.29 SHLOKA (श्लोक) आश्चर्यवत्पश्यति कश्चिदेन-माश्चर्यवद्वदति तथैव चान्यः।आश्चर्यवच्चैनमन्यः श्रृणोतिश्रुत्वाप्येनं वेद न चैव कश्चित्।।2.29।। PADACHHED (पदच्छेद) आश्चर्यवत्_पश्यति, कश्चित्_एनम्_आश्चर्यवत्_वदति,तथा_एव, च_अन्य:, आश्चर्यवत्_च_एनम्_अन्य:,श्रृणोति, श्रुत्वा_अपि_एनम्, वेद, न, च_एव, कश्चित् ॥ २९ ॥ ANAVYA (अन्वय-हिन्दी) कश्चित् (महापुरुषः…