Chapter 2 – साङ्ख्ययोग Shloka-23

Chapter-2_2.23

SHLOKA

नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः।
न चैनं क्लेदयन्त्यापो न शोषयति मारुतः।।2.23।।

PADACHHED

न_एनम्‌, छिन्दन्ति, शस्त्राणि, न_एनम्‌, दहति, पावक:,
न, च_एनम्‌, क्लेदयन्ति_आप:, न, शोषयति, मारुत: ॥ २३ ॥

ANAVYA

एनम् (आत्मानं) शस्त्राणि न छिन्दन्ति, एनं पावक: न दहति,
एनम् आप: न क्लेदयन्ति च मारुत: न शोषयति।

ANAVYA-INLINE-GLOSS

एनम् (आत्मानं) [इस (आत्मा) को], शस्त्राणि [शस्त्र], न [नहीं], छिन्दन्ति [काट सकते,], एनम् [इसको], पावक: [आग], न [नहीं], दहति [जला सकती,],
एनम् [इसको], आप: [जल], न [नहीं], क्लेदयन्ति [गला सकता], च [और], मारुत: [वायु], न [नहीं], शोषयति [सुखा सकता।],

ANUVAAD

इस (आत्मा) को शस्त्र नहीं काट सकते, इसको आग नहीं जला सकती,
इसको जल नहीं गला सकता और वायु नहीं सुखा सकता।

Leave a Reply