Chapter 12 – भक्तियोग Shloka-15

Chapter-12_1.15 SHLOKA (श्लोक) यस्मान्नोद्विजते लोको लोकान्नोद्विजते च यः।हर्षामर्षभयोद्वेगैर्मुक्तो यः स च मे प्रियः।।12.15।। PADACHHED (पदच्छेद) यस्मात्_न_उद्विजते, लोक:, लोकात्_न_उद्विजते, च, यः,हर्षामर्ष-भयोद्वेगै:_मुक्त:, य:, स:, च, मे, प्रिय: ॥ १५ ॥ ANAVYA (अन्वय-हिन्दी)…

0 Comments

Chapter 12 – भक्तियोग Shloka-13-14

Chapter-12_1.13.14 SHLOKA (श्लोक) अद्वेष्टा सर्वभूतानां मैत्रः करुण एव च।निर्ममो निरहङ्कारः समदुःखसुखः क्षमी।।12.13।।सन्तुष्टः सततं योगी यतात्मा दृढनिश्चयः।मय्यर्पितमनोबुद्धिर्यो मद्भक्तः स मे प्रियः।।12.14।। PADACHHED (पदच्छेद) अद्वेष्टा, सर्व-भूतानाम्‌, मैत्र:, करुण:, एव, च,निर्मम:, निरहङ्कार:, सम-दु:ख-सुख:,…

0 Comments

Chapter 12 – भक्तियोग Shloka-12

Chapter-12_1.12 SHLOKA (श्लोक) श्रेयो हि ज्ञानमभ्यासाज्ज्ञानाद्ध्यानं विशिष्यते।ध्यानात्कर्मफलत्यागस्त्यागाच्छान्तिरनन्तरम्।।12.12।। PADACHHED (पदच्छेद) श्रेय:, हि, ज्ञानम्_अभ्यासात्_ज्ञानात्_ध्यानम्‌, विशिष्यते,ध्यानात्_कर्म-फल-त्याग:_त्यागात्_शान्ति:_अनन्तरम्‌ ॥ १२ ॥ ANAVYA (अन्वय-हिन्दी) अभ्यासात्‌ ज्ञानं श्रेय:, ज्ञानात्‌ ध्यानं विशिष्यते (च)ध्यानात्‌ कर्मफलत्याग: (श्रेयः), हि त्यागात्‌ अनन्तरं…

0 Comments

Chapter 12 – भक्तियोग Shloka-11

Chapter-12_1.11 SHLOKA (श्लोक) अथैतदप्यशक्तोऽसि कर्तुं मद्योगमाश्रितः।सर्वकर्मफलत्यागं ततः कुरु यतात्मवान्।।12.11।। PADACHHED (पदच्छेद) अथ_एतत्_अपि_अशक्त:_असि, कर्तुम्, मद्योगम्_आश्रित:,सर्व-कर्म-फल-त्यागम्‌, तत:, कुरु, यतात्मवान्‌ ॥ ११ ॥ ANAVYA (अन्वय-हिन्दी) अथ मद्योगम् आश्रित: एतत्‌ कर्तुम् अपि (त्वम्) अशक्त:असि…

0 Comments

Chapter 12 – भक्तियोग Shloka-10

Chapter-12_1.10 SHLOKA (श्लोक) अभ्यासेऽप्यसमर्थोऽसि मत्कर्मपरमो भव।मदर्थमपि कर्माणि कुर्वन् सिद्धिमवाप्स्यसि।।12.10।। PADACHHED (पदच्छेद) अभ्यासे_अपि_असमर्थ:_असि, मत्कर्म-परम:, भव,मदर्थम्_अपि, कर्माणि, कुर्वन्, सिद्धिम्_अवाप्स्यसि ॥ १० ॥ ANAVYA (अन्वय-हिन्दी) (यदि) (त्वम्) अभ्यासे अपि असमर्थ: असि (तर्हि) मत्कर्मपरम:…

0 Comments

Chapter 12 – भक्तियोग Shloka-9

Chapter-12_1.9 SHLOKA (श्लोक) अथ चित्तं समाधातुं न शक्नोषि मयि स्थिरम्।अभ्यासयोगेन ततो मामिच्छाप्तुं धनञ्जय।।12.9।। PADACHHED (पदच्छेद) अथ, चित्तम्, समाधातुम्, न, शक्नोषि, मयि, स्थिरम्‌,अभ्यास-योगेन, तत:, माम्_इच्छ_आप्तुम्, धनञ्जय ॥ ९ ॥ ANAVYA (अन्वय-हिन्दी)…

0 Comments

Chapter 12 – भक्तियोग Shloka-8

Chapter-12_1.8 SHLOKA (श्लोक) मय्येव मन आधत्स्व मयि बुद्धिं निवेशय।निवसिष्यसि मय्येव अत ऊर्ध्वं न संशयः।।12.8।। PADACHHED (पदच्छेद) मयि_एव, मन:, आधत्स्व, मयि, बुद्धिम्, निवेशय,निवसिष्यसि, मयि_एव, अत:, ऊर्ध्वम्‌, न, संशय: ॥ ८ ॥…

0 Comments

Chapter 12 – भक्तियोग Shloka-7

Chapter-12_1.7 SHLOKA (श्लोक) तेषामहं समुद्धर्ता मृत्युसंसारसागरात्।भवामि नचिरात्पार्थ मय्यावेशितचेतसाम्।।12.7।। PADACHHED (पदच्छेद) तेषाम्_अहम्‌, समुद्धर्ता, मृत्यु-संसार-सागरात्‌,भवामि, नचिरात्_पार्थ, मयि_आवेशित-चेतसाम् ॥ ७ ॥ ANAVYA (अन्वय-हिन्दी) (हे) पार्थ! तेषां मयि आवेशितचेतसाम्अहं नचिरात्‌ मृत्युसंसारसागरात्‌ समुद्धर्ता भवामि। Hindi-Word-Translation…

0 Comments

Chapter 12 – भक्तियोग Shloka-6

Chapter-12_1.6 SHLOKA (श्लोक) ये तु सर्वाणि कर्माणि मयि संन्यस्य मत्पराः।अनन्येनैव योगेन मां ध्यायन्त उपासते।।12.6।। PADACHHED (पदच्छेद) ये, तु, सर्वाणि, कर्माणि, मयि, सन्न्यस्य, मत्परा:,अनन्येन_एव, योगेन, माम्‌, ध्यायन्त:, उपासते ॥ ६ ॥…

0 Comments

Chapter 12 – भक्तियोग Shloka-5

Chapter-12_1.5 SHLOKA (श्लोक) क्लेशोऽधिकतरस्तेषामव्यक्तासक्तचेतसाम्।अव्यक्ता हि गतिर्दुःखं देहवद्भिरवाप्यते।।12.5।। PADACHHED (पदच्छेद) क्लेश:_अधिकतर:_तेषाम्_अव्यक्तासक्त-चेतसाम्‌,अव्यक्ता, हि, गति:_दुःखम्‌, देहवद्भि:_अवाप्यते ॥ ५ ॥ ANAVYA (अन्वय-हिन्दी) तेषाम्‌ अव्यक्तासक्तचेतसां क्लेश: अधिकतर:हि देहवद्भि: अव्यक्ता गति: दुःखम्‌ अवाप्यते। Hindi-Word-Translation (हिन्दी शब्दार्थ)…

0 Comments