Chapter 2 – साङ्ख्ययोग Shloka-61

Chapter-2_2.61 SHLOKA (श्लोक) तानि सर्वाणि संयम्य युक्त आसीत मत्परः।वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता।।2.61।। PADACHHED (पदच्छेद) तानि, सर्वाणि, संयम्य, युक्त:, आसीत, मत्पर:,वशे, हि, यस्य, इन्द्रियाणि, तस्य, प्रज्ञा, प्रतिष्ठिता ॥ ६१…

0 Comments

Chapter 2 – साङ्ख्ययोग Shloka-60

Chapter-2_2.60 SHLOKA (श्लोक) यततो ह्यपि कौन्तेय पुरुषस्य विपश्चितः।इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः।।2.60।। PADACHHED (पदच्छेद) यतत:, हि_अपि, कौन्तेय, पुरुषस्य, विपश्चित:,इन्द्रियाणि, प्रमाथीनि, हरन्ति, प्रसभम्, मन: ॥ ६० ॥ ANAVYA (अन्वय-हिन्दी) (हे) कौन्तेय!…

0 Comments

Chapter 2 – साङ्ख्ययोग Shloka-59

Chapter-2_2.59 SHLOKA (श्लोक) विषया विनिवर्तन्ते निराहारस्य देहिनः।रसवर्जं रसोऽप्यस्य परं दृष्ट्वा निवर्तते।।2.59।। PADACHHED (पदच्छेद) विषया:, विनिवर्तन्ते, निराहारस्य, देहिन:,रस-वर्जम्‌, रस:_अपि_अस्य, परम्, दृष्ट्वा, निवर्तते ॥ ५९ ॥ ANAVYA (अन्वय-हिन्दी) निराहारस्य देहिन: (शब्दादि) विषया:…

0 Comments

Chapter 2 – साङ्ख्ययोग Shloka-58

Chapter-2_2.58 SHLOKA (श्लोक) यदा संहरते चायं कूर्मोऽङ्गानीव सर्वशः।इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता।।2.58।। PADACHHED (पदच्छेद) यदा, संहरते, च_अयम्‌, कूर्म:_अङ्गानि_इव, सर्वश:,इन्द्रियाणि_इन्द्रियार्थेभ्य:_तस्य, प्रज्ञा, प्रतिष्ठिता ॥ ५८ ॥ ANAVYA (अन्वय-हिन्दी) च कूर्म: सर्वश: (स्व) अंगानि इव…

0 Comments

Chapter 2 – साङ्ख्ययोग Shloka-57

Chapter-2_2.57 SHLOKA (श्लोक) यः सर्वत्रानभिस्नेहस्तत्तत्प्राप्य शुभाशुभम्।नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता।।2.57।। PADACHHED (पदच्छेद) य:, सर्वत्र_अनभिस्नेह:_तत्_तत्_प्राप्य, शुभाशुभम्,न_अभिनन्दति, न, द्वेष्टि, तस्य, प्रज्ञा, प्रतिष्ठिता ॥ ५७ ॥ ANAVYA (अन्वय-हिन्दी) य: (पुरुषः) सर्वत्र अनभिस्नेह:…

0 Comments

Chapter 2 – साङ्ख्ययोग Shloka-56

Chapter-2_2.56 SHLOKA (श्लोक) दुःखेष्वनुद्विग्नमनाः सुखेषु विगतस्पृहः।वीतरागभयक्रोधः स्थितधीर्मुनिरुच्यते।।2.56।। PADACHHED (पदच्छेद) दुःखेषु_अनुद्धिग्न-मना:, सुखेषु, विगत-स्पृह: ,वीत-राग-भय-क्रोध:, स्थितधी:_मुनि:_उच्यते ॥ ५६ ॥ ANAVYA (अन्वय-हिन्दी) दुःखेषु अनुद्धिग्नमना:, सुखेषु विगतस्पृह:,वीतरागभयक्रोध: (च) (अस्ति) (ईदृशः) मुनि: स्थितधी: उच्यते। Hindi-Word-Translation…

0 Comments

Chapter 2 – साङ्ख्ययोग Shloka-55

Chapter-2_2.55 SHLOKA (श्लोक) श्रीभगवानुवाच -प्रजहाति यदा कामान्सर्वान्पार्थ मनोगतान्।आत्मन्येवात्मना तुष्टः स्थितप्रज्ञस्तदोच्यते।।2.55।। PADACHHED (पदच्छेद) श्रीभगवान् उवाच -प्रजहाति, यदा, कामान्_सर्वान्_पार्थ, मनो-गतान्‌,आत्मनि_एव_आत्मना, तुष्ट:, स्थित-प्रज्ञ:_तदा_उच्यते ॥ ५५ ॥ ANAVYA (अन्वय-हिन्दी) श्रीभगवान् उवाच -(हे) पार्थ! यदा…

0 Comments

Chapter 2 – साङ्ख्ययोग Shloka-54

Chapter-2_2.54 SHLOKA (श्लोक) अर्जुन उवाच -स्थितप्रज्ञस्य का भाषा समाधिस्थस्य केशव।स्थितधीः किं प्रभाषेत किमासीत व्रजेत किम्।।2.54।। PADACHHED (पदच्छेद) अर्जुन उवाच -स्थित-प्रज्ञस्य, का, भाषा, समाधिस्थस्य, केशव,स्थितधी:, किम्‌, प्रभाषेत, किम्_आसीत, व्रजेत, किम्‌ ॥…

0 Comments

Chapter 2 – साङ्ख्ययोग Shloka-53

Chapter-2_2.53 SHLOKA (श्लोक) श्रुतिविप्रतिपन्ना ते यदा स्थास्यति निश्चला।समाधावचला बुद्धिस्तदा योगमवाप्स्यसि।।2.53।। PADACHHED (पदच्छेद) श्रुति-विप्रतिपन्‍ना, ते, यदा, स्थास्यति, निश्चला,समाधौ_अचला, बुद्धि:_तदा, योगम्_अवाप्स्यसि ॥ ५३ ॥ ANAVYA (अन्वय-हिन्दी) श्रुतिविप्रतिपन्ना ते बुद्धि: यदासमाधौ निश्चला अचला…

0 Comments

Chapter 2 – साङ्ख्ययोग Shloka-52

Chapter-2_2.52 SHLOKA (श्लोक) यदा ते मोहकलिलं बुद्धिर्व्यतितरिष्यति।तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च।।2.52।। PADACHHED (पदच्छेद) यदा, ते, मोह-कलिलम्‌, बुद्धि:_व्यतितरिष्यति,तदा, गन्तासि, निर्वेदम्‌, श्रोतव्यस्य, श्रुतस्य, च ॥ ५२ ॥ ANAVYA (अन्वय-हिन्दी) यदा ते…

0 Comments