Chapter 15 – पुरुषोत्तमयोग Shloka-16

Chapter-15_1.16 SHLOKA (श्लोक) द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च।क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते।।15.16।। PADACHHED (पदच्छेद) द्वौ_इमौ, पुरुषौ, लोके, क्षर:_च_अक्षर:, एव, च,क्षर:, सर्वाणि, भूतानि, कूटस्थ:_अक्षर:, उच्यते ॥ १६ ॥ ANAVYA (अन्वय-हिन्दी)…

0 Comments

Chapter 15 – पुरुषोत्तमयोग Shloka-15

Chapter-15_1.15 SHLOKA (श्लोक) सर्वस्य चाहं हृदि सन्निविष्टोमत्तः स्मृतिर्ज्ञानमपोहनं च।वेदैश्च सर्वैरहमेव वेद्योवेदान्तकृद्वेदविदेव चाहम्।।15.15।। PADACHHED (पदच्छेद) सर्वस्य, च_अहम्‌, हृदि, सन्निविष्ट:, मत्त:, स्मृति:_ज्ञानम्_अपोहनम्‌, च, वेदै:_च, सर्वै:, अहम्_एव,वेद्य:, वेदान्त-कृत्_वेद-वित्_एव, च_अहम् ॥ १५ ॥ ANAVYA…

0 Comments

Chapter 15 – पुरुषोत्तमयोग Shloka-14

Chapter-15_1.14 SHLOKA (श्लोक) अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः।प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधम्।।15.14।। PADACHHED (पदच्छेद) अहम्, वैश्वा-नर:, भूत्वा, प्राणिनाम्‌, देहम्_आश्रित:,प्राणापान-समायुक्त:, पचामि_अन्नम्‌, चतुर्विधम्‌ ॥ १४ ॥ ANAVYA (अन्वय-हिन्दी) अहं (एव) प्राणिनां देहम्‌ आश्रित:प्राणापानसमायुक्त: वैश्वानर:…

0 Comments

Chapter 15 – पुरुषोत्तमयोग Shloka-13

Chapter-15_1.13 SHLOKA (श्लोक) गामाविश्य च भूतानि धारयाम्यहमोजसा।पुष्णामि चौषधीः सर्वाः सोमो भूत्वा रसात्मकः।।15.13।। PADACHHED (पदच्छेद) गाम्_आविश्य, च, भूतानि, धारयामि_अहम्_ओजसा,पुष्णामि, च_ओषधी:, सर्वा:, सोम:, भूत्वा, रसात्मक: ॥ १३ ॥ ANAVYA (अन्वय-हिन्दी) च अहम्…

0 Comments

Chapter 15 – पुरुषोत्तमयोग Shloka-12

Chapter-15_1.12 SHLOKA (श्लोक) यदादित्यगतं तेजो जगद्भासयतेऽखिलम्।यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम्।।15.12।। PADACHHED (पदच्छेद) यत्_आदित्य-गतम्‌, तेज:, जगत्_भासयते_अखिलम्‌,यत्_चन्द्रमसि, यत्_च_अग्नौ, तत्_तेज:, विद्धि, मामकम्‌ ॥ १२ ॥ ANAVYA (अन्वय-हिन्दी) आदित्यगतं यत्‌ तेज: अखिलं जगत्‌ भासयतेच…

0 Comments

Chapter 15 – पुरुषोत्तमयोग Shloka-11

Chapter-15_1.11 SHLOKA (श्लोक) यतन्तो योगिनश्चैनं पश्यन्त्यात्मन्यवस्थितम्।यतन्तोऽप्यकृतात्मानो नैनं पश्यन्त्यचेतसः।।15.11।। PADACHHED (पदच्छेद) यतन्त:, योगिन:_च_एनम्‌, पश्यन्ति_आत्मनि_अवस्थितम्‌,यतन्त:_अपि_अकृतात्मान:, न_एनम्‌, पश्यन्ति_अचेतस: ॥ ११ ॥ ANAVYA (अन्वय-हिन्दी) यतन्त: योगिन: (अपि) आत्मनि अवस्थितम्‌ एनं (आत्मानम्) पश्यन्ति च अकृतात्मान:अचेतस:…

0 Comments

Chapter 15 – पुरुषोत्तमयोग Shloka-10

Chapter-15_1.10 SHLOKA (श्लोक) उत्क्रामन्तं स्थितं वापि भुञ्जानं वा गुणान्वितम्।विमूढा नानुपश्यन्ति पश्यन्ति ज्ञानचक्षुषः।।15.10।। PADACHHED (पदच्छेद) उत्क्रामन्तम्‌, स्थितम्‌, वा_अपि, भुञ्जानम्‌, वा, गुणान्वितम्‌,विमूढा:, न_अनुपश्यन्ति, पश्यन्ति, ज्ञान-चक्षुष: ॥ १० ॥ ANAVYA (अन्वय-हिन्दी) उत्क्रामन्तं वा…

0 Comments

Chapter 15 – पुरुषोत्तमयोग Shloka-9

Chapter-15_1.9 SHLOKA (श्लोक) श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणमेव च।अधिष्ठाय मनश्चायं विषयानुपसेवते।।15.9।। PADACHHED (पदच्छेद) श्रोत्रम्, चक्षु:, स्पर्शनम्‌, च, रसनम्‌, घ्राणम्_एव, च,अधिष्ठाय, मन:_च_अयम्‌, विषयान्_उपसेवते ॥ ९ ॥ ANAVYA (अन्वय-हिन्दी) अयं (ईश्वरः)…

0 Comments

Chapter 15 – पुरुषोत्तमयोग Shloka-8

Chapter-15_1.8 SHLOKA (श्लोक) शरीरं यदवाप्नोति यच्चाप्युत्क्रामतीश्वरः।गृहीत्वैतानि संयाति वायुर्गन्धानिवाशयात्।।15.8।। PADACHHED (पदच्छेद) शरीरम्‌, यत्_अवाप्नोति, यत्_च_अपि_उत्क्रामति_ईश्वर:,गृहीत्वा_एतानि, संयाति, वायु:_गन्धान्_इव_आशयात्‌ ॥ ८ ॥ ANAVYA (अन्वय-हिन्दी) वायु: आशयात्‌ गन्धान्‌ इव ईश्वर: अपि यत्‌ उत्क्रामति(तस्मात्) एतानि गृहीत्वा…

0 Comments

Chapter 15 – पुरुषोत्तमयोग Shloka-7

Chapter-15_1.7 SHLOKA (श्लोक) ममैवांशो जीवलोके जीवभूतः सनातनः।मनःषष्ठानीन्द्रियाणि प्रकृतिस्थानि कर्षति।।15.7।। PADACHHED (पदच्छेद) मम_एव_अंश:, जीव-लोके, जीव-भूत:, सनातन:,मन:-षष्ठानि_इन्द्रियाणि, प्रकृति-स्थानि, कर्षति ॥ ७ ॥ ANAVYA (अन्वय-हिन्दी) जीवलोके (अयम्) सनातन: जीवभूत: मम एवअंश: (वर्तते), (सः…

0 Comments