Chapter 2 – साङ्ख्ययोग Shloka-52

Chapter-2_2.52

SHLOKA (श्लोक)

यदा ते मोहकलिलं बुद्धिर्व्यतितरिष्यति।
तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च।।2.52।।

PADACHHED (पदच्छेद)

यदा, ते, मोह-कलिलम्‌, बुद्धि:_व्यतितरिष्यति,
तदा, गन्तासि, निर्वेदम्‌, श्रोतव्यस्य, श्रुतस्य, च ॥ ५२ ॥

ANAVYA (अन्वय-हिन्दी)

यदा ते बुद्धि: मोहकलिलं व्यतितरिष्यति तदा (त्वम्)
श्रुतस्य च श्रोतव्यस्य निर्वेदं गन्तासि।

Hindi-Word-Translation (हिन्दी शब्दार्थ)

यदा [जिस काल में], ते [तुम्हारी], बुद्धि: [बुद्धि], मोहकलिलम् [मोहरूप दलदल को], व्यतितरिष्यति [भली-भाँति पार कर जायेगी,], तदा (त्वं) [उस समय (तुम)],
श्रुतस्य [सुने हुए], च [और], श्रोतव्यस्य [सुनने में आनेवाले ((इस लोक और परलोकसम्बन्धी सभी भोगों से))], निर्वेदम् [वैराग्य को], गन्तासि [प्राप्त हो जाओगे।]',


हिन्दी भाषांतर

जिस काल में तुम्हारी बुद्धि मोहरूप दलदल को भलीभाँति पार कर जायेगी उस समय (तुम) सुने हुए और सुनने में आने वाले ((इस लोक और परलोक सम्बन्धी सभी भोगों से)) वैराग्य को प्राप्त हो जाओगे ।।५२।।

Leave a Reply