Chapter 17 – श्रद्धात्रयविभागयोग Shloka-13
Chapter-17_1.13 SHLOKA (श्लोक) विधिहीनमसृष्टान्नं मन्त्रहीनमदक्षिणम्।श्रद्धाविरहितं यज्ञं तामसं परिचक्षते।।17.13।। PADACHHED (पदच्छेद) विधि-हीनम्_असृष्टान्नम्, मन्त्र-हीनम्_अदक्षिणम्,श्रद्धा-विरहितम्, यज्ञम्, तामसम्, परिचक्षते ॥ १३ ॥ ANAVYA (अन्वय-हिन्दी) विधिहीनम् असृष्टान्नं मन्त्रहीनम् अदक्षिणं (च)श्रद्धाविरहितं यज्ञं तामसं परिचक्षते। Hindi-Word-Translation (हिन्दी…