SHLOKA (श्लोक)
नैव किंचित्करोमीति युक्तो मन्येत तत्त्ववित्।
पश्यञ्श्रृणवन्स्पृशञ्जिघ्रन्नश्नन्गच्छन्स्वपञ्श्वसन्।।5.8।।
प्रलपन्विसृजन्गृह्णन्नुन्मिषन्निमिषन्नपि।
इन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन्।।5.9।।
पश्यञ्श्रृणवन्स्पृशञ्जिघ्रन्नश्नन्गच्छन्स्वपञ्श्वसन्।।5.8।।
प्रलपन्विसृजन्गृह्णन्नुन्मिषन्निमिषन्नपि।
इन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन्।।5.9।।
PADACHHED (पदच्छेद)
न_एव, किञ्चित्_करोमि_इति, युक्त:, मन्येत, तत्त्व-वित्,
पश्यन्_शृण्वन्_स्पृशन्_जिघ्रन्_अश्नन्_गच्छन्_स्वपन्_श्वसन्,
प्रलपन्_विसृजन्_गृह्णन्_उन्मिषन्_निमिषन्_अपि,
इन्द्रियाणि_इन्द्रियार्थेषु, वर्तन्ते, इति, धारयन् ॥ ८-९ ॥
पश्यन्_शृण्वन्_स्पृशन्_जिघ्रन्_अश्नन्_गच्छन्_स्वपन्_श्वसन्,
प्रलपन्_विसृजन्_गृह्णन्_उन्मिषन्_निमिषन्_अपि,
इन्द्रियाणि_इन्द्रियार्थेषु, वर्तन्ते, इति, धारयन् ॥ ८-९ ॥
ANAVYA (अन्वय-हिन्दी)
तत्त्ववित् युक्तः (तु) पश्यन् शृण्वन् स्पृशन् जिघ्रन् अश्नन् गच्छन् स्वपन् श्वसन् प्रलपन् विसृजन् गृह्णन्
(नेत्रे) उन्मिषन् निमिषन् (च) अपि इन्द्रियाणि इन्द्रियार्थेषु वर्तन्ते इति धारयन् एव इति मन्येत (यत्) (अहम्) किंचित् न करोमि।
(नेत्रे) उन्मिषन् निमिषन् (च) अपि इन्द्रियाणि इन्द्रियार्थेषु वर्तन्ते इति धारयन् एव इति मन्येत (यत्) (अहम्) किंचित् न करोमि।
Hindi-Word-Translation (हिन्दी शब्दार्थ)
तत्त्ववित् [तत्त्व को जानने वाला], युक्तः (तु) [सांख्ययोगी (तो)], पश्यन् [देखता हुआ,], शृण्वन् [सुनता हुआ,], स्पृशन् [स्पर्श करता हुआ,], जिघ्रन् [सूँघता हुआ,], अश्नन् [भोजन करता हुआ,], गच्छन् [गमन करता हुआ,], स्वपन् [सोता हुआ,], श्वसन् [श्वास लेता हुआ,], प्रलपन् [बोलता हुआ,], विसृजन् [त्यागता हुआ,], गृह्णन् [ग्रहण करता हुआ (तथा)],
(नेत्रे) उन्मिषन् [(आँखों को) खोलता (और)], निमिषन् [मूँदता हुआ], अपि [भी,], इन्द्रियाणि [सभी इंद्रियाँ], इन्द्रियार्थेषु [अपने-अपने अर्थों में], वर्तन्ते [बरत रही हैं-], इति [इस प्रकार], धारयन् [समझकर], एव [नि:सन्देह], इति [ऐसा], मन्येत [माने], {(यत्) [कि]}, {(अहम्) [मैं]}, किंचित् [कुछ भी], न [नहीं], करोमि [करता हूँ।]
(नेत्रे) उन्मिषन् [(आँखों को) खोलता (और)], निमिषन् [मूँदता हुआ], अपि [भी,], इन्द्रियाणि [सभी इंद्रियाँ], इन्द्रियार्थेषु [अपने-अपने अर्थों में], वर्तन्ते [बरत रही हैं-], इति [इस प्रकार], धारयन् [समझकर], एव [नि:सन्देह], इति [ऐसा], मन्येत [माने], {(यत्) [कि]}, {(अहम्) [मैं]}, किंचित् [कुछ भी], न [नहीं], करोमि [करता हूँ।]
हिन्दी भाषांतर
तत्त्व को जानने वाला सांख्ययोगी (तो) देखता हुआ, सुनता हुआ, स्पर्श करता हुआ, सूँघता हुआ, भोजन करता हुआ, गमन करता हुआ, सोता हुआ, श्वास लेता हुआ, बोलता हुआ, त्यागता हुआ, ग्रहण करता हुआ, (आँखों को) खोलता (और) मूँदता हुआ भी सभी इंद्रियाँ अपने-अपने अर्थों में बरत रही हैं- इस प्रकार समझकर नि:सन्देह ऐसा माने (कि) (मैं) कुछ भी नहीं करता हूँ।