Chapter 2 – साङ्ख्ययोग Shloka-25

Chapter-2_2.25 SHLOKA (श्लोक) अव्यक्तोऽयमचिन्त्योऽयमविकार्योऽयमुच्यते।तस्मादेवं विदित्वैनं नानुशोचितुमर्हसि।।2.25।। PADACHHED (पदच्छेद) अव्यक्त:_अयम्_अचिन्त्य:_अयम्_अविकार्य:_अयम्_उच्यते,तस्मात्_एवम्‌, विदित्वा_एनम्‌, न_अनुशोचितुम्_अर्हसि ॥ २५ ॥ ANAVYA (अन्वय-हिन्दी) अयम्‌ (आत्मा) अव्यक्त: (अस्ति), अयम्‌ (आत्मा) अचिन्त्य: (अस्ति), अयम्‌ (आत्मा) अविकार्य: (च) उच्यते, तस्मात्‌एनम्‌…

0 Comments

Chapter 2 – साङ्ख्ययोग Shloka-24

Chapter-2_2.24 SHLOKA (श्लोक) अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य एव च।नित्यः सर्वगतः स्थाणुरचलोऽयं सनातनः।।2.24।। PADACHHED (पदच्छेद) अच्छेद्य:_अयम्_अदाह्म:_अयम्_अक्लेद्य:_अशोष्य:, एव, च,नित्य:, सर्व-गत:, स्थाणु:_अचल:_अयम्‌, सनातन: ॥ २४ ॥ ANAVYA (अन्वय-हिन्दी) (यतः) अयम् (आत्मा) अच्छेद्य:, अयम् (आत्मा) अदाह्म: अक्लेद्य:…

0 Comments

Chapter 2 – साङ्ख्ययोग Shloka-23

Chapter-2_2.23 SHLOKA (श्लोक) नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः।न चैनं क्लेदयन्त्यापो न शोषयति मारुतः।।2.23।। PADACHHED (पदच्छेद) न_एनम्‌, छिन्दन्ति, शस्त्राणि, न_एनम्‌, दहति, पावक:,न, च_एनम्‌, क्लेदयन्ति_आप:, न, शोषयति, मारुत: ॥ २३ ॥…

0 Comments

Chapter 2 – साङ्ख्ययोग Shloka-22

Chapter-2_2.22 SHLOKA (श्लोक) वासांसि जीर्णानि यथा विहायनवानि गृह्णाति नरोऽपराणि।तथा शरीराणि विहाय जीर्णा-न्यन्यानि संयाति नवानि देही।।2.22।। PADACHHED (पदच्छेद) वासांसि, जीर्णानि, यथा, विहाय, नवानि, गृह्णाति,नरः_अपराणि, तथा, शरीराणि, विहाय, जीर्णानि_अन्यानि,संयाति, नवानि, देही ॥…

0 Comments

Chapter 2 – साङ्ख्ययोग Shloka-21

Chapter-2_2.21 SHLOKA (श्लोक) वेदाविनाशिनं नित्यं य एनमजमव्ययम्।कथं स पुरुषः पार्थ कं घातयति हन्ति कम्।।2.21।। PADACHHED (पदच्छेद) वेद_अविनाशिनम्‌, नित्यम्‌, य:, एनम्_अजम्_अव्ययम्‌,कथम्, स:, पुरुष: , पार्थ, कम्‌, घातयति, हन्ति, कम्‌ ॥ २१…

0 Comments

Chapter 2 – साङ्ख्ययोग Shloka-20

Chapter-2_2.20 SHLOKA (श्लोक) न जायते म्रियते वा कदाचि-न्नायं भूत्वा भविता वा न भूयः।अजो नित्यः शाश्वतोऽयं पुराणोन हन्यते हन्यमाने शरीरे।।2.20।। PADACHHED (पदच्छेद) न, जायते, म्रियते, वा, कदाचित्_न_अयम्‌,भूत्वा, भविता, वा, न, भूय:,…

0 Comments

Chapter 2 – साङ्ख्ययोग Shloka-19

Chapter-2_2.19 SHLOKA (श्लोक) य एनं वेत्ति हन्तारं यश्चैनं मन्यते हतम्।उभौ तौ न विजानीतो नायं हन्ति न हन्यते।।2.19।। PADACHHED (पदच्छेद) यः, एनम्‌, वेत्ति, हन्तारम्, य:_च_एनम्‌, मन्यते, हतम्‌,उभौ, तौ, न, विजानीत:, न_अयम्‌,…

0 Comments

Chapter 2 – साङ्ख्ययोग Shloka-18

Chapter-2_2.18 SHLOKA (श्लोक) अन्त-वन्त इमे देहा नित्यस्योक्ताः शरीरिणः।अनाशिनोऽप्रमेयस्य तस्माद्युध्यस्व भारत।।2.18।। PADACHHED (पदच्छेद) अन्तवन्त:, इमे, देहा: , नित्यस्य_उक्ता:, शरीरिण:,अनाशिन:_अप्रमेयस्य, तस्मात्_युध्यस्व, भारत ॥१८॥ ANAVYA (अन्वय-हिन्दी) अनाशिन: अप्रमेयस्य नित्यस्य शरीरिण: इमे देहा: अन्तवन्त:…

0 Comments

Chapter 2 – साङ्ख्ययोग Shloka-17

Chapter-2_2.17 SHLOKA (श्लोक) अविनाशि तु तद्विद्धि येन सर्वमिदं ततम्।विनाशमव्ययस्यास्य न कश्चित् कर्तुमर्हति।।2.17।। PADACHHED (पदच्छेद) अविनाशि, तु, तत्_विद्धि, येन, सर्वम्_इदम्‌, ततम्‌,विनाशम्_अव्ययस्य_अस्य, न, कश्चित्‌, कर्तुम्_अर्हति ॥ १७ ॥ ANAVYA (अन्वय-हिन्दी) अविनाशि तु…

0 Comments

Chapter 2 – साङ्ख्ययोग Shloka-16

Chapter-2_2.16 SHLOKA (श्लोक) नासतो विद्यते भावो नाभावो विद्यते सतः।उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः।।2.16।। PADACHHED (पदच्छेद) न_असत:, विद्यते, भाव:, न_अभाव:, विद्यते, सतः,उभयो:_अपि, दृष्ट:_अन्त:_तु_अनयो:_तत्त्व-दर्शिभि: ॥ १६ ॥ ANAVYA (अन्वय-हिन्दी) असत: (तु) भाव: न विद्यते तु…

0 Comments