SHLOKA (श्लोक)
नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः।
न चैनं क्लेदयन्त्यापो न शोषयति मारुतः।।2.23।।
न चैनं क्लेदयन्त्यापो न शोषयति मारुतः।।2.23।।
PADACHHED (पदच्छेद)
न_एनम्, छिन्दन्ति, शस्त्राणि, न_एनम्, दहति, पावक:,
न, च_एनम्, क्लेदयन्ति_आप:, न, शोषयति, मारुत: ॥ २३ ॥
न, च_एनम्, क्लेदयन्ति_आप:, न, शोषयति, मारुत: ॥ २३ ॥
ANAVYA (अनव्या-हिन्दी)
एनम् (आत्मानं) शस्त्राणि न छिन्दन्ति, एनं पावक: न दहति,
एनम् आप: न क्लेदयन्ति च मारुत: न शोषयति।
एनम् आप: न क्लेदयन्ति च मारुत: न शोषयति।
Hindi-Word-Translation (हिन्दी शब्दार्थ)
एनम् (आत्मानं) [इस (आत्मा) को], शस्त्राणि [शस्त्र], न [नहीं], छिन्दन्ति [काट सकते,], एनम् [इसको], पावक: [आग], न [नहीं], दहति [जला सकती,],
एनम् [इसको], आप: [जल], न [नहीं], क्लेदयन्ति [गला सकता], च [और], मारुत: [वायु], न [नहीं], शोषयति [सुखा सकता।],
एनम् [इसको], आप: [जल], न [नहीं], क्लेदयन्ति [गला सकता], च [और], मारुत: [वायु], न [नहीं], शोषयति [सुखा सकता।],
हिन्दी भाषांतर
इस (आत्मा) को शस्त्र नहीं काट सकते, इसको आग नहीं जला सकती,
इसको जल नहीं गला सकता और वायु नहीं सुखा सकता।
इसको जल नहीं गला सकता और वायु नहीं सुखा सकता।