Chapter 5 – कर्मसन्न्यासयोग Shloka-17

Chapter-5_5.17 SHLOKA (श्लोक) तद्बुद्धयस्तदात्मानस्तन्निष्ठास्तत्परायणाः।गच्छन्त्यपुनरावृत्तिं ज्ञाननिर्धूतकल्मषाः।।5.17।। PADACHHED (पदच्छेद) तद्बुद्धय:_तदात्मान:_तन्निष्ठा:_तत्परायणा:,गच्छन्ति_अपुनरावृत्तिम्, ज्ञान-निर्धूत-कल्मषा: ॥ १७ ॥ ANAVYA (अन्वय-हिन्दी) तदात्मान: तद्बुद्धय: (परब्रह्मणि एव) तन्निष्ठा: (इदृशाः)तत्परायणा: (पुरुषाः) ज्ञाननिर्धूतकल्मषा: अपुनरावृत्तिं गच्छन्ति। Hindi-Word-Translation (हिन्दी शब्दार्थ) तदात्मान: [जिनका मन…

0 Comments

Chapter 5 – कर्मसन्न्यासयोग Shloka-16

Chapter-5_5.16 SHLOKA (श्लोक) ज्ञानेन तु तदज्ञानं येषां नाशितमात्मनः।तेषामादित्यवज्ज्ञानं प्रकाशयति तत्परम्।।5.16।। PADACHHED (पदच्छेद) ज्ञानेन, तु, तत्_अज्ञानम्‌, येषाम्‌, नाशितम्_आत्मन:,तेषाम्_आदित्य-वत्_ज्ञानम्‌, प्रकाशयति, तत्परम्‌ ॥ १६ ॥ ANAVYA (अन्वय-हिन्दी) तु येषां तत्‌ अज्ञानम्‌ आत्मन: ज्ञानेन…

0 Comments

Chapter 5 – कर्मसन्न्यासयोग Shloka-15

Chapter-5_5.15 SHLOKA (श्लोक) नादत्ते कस्यचित्पापं न चैव सुकृतं विभुः।अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः।।5.15।। PADACHHED (पदच्छेद) न_आदत्ते, कस्यचित्_पापम्‌, न, च_एव, सुकृतम्‌, विभु:,अज्ञानेन_आवृतम्‌, ज्ञानम्‌, तेन, मुह्यन्ति, जन्तव: ॥ १५ ॥ ANAVYA (अन्वय-हिन्दी)…

0 Comments

Chapter 5 – कर्मसन्न्यासयोग Shloka-14

Chapter-5_5.14 SHLOKA (श्लोक) न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः।न कर्मफलसंयोगं स्वभावस्तु प्रवर्तते।।5.14।। PADACHHED (पदच्छेद) न, कर्तृत्वम्‌, न, कर्माणि, लोकस्य, सृजति, प्रभु:,न, कर्म-फल-संयोगम्‌, स्वभाव:_तु, प्रवर्तते ॥ १४ ॥ ANAVYA (अन्वय-हिन्दी)…

0 Comments

Chapter 5 – कर्मसन्न्यासयोग Shloka-13

Chapter-5_5.13 SHLOKA (श्लोक) सर्वकर्माणि मनसा संन्यस्यास्ते सुखं वशी।नवद्वारे पुरे देही नैव कुर्वन्न कारयन्।।5.13।। PADACHHED (पदच्छेद) सर्व-कर्माणि, मनसा, सन्न्यस्य_आस्ते, सुखम्‌, वशी,नव-द्वारे, पुरे, देही, न_एव, कुर्वन्_न, कारयन्‌ ॥ १३ ॥ ANAVYA (अन्वय-हिन्दी)…

0 Comments

Chapter 5 – कर्मसन्न्यासयोग Shloka-12

Chapter-5_5.12 SHLOKA (श्लोक) युक्तः कर्मफलं त्यक्त्वा शान्तिमाप्नोति नैष्ठिकीम्।अयुक्तः कामकारेण फले सक्तो निबध्यते।।5.12।। PADACHHED (पदच्छेद) युक्त:, कर्म-फलम्‌, त्यक्त्वा, शान्तिम्_आप्नोति, नैष्ठिकीम्‌,अयुक्त:, काम-कारेण, फले, सक्त:, निबध्यते ॥ १२ ॥ ANAVYA (अन्वय-हिन्दी) युक्तः कर्मफलं…

0 Comments

Chapter 5 – कर्मसन्न्यासयोग Shloka-11

Chapter-5_5.11 SHLOKA (श्लोक) कायेन मनसा बुद्ध्या केवलैरिन्द्रियैरपि।योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वाऽऽत्मशुद्धये।।5.11।। PADACHHED (पदच्छेद) कायेन, मनसा, बुद्ध्या, केवलै:_इन्द्रियै:_अपि,योगिन:, कर्म, कुर्वन्ति, सङ्गम्‌, त्यक्त्वा_आत्म-शुद्धये ॥ ११ ॥ ANAVYA (अन्वय-हिन्दी) योगिन: केवलै: इन्द्रियै: मनसा…

0 Comments

Chapter 5 – कर्मसन्न्यासयोग Shloka-10

Chapter-5_5.10 SHLOKA (श्लोक) ब्रह्मण्याधाय कर्माणि सङ्गं त्यक्त्वा करोति यः।लिप्यते न स पापेन पद्मपत्रमिवाम्भसा।।5.10।। PADACHHED (पदच्छेद) ब्रह्मणि_आधाय, कर्माणि, सङ्गम्, त्यक्त्वा, करोति, यः,लिप्यते, न, स:, पापेन, पद्य-पत्रम्_इव_अम्भसा ॥ १० ॥ ANAVYA (अन्वय-हिन्दी)…

0 Comments

Chapter 5 – कर्मसन्न्यासयोग Shloka-8-9

Chapter-5_5.8.9 SHLOKA (श्लोक) नैव किंचित्करोमीति युक्तो मन्येत तत्त्ववित्।पश्यञ्श्रृणवन्स्पृशञ्जिघ्रन्नश्नन्गच्छन्स्वपञ्श्वसन्।।5.8।।प्रलपन्विसृजन्गृह्णन्नुन्मिषन्निमिषन्नपि।इन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन्।।5.9।। PADACHHED (पदच्छेद) न_एव, किञ्चित्_करोमि_इति, युक्त:, मन्येत, तत्त्व-वित्‌,पश्यन्_शृण्वन्_स्पृशन्_जिघ्रन्_अश्नन्_गच्छन्_स्वपन्_श्वसन्‌,प्रलपन्_विसृजन्_गृह्णन्_उन्मिषन्_निमिषन्_अपि,इन्द्रियाणि_इन्द्रियार्थेषु, वर्तन्ते, इति, धारयन्‌ ॥ ८-९ ॥ ANAVYA (अन्वय-हिन्दी) तत्त्ववित्‌ युक्तः (तु) पश्यन्‌…

0 Comments

Chapter 5 – कर्मसन्न्यासयोग Shloka-7

Chapter-5_5.7 SHLOKA (श्लोक) योगयुक्तो विशुद्धात्मा विजितात्मा जितेन्द्रियः।सर्वभूतात्मभूतात्मा कुर्वन्नपि न लिप्यते।।5.7।। PADACHHED (पदच्छेद) योग-युक्त:, विशुद्धात्मा, विजितात्मा, जितेन्द्रिय:,सर्व-भूतात्म-भूतात्मा, कुर्वन्_अपि, न, लिप्यते ॥ ७ ॥ ANAVYA (अन्वय-हिन्दी) विजितात्मा जितेन्द्रिय: विशुद्धात्मासर्वभूतात्मभूतात्मा (च) (अस्ति), (एवम्)…

0 Comments