Chapter 2 – साङ्ख्ययोग Shloka-21
SHLOKA
वेदाविनाशिनं नित्यं य एनमजमव्ययम्।
कथं स पुरुषः पार्थ कं घातयति हन्ति कम्।।2.21।।
कथं स पुरुषः पार्थ कं घातयति हन्ति कम्।।2.21।।
PADACHHED
वेद_अविनाशिनम्, नित्यम्, य:, एनम्_अजम्_अव्ययम्,
कथम्, स:, पुरुष: , पार्थ, कम्, घातयति, हन्ति, कम् ॥ २१ ॥
कथम्, स:, पुरुष: , पार्थ, कम्, घातयति, हन्ति, कम् ॥ २१ ॥
ANAVYA
(हे) पार्थ! य: पुरुष: एनम् (आत्मानम्) अविनाशिनं नित्यं अजम् अव्ययं (च) वेद, सः (पुरुषः)
कथं कं घातयति (कथञ्च) कं हन्ति।
कथं कं घातयति (कथञ्च) कं हन्ति।
ANAVYA-INLINE-GLOSS
(हे) पार्थ [हे पृथापुत्र ((अर्जुन!))], य: [जो], पुरुष: [पुरुष], एनम् (आत्मानम्) [इस आत्मा को], अविनाशिनम् [नाशरहित,], नित्यम् [नित्य,], अजम् [अजन्मा ], अव्ययं (च) [(और) अव्यय], वेद [जानता है,], स: (पुरुषः) [वह (पुरुष)], कथम् [कैसे], कम् [किसको] , घातयति [मरवाता है], {(कथञ्च) [और कैसे]}, कम् [किसको], हन्ति [मारता है?]'
ANUVAAD
हे पृथापुत्र ((अर्जुन!)) जो पुरुष इस (आत्मा) को नाशरहित, नित्य, अजन्मा (और) अव्यय जानता है वह (पुरुष) कैसे किसको मरवाता है
(और कैसे) किसको मारता है?
(और कैसे) किसको मारता है?