Chapter 12 – भक्तियोग Shloka-9

Chapter-12_1.9

SHLOKA

अथ चित्तं समाधातुं न शक्नोषि मयि स्थिरम्।
अभ्यासयोगेन ततो मामिच्छाप्तुं धनञ्जय।।12.9।।

PADACHHED

अथ, चित्तम्, समाधातुम्, न, शक्नोषि, मयि, स्थिरम्‌,
अभ्यास-योगेन, तत:, माम्_इच्छ_आप्तुम्, धनञ्जय ॥ ९ ॥

ANAVYA

अथ (त्वम्) चित्तं मयि स्थिरं समाधातुं
न शक्नोषि तत: (हे) धनञ्जय! अभ्यासयोगेन माम्‌ आप्तुम् इच्छ।

ANAVYA-INLINE-GLOSS

अथ (त्वम्) [यदि (तुम)], चित्तम् [मन को], मयि [मुझमें], स्थिरम् [अचल], समाधातुम् [स्थापन करने के लिये],
न शक्नोषि [समर्थ नहीं हो,], तत: [तो], (हे) धनञ्जय! [हे अर्जुन!], अभ्यासयोगेन [अभ्यासरूप योग के द्वारा], माम् [मुझको], आप्तुम् [प्राप्त होने के लिये], इच्छ [इच्छा करो।],

ANUVAAD

यदि (तुम) मन को मुझमें अचल स्थापन करने के लिये
समर्थ नहीं हो तो हे अर्जुन! अभ्यासरूप योग के द्वारा मुझको प्राप्त होने के लिये इच्छा करो।

Leave a Reply