Chapter 4 – ज्ञानकर्मसन्न्यासयोग Shloka-6

Chapter-4_4.6

SHLOKA

अजोऽपि सन्नव्ययात्मा भूतानामीश्वरोऽपि सन्।
प्रकृतिं स्वामधिष्ठाय संभवाम्यात्ममायया।।4.6।।

PADACHHED

अज:_अपि, सन्_अव्ययात्मा, भूतानाम्_ईश्वरः_अपि, सन्‌,
प्रकृतिम्, स्वाम्_अधिष्ठाय, सम्भवामि_आत्म-मायया ॥ ६ ॥

ANAVYA

(अहम्) अज: (च) अव्ययात्मा सन्‌ अपि (च) भूतानाम्‌ ईश्वरः सन्‌
अपि प्रकृतिं स्वां अधिष्ठाय आत्ममायया सम्भवामि।

ANAVYA-INLINE-GLOSS

{(अहम्) [मैं ((श्रीकृष्ण))]}, अज: (च) [अजन्मा (और)], अव्ययात्मा [अविनाशीस्वरूप], सन् [होते हुए], अपि (च) [भी (तथा)], भूतानाम् [समस्त प्राणियों का], ईश्वरः [ईश्वर], सन् [होते हुए],
अपि [भी], प्रकृतिम् [प्रकृति को], स्वाम् [अपने], अधिष्ठाय [अधीन करके], आत्ममायया [अपनी योगमाया से], सम्भवामि [प्रकट होता हूँ।],

ANUVAAD

मैं ((श्रीकृष्ण)) अजन्मा (और) अविनाशीस्वरूप होते हुए भी (तथा) समस्त प्राणियों का ईश्वर होते हुए
भी प्रकृति को अपने अधीन करके अपनी योगमाया से प्रकट होता हूँ।

Leave a Reply