SHLOKA
यदा ते मोहकलिलं बुद्धिर्व्यतितरिष्यति।
तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च।।2.52।।
तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च।।2.52।।
PADACHHED
यदा, ते, मोह-कलिलम्, बुद्धि:_व्यतितरिष्यति,
तदा, गन्तासि, निर्वेदम्, श्रोतव्यस्य, श्रुतस्य, च ॥ ५२ ॥
तदा, गन्तासि, निर्वेदम्, श्रोतव्यस्य, श्रुतस्य, च ॥ ५२ ॥
ANAVYA
यदा ते बुद्धि: मोहकलिलं व्यतितरिष्यति तदा (त्वम्)
श्रुतस्य च श्रोतव्यस्य निर्वेदं गन्तासि।
श्रुतस्य च श्रोतव्यस्य निर्वेदं गन्तासि।
ANAVYA-INLINE-GLOSS
यदा [जिस काल में], ते [तुम्हारी], बुद्धि: [बुद्धि], मोहकलिलम् [मोहरूप दलदल को], व्यतितरिष्यति [भली-भाँति पार कर जायेगी,], तदा (त्वं) [उस समय (तुम)],
श्रुतस्य [सुने हुए], च [और], श्रोतव्यस्य [सुनने में आनेवाले ((इस लोक और परलोकसम्बन्धी सभी भोगों से))], निर्वेदम् [वैराग्य को], गन्तासि [प्राप्त हो जाओगे।]',
श्रुतस्य [सुने हुए], च [और], श्रोतव्यस्य [सुनने में आनेवाले ((इस लोक और परलोकसम्बन्धी सभी भोगों से))], निर्वेदम् [वैराग्य को], गन्तासि [प्राप्त हो जाओगे।]',
ANUVAAD
जिस काल में तुम्हारी बुद्धि मोहरूप दलदल को भलीभाँति पार कर जायेगी उस समय (तुम) सुने हुए और सुनने में आने वाले ((इस लोक और परलोक सम्बन्धी सभी भोगों से)) वैराग्य को प्राप्त हो जाओगे ।।५२।।