|

Chapter 4 – ज्ञानकर्मसन्न्यासयोग Shloka-5

Chapter-4_4.5

SHLOKA

श्री भगवानुवाच -
बहूनि मे व्यतीतानि जन्मानि तव चार्जुन।
तान्यहं वेद सर्वाणि न त्वं वेत्थ परन्तप।।4.5।।

PADACHHED

श्री भगवान् उवाच -
बहूनि, मे, व्यतीतानि, जन्मानि, तव, च_अर्जुन,
तानि_अहम्‌, वेद, सर्वाणि, न, त्वम्‌, वेत्थ, परन्तप ॥ ५ ॥

ANAVYA

श्री भगवान् उवाच -
(हे) परन्तप अर्जुन! मे च तव बहूनि जन्मानि व्यतीतानि।
तानि सर्वाणि त्वं न वेत्थ (किन्तु) अहं वेद।

ANAVYA-INLINE-GLOSS

श्री भगवान् उवाच - (हे) परन्तप [हे परन्तप], अर्जुन! [अर्जुन!], मे [मेरे], च [और], तव [तुम्हारे], बहूनि [बहुत-से], जन्मानि [जन्म], व्यतीतानि [व्यतीत हो चुके हैं।],
तानि [उन], सर्वाणि [सबको], त्वम् [तुम], न [नहीं], वेत्थ (किन्तु) [जानते, (किंतु)], अहम् [मैं], वेद [जानता हूँ।],

ANUVAAD

श्री भगवान् ने कहा - हे परन्तप अर्जुन! मेरे और तुम्हारे बहुत-से जन्म व्यतीत हो चुके हैं।
उन सबको तुम नहीं जानते (किंतु) मैं जानता हूँ।

Similar Posts

Leave a Reply