Chapter 4 – ज्ञानकर्मसन्न्यासयोग Shloka-7

Chapter-4_4.7 SHLOKA (श्लोक) यदा यदा हि धर्मस्य ग्लानिर्भवति भारत।अभ्युत्थानमधर्मस्य तदाऽऽत्मानं सृजाम्यहम्।।4.7।। PADACHHED (पदच्छेद) यदा, यदा, हि, धर्मस्य, ग्लानिः_भवति, भारत,अभ्युत्थानम्_अधर्मस्य, तदा_आत्मानम् , सृजामि_अहम् ॥ ७ ॥ ANAVYA (अन्वय-हिन्दी) (हे) भारत! यदा…

0 Comments

Chapter 4 – ज्ञानकर्मसन्न्यासयोग Shloka-6

Chapter-4_4.6 SHLOKA (श्लोक) अजोऽपि सन्नव्ययात्मा भूतानामीश्वरोऽपि सन्।प्रकृतिं स्वामधिष्ठाय संभवाम्यात्ममायया।।4.6।। PADACHHED (पदच्छेद) अज:_अपि, सन्_अव्ययात्मा, भूतानाम्_ईश्वरः_अपि, सन्‌,प्रकृतिम्, स्वाम्_अधिष्ठाय, सम्भवामि_आत्म-मायया ॥ ६ ॥ ANAVYA (अन्वय-हिन्दी) (अहम्) अज: (च) अव्ययात्मा सन्‌ अपि (च) भूतानाम्‌…

0 Comments

Chapter 4 – ज्ञानकर्मसन्न्यासयोग Shloka-5

Chapter-4_4.5 SHLOKA (श्लोक) श्री भगवानुवाच -बहूनि मे व्यतीतानि जन्मानि तव चार्जुन।तान्यहं वेद सर्वाणि न त्वं वेत्थ परन्तप।।4.5।। PADACHHED (पदच्छेद) श्री भगवान् उवाच -बहूनि, मे, व्यतीतानि, जन्मानि, तव, च_अर्जुन,तानि_अहम्‌, वेद, सर्वाणि,…

0 Comments

Chapter 4 – ज्ञानकर्मसन्न्यासयोग Shloka-4

Chapter-4_4.4 SHLOKA (श्लोक) अर्जुन उवाच -अपरं भवतो जन्म परं जन्म विवस्वतः।कथमेतद्विजानीयां त्वमादौ प्रोक्तवानिति।।4.4।। PADACHHED (पदच्छेद) अर्जुन उवाच -अपरम्, भवत:, जन्म, परम्, जन्म, विवस्वत:,कथम_एतत्_विजानीयाम्‌, त्वम्_आदौ, प्रोक्तवान्‌ _इति ॥ ४ ॥ ANAVYA…

0 Comments

Chapter 4 – ज्ञानकर्मसन्न्यासयोग Shloka-3

Chapter-4_4.3 SHLOKA (श्लोक) स एवायं मया तेऽद्य योगः प्रोक्तः पुरातनः।भक्तोऽसि मे सखा चेति रहस्यं ह्येतदुत्तमम्।।4.3।। PADACHHED (पदच्छेद) स:, एव_अयम्‌, मया, ते_अद्य, योग:, प्रोक्त:, पुरातन:,भक्त:_असि, मे, सखा, च_इति, रहस्यम्‌ , हि_एतत्_उत्तमम्…

0 Comments

Chapter 4 – ज्ञानकर्मसन्न्यासयोग Shloka-2

Chapter-4_4.2 SHLOKA (श्लोक) एवं परम्पराप्राप्तमिमं राजर्षयो विदुः।स कालेनेह महता योगो नष्टः परन्तप।।4.2।। PADACHHED (पदच्छेद) एवम्‌, परम्परा-प्राप्तम्_इमम्‌, राजर्षय:, विदुः,स:, कालेन_इह, महता, योग:, नष्ट:, परन्तप ॥२॥ ANAVYA (अन्वय-हिन्दी) (हे) परन्तप! एवं परम्पराप्राप्तम्…

0 Comments

Chapter 4 – ज्ञानकर्मसन्न्यासयोग Shloka-1

Chapter-4_4.1 SHLOKA (श्लोक) श्री भगवानुवाचइमं विवस्वते योगं प्रोक्तवानहमव्ययम्।विवस्वान् मनवे प्राह मनुरिक्ष्वाकवेऽब्रवीत्।।4.1।। PADACHHED (पदच्छेद) श्री भगवान् उवाच -इमम्‌, विवस्वते, योगम्‌ , प्रोक्तवान्_अहम्‌_अव्ययम्‌,विवस्वान्‌, मनवे, प्राह, मनु:_इक्ष्वाकवे_अब्रवीत् ॥ १ ॥ ANAVYA (अन्वय-हिन्दी) श्री…

0 Comments

Chapter 3 – कर्मयोग Shloka-43

Chapter-3_3.43 SHLOKA (श्लोक) एवं बुद्धेः परं बुद्ध्वा संस्तभ्यात्मानमात्मना।जहि शत्रुं महाबाहो कामरूपं दुरासदम्।।3.43।। PADACHHED (पदच्छेद) एवम्‌, बुद्धे:, परम्‌, बुद्ध्वा, संस्तभ्य_आत्मानम्_आत्मना,जहि, शत्रुम्, महाबाहो, काम-रूपम्, दुरासदम्‌ ॥ ४३ ॥ ANAVYA (अन्वय-हिन्दी) एवं बुद्धे:…

0 Comments

Chapter 3 – कर्मयोग Shloka-42

Chapter-3_3.42 SHLOKA (श्लोक) इन्द्रियाणि पराण्याहुरिन्द्रियेभ्यः परं मनः।मनसस्तु परा बुद्धिर्यो बुद्धेः परतस्तु सः।।3.42।। PADACHHED (पदच्छेद) इन्द्रियाणि, पराणि_आहु:_इन्द्रियेभ्य:, परम्‌, मन:,मनसः_तु, परा, बुद्धि:_य:, बुद्धे:, परत:_तु, सः ॥ ४२ ॥ ANAVYA (अन्वय-हिन्दी) इन्द्रियाणि (स्थूलशरीरात्)…

0 Comments

Chapter 3 – कर्मयोग Shloka-41

Chapter-3_3.41 SHLOKA (श्लोक) तस्मात्त्वमिन्द्रियाण्यादौ नियम्य भरतर्षभ।पाप्मानं प्रजहि ह्येनं ज्ञानविज्ञाननाशनम्।।3.41।। PADACHHED (पदच्छेद) तस्मात्_त्वम्_इन्द्रियाणि_आदौ, नियम्य, भरतर्षभ,पाप्मानम्‌, प्रजहि, हि_एनम्‌, ज्ञान-विज्ञान-नाशनम्‌ ॥ ४१ ॥ ANAVYA (अन्वय-हिन्दी) तस्मात्‌ हे भरतर्षभ! (अर्जुन) त्वम्‌ आदौ इन्द्रियाणि नियम्यएनं…

0 Comments