Chapter 18 – मोक्षसन्न्यासयोग Shloka-15

Chapter-18_1.15 SHLOKA (श्लोक) शरीरवाङ्मनोभिर्यत्कर्म प्रारभते नरः।न्याय्यं वा विपरीतं वा पञ्चैते तस्य हेतवः।।18.15।। PADACHHED (पदच्छेद) शरीर-वाङ्-मनोभि:_यत्_कर्म, प्रारभते, नर:,न्याय्यम्‌, वा, विपरीतम्‌, वा, पञ्च_एते, तस्य, हेतव: ॥ १५ ॥ ANAVYA (अन्वय-हिन्दी) नर: शरीरवाङ्मनोभि:…

0 Comments

Chapter 18 – मोक्षसन्न्यासयोग Shloka-14

Chapter-18_1.14 SHLOKA (श्लोक) अधिष्ठानं तथा कर्ता करणं च पृथग्विधम्।विविधाश्च पृथक्चेष्टा दैवं चैवात्र पञ्चमम्।।18.14।। PADACHHED (पदच्छेद) अधिष्ठानम्‌, तथा, कर्ता, करणम्‌, च, पृथग्-विधम्‌,विविधा:_च, पृथक्_चेष्टा:, दैवम्‌, च_एव_अत्र, पञ्चमम्‌ ॥ १४ ॥ ANAVYA (अन्वय-हिन्दी)…

0 Comments

Chapter 18 – मोक्षसन्न्यासयोग Shloka-13

Chapter-18_1.13 SHLOKA (श्लोक) पञ्चैतानि महाबाहो कारणानि निबोध मे।सांख्ये कृतान्ते प्रोक्तानि सिद्धये सर्वकर्मणाम्।।18.13।। PADACHHED (पदच्छेद) पञ्च_एतानि, महाबाहो, कारणानि, निबोध, मे,साङ्ख्ये, कृतान्ते, प्रोक्तानि, सिद्धये, सर्व-कर्मणाम्‌ ॥ १३ ॥ ANAVYA (अन्वय-हिन्दी) (हे) महाबाहो!…

0 Comments

Chapter 18 – मोक्षसन्न्यासयोग Shloka-12

Chapter-18_1.12 SHLOKA (श्लोक) अनिष्टमिष्टं मिश्रं च त्रिविधं कर्मणः फलम्।भवत्यत्यागिनां प्रेत्य न तु संन्यासिनां क्वचित्।।18.12।। PADACHHED (पदच्छेद) अनिष्टम्_इष्टम्‌, मिश्रम्, च, त्रि-विधम्‌, कर्मण:, फलम्,भवति_अत्यागिनाम्‌, प्रेत्य, न, तु, सन्न्यासिनाम्‌, क्वचित्‌ ॥ १२ ॥…

0 Comments

Chapter 18 – मोक्षसन्न्यासयोग Shloka-11

Chapter-18_1.11 SHLOKA (श्लोक) न हि देहभृता शक्यं त्यक्तुं कर्माण्यशेषतः।यस्तु कर्मफलत्यागी स त्यागीत्यभिधीयते।।18.11।। PADACHHED (पदच्छेद) न, हि, देह-भृता, शक्यम्‌, त्यक्तुम्‌, कर्माणि_अशेषत:,य:_तु, कर्म-फल-त्यागी, स:, त्यागी_इति_अभिधीयते ॥ ११ ॥ ANAVYA (अन्वय-हिन्दी) हि देहभृता…

0 Comments

Chapter 18 – मोक्षसन्न्यासयोग Shloka-10

Chapter-18_1.10 SHLOKA (श्लोक) न द्वेष्ट्यकुशलं कर्म कुशले नानुषज्जते।त्यागी सत्त्वसमाविष्टो मेधावी छिन्नसंशयः।।18.10।। PADACHHED (पदच्छेद) न, द्वेष्टि_अकुशलम्‌, कर्म, कुशले, न_अनुषज्जते,त्यागी, सत्त्व-समाविष्ट:, मेधावी, छिन्न-संशय: ॥ १० ॥ ANAVYA (अन्वय-हिन्दी) (यः) अकुशलं कर्म न…

0 Comments

Chapter 18 – मोक्षसन्न्यासयोग Shloka-9

Chapter-18_1.9 SHLOKA (श्लोक) कार्यमित्येव यत्कर्म नियतं क्रियतेऽर्जुन।सङ्गं त्यक्त्वा फलं चैव स त्यागः सात्त्विको मतः।।18.9।। PADACHHED (पदच्छेद) कार्यम्_इति_एव, यत्_कर्म, नियतम्‌, क्रियते_अर्जुन,सङ्गम्‌, त्यक्त्वा, फलम्‌, च_एव, स:, त्याग:, सात्त्विक:, मत: ॥ ९ ॥…

0 Comments

Chapter 18 – मोक्षसन्न्यासयोग Shloka-8

Chapter-18_1.8 SHLOKA (श्लोक) दुःखमित्येव यत्कर्म कायक्लेशभयात्त्यजेत्।स कृत्वा राजसं त्यागं नैव त्यागफलं लभेत्।।18.8।। PADACHHED (पदच्छेद) दु:खम्_इति_एव, यत्_कर्म, काय-क्लेश-भयात्_त्यजेत्‌,स:, कृत्वा, राजसम्‌, त्यागम्‌, न_एव, त्याग-फलम्‌, लभेत्‌ ॥ ८ ॥ ANAVYA (अन्वय-हिन्दी) यत्‌ कर्म…

0 Comments

Chapter 18 – मोक्षसन्न्यासयोग Shloka-7

Chapter-18_1.7 SHLOKA (श्लोक) नियतस्य तु संन्यासः कर्मणो नोपपद्यते।मोहात्तस्य परित्यागस्तामसः परिकीर्तितः।।18.7।। PADACHHED (पदच्छेद) नियतस्य, तु, सन्न्यास:, कर्मण:, न_उपपद्यते,मोहात्_तस्य, परित्याग:_तामस:, परिकीर्तित: ॥ ७ ॥ ANAVYA (अन्वय-हिन्दी) तु नियतस्य कर्मण: सन्न्यास: न उपपद्यते…

0 Comments

Chapter 18 – मोक्षसन्न्यासयोग Shloka-6

Chapter-18_1.6 SHLOKA (श्लोक) एतान्यपि तु कर्माणि सङ्गं त्यक्त्वा फलानि च।कर्तव्यानीति मे पार्थ निश्चितं मतमुत्तमम्।।18.6।। PADACHHED (पदच्छेद) एतानि_अपि, तु, कर्माणि, सङ्गम्‌, त्यक्त्वा, फलानि, च,कर्तव्यानि_इति, मे, पार्थ, निश्चितम्‌, मतम्_उत्तमम्‌ ॥ ६ ॥…

0 Comments