Chapter 17 – श्रद्धात्रयविभागयोग Shloka-3

Chapter-17_1.3 SHLOKA (श्लोक) सत्त्वानुरूपा सर्वस्य श्रद्धा भवति भारत।श्रद्धामयोऽयं पुरुषो यो यच्छ्रद्धः स एव सः।।17.3।। PADACHHED (पदच्छेद) सत्त्वानुरूपा, सर्वस्य, श्रद्धा, भवति, भारत,श्रद्धामय:_अयम्‌, पुरुष:, य:, यच्छ्रद्धः, स:, एव, स: ॥ ३ ॥…

0 Comments

Chapter 17 – श्रद्धात्रयविभागयोग Shloka-2

Chapter-17_1.2 SHLOKA (श्लोक) श्रीभगवानुवाच -त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा।सात्त्विकी राजसी चैव तामसी चेति तां श्रृणु।।17.2।। PADACHHED (पदच्छेद) श्रीभगवान् उवाच -त्रिविधा, भवति, श्रद्धा, देहिनाम्, सा, स्वभाव-जा,सात्त्विकी, राजसी, च_एव, तामसी, च_इति,…

0 Comments

Chapter 17 – श्रद्धात्रयविभागयोग Shloka-1

Chapter-17_1.1 SHLOKA (श्लोक) अर्जुन उवाच -ये शास्त्रविधिमुत्सृज्य यजन्ते श्रद्धयाऽन्विताः।तेषां निष्ठा तु का कृष्ण सत्त्वमाहो रजस्तमः।।17.1।। PADACHHED (पदच्छेद) अर्जुन उवाच -ये, शास्त्र-विधिम्_उत्सृज्य, यजन्ते, श्रद्धया_अन्विता:,तेषाम्‌, निष्ठा, तु, का, कृष्ण, सत्त्वम्_आहो, रज:_तम: ॥…

0 Comments

Chapter 16 – दैवासुरसम्पद्विभागयोग Shloka-24

Chapter-16_1.24 SHLOKA (श्लोक) तस्माच्छास्त्रं प्रमाणं ते कार्याकार्यव्यवस्थितौ।ज्ञात्वा शास्त्रविधानोक्तं कर्म कर्तुमिहार्हसि।।16.24।। PADACHHED (पदच्छेद) तस्मात्_शास्त्रम्, प्रमाणम्‌, ते, कार्याकार्य-व्यवस्थितौ,ज्ञात्वा, शास्त्र-विधानोक्तम्‌, कर्म, कर्तुम्_इह_अर्हसि ॥ २४ ॥ ANAVYA (अन्वय-हिन्दी) तस्मात्‌ ते इह कार्याकार्यव्यवस्थितौ शास्त्रम् (एव)प्रमाणम्‌…

0 Comments

Chapter 16 – दैवासुरसम्पद्विभागयोग Shloka-23

Chapter-16_1.23 SHLOKA (श्लोक) यः शास्त्रविधिमुत्सृज्य वर्तते कामकारतः।न स सिद्धिमवाप्नोति न सुखं न परां गतिम्।।16.23।। PADACHHED (पदच्छेद) य:, शास्त्र-विधिम्_उत्सृज्य, वर्तते, काम-कारत:,न, स:, सिद्धिम्_अवाप्नोति, न, सुखम्‌, न, पराम्‌, गतिम्‌ ॥ २३ ॥…

0 Comments

Chapter 16 – दैवासुरसम्पद्विभागयोग Shloka-22

Chapter-16_1.22 SHLOKA (श्लोक) एतैर्विमुक्तः कौन्तेय तमोद्वारैस्त्रिभिर्नरः।आचरत्यात्मनः श्रेयस्ततो याति परां गतिम्।।16.22।। PADACHHED (पदच्छेद) एतै:_विमुक्त:, कौन्तेय, तमो-द्वारै:_त्रिभि:_नर:,आचरति_आत्मन:, श्रेय:_तत:, याति, पराम्‌, गतिम्, ॥ २२ ॥ ANAVYA (अन्वय-हिन्दी) (हे) कौन्तेय! एतै: त्रिभि: तमोद्वारै: विमुक्त:…

0 Comments

Chapter 16 – दैवासुरसम्पद्विभागयोग Shloka-21

Chapter-16_1.21 SHLOKA (श्लोक) त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः।कामः क्रोधस्तथा लोभस्तस्मादेतत्त्रयं त्यजेत्।।16.21।। PADACHHED (पदच्छेद) त्रिविधम्‌, नरकस्य_इदम्‌, द्वारम्, नाशनम्_आत्मन:,काम:, क्रोध:_तथा, लोभ:_तस्मात्_एतत्_त्रयम्‌, त्यजेत् ॥ २१ ॥ ANAVYA (अन्वय-हिन्दी) काम: क्रोध: तथा लोभ: इदं त्रिविधं…

0 Comments

Chapter 16 – दैवासुरसम्पद्विभागयोग Shloka-20

Chapter-16_1.20 SHLOKA (श्लोक) आसुरीं योनिमापन्ना मूढा जन्मनि जन्मनि।मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम्।।16.20।। PADACHHED (पदच्छेद) आसुरीम्‌, योनिम्_आपन्ना:, मूढा:, जन्मनि, जन्मनि,माम्_अप्राप्य_एव, कौन्तेय, तत:, यान्ति_अधमाम्‌, गतिम्‌ ॥ २० ॥ ANAVYA (अन्वय-हिन्दी) (हे) कौन्तेय!…

0 Comments

Chapter 16 – दैवासुरसम्पद्विभागयोग Shloka-19

Chapter-16_1.19 SHLOKA (श्लोक) तानहं द्विषतः क्रूरान्संसारेषु नराधमान्।क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु।।16.19।। PADACHHED (पदच्छेद) तान्_अहम्, द्विषत:, क्रूरान्_संसारेषु, नराधमान्‌,क्षिपामि_अजस्रम्_अशुभान्_आसुरीषु_एव, योनिषु ॥ १९ ॥ ANAVYA (अन्वय-हिन्दी) तान्‌ द्विषत: अशुभान्‌ (च) क्रूरान् नराधमान्‌ अहंसंसारेषु अजस्रं आसुरीषु योनिषु…

0 Comments

Chapter 16 – दैवासुरसम्पद्विभागयोग Shloka-18

Chapter-16_1.18 SHLOKA (श्लोक) अहङ्कारं बलं दर्पं कामं क्रोधं च संश्रिताः।मामात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयकाः।।16.18।। PADACHHED (पदच्छेद) अहङ्कारम्, बलम्‌, दर्पम्, कामम्‌, क्रोधम्‌, च, संश्रिता:,माम्_आत्म-पर-देहेषु, प्रद्विषन्त:_अभ्यसूयका: ॥ १८ ॥ ANAVYA (अन्वय-हिन्दी) (ते) अहङ्कारं बलं दर्पं…

0 Comments