Chapter 3 – कर्मयोग Shloka-4

Chapter-3_3.4 SHLOKA (श्लोक) न कर्मणामनारम्भान्नैष्कर्म्यं पुरुषोऽश्नुते।न च संन्यसनादेव सिद्धिं समधिगच्छति।।3.4।। PADACHHED (पदच्छेद) न, कर्मणाम्_अनारम्भात्_नैष्कर्म्यम्‌, पुरुष:_अश्नुते,न, च, सन्न्यसनात्_एव, सिद्धिम्, समधिगच्छति ॥ ४ ॥ ANAVYA (अन्वय-हिन्दी) पुरुष: न च कर्मणाम्‌ अनारम्भात्‌ नैष्कर्म्यं…

0 Comments

Chapter 3 – कर्मयोग Shloka-3

Chapter-3_3.3 SHLOKA (श्लोक) श्री भगवानुवाच -लोकेऽस्मिन्द्विविधा निष्ठा पुरा प्रोक्ता मयानघ।ज्ञानयोगेन सांख्यानां कर्मयोगेन योगिनाम्।।3.3।। PADACHHED (पदच्छेद) श्रीभगवान् उवाच -लोके_अस्मिन्_द्विविधा, निष्ठा, पुरा, प्रोक्ता, मया_अनघ,ज्ञानयोगेन, साङ्ख्यानाम्‌, कर्मयोगेन, योगिनाम्‌ ॥ ३ ॥ ANAVYA (अन्वय-हिन्दी)…

0 Comments

Chapter 3 – कर्मयोग Shloka-2

Chapter-3_3.2 SHLOKA (श्लोक) व्यामिश्रेणेव वाक्येन बुद्धिं मोहयसीव मे।तदेकं वद निश्चित्य येन श्रेयोऽहमाप्नुयाम्।।3.2।। PADACHHED (पदच्छेद) व्यामिश्रेण_इव, वाक्येन, बुद्धिम्, मोहयसि_इव, मेतत्_एकम्‌, वद, निश्चित्य, येन, श्रेयः_अहम्_आप्नुयाम् ॥ २ ॥ ANAVYA (अन्वय-हिन्दी) (त्वम्) व्यामिश्रेण…

0 Comments

Chapter 3 – कर्मयोग Shloka-1

Chapter-3_3.1 SHLOKA (श्लोक) अर्जुन उवाच -ज्यायसी चेत्कर्मणस्ते मता बुद्धिर्जनार्दन।तत्किं कर्मणि घोरे मां नियोजयसि केशव।।3.1।। PADACHHED (पदच्छेद) अर्जुन उवाच -ज्यायसी, चेत्_कर्मण:_ते, मता, बुद्धि:_जनार्दन,तत्_किम्‌, कर्मणि, घोरे, माम्, नियोजयसि, केशव ॥ १ ॥…

0 Comments

Chapter 3 – कर्मयोग Shloka List

श्लोक (shloka) #1 अर्जुन उवाच –ज्यायसी चेत्कर्मणस्ते मता बुद्धिर्जनार्दन।तत्किं कर्मणि घोरे मां नियोजयसि केशव।।3.1।।Click here to know more श्लोक (shloka) #2 व्यामिश्रेणेव वाक्येन बुद्धिं मोहयसीव मे।तदेकं वद निश्चित्य येन श्रेयोऽहमाप्नुयाम्।।3.2।।Click…

0 Comments

Chapter 2 – साङ्ख्ययोग Shloka-72

Chapter-2_2.72 SHLOKA (श्लोक) एषा ब्राह्मी स्थितिः पार्थ नैनां प्राप्य विमुह्यति।स्थित्वाऽस्यामन्तकालेऽपि ब्रह्मनिर्वाणमृच्छति।।2.72।। PADACHHED (पदच्छेद) एषा, ब्राह्मी, स्थिति:, पार्थ, न_एनाम्‌, प्राप्य, विमुह्मति,स्थित्वा_अस्याम्_अन्त-काले_अपि, ब्रह्म-निर्वाणम्_ऋच्छति ॥ ७२ ॥ ANAVYA (अन्वय-हिन्दी) (हे) पार्थ! एषा ब्राह्मी…

0 Comments

Chapter 2 – साङ्ख्ययोग Shloka-71

Chapter-2_2.71 SHLOKA (श्लोक) विहाय कामान्यः सर्वान्पुमांश्चरति निःस्पृहः।निर्ममो निरहंकारः स शांतिमधिगच्छति।।2.71।। PADACHHED (पदच्छेद) विहाय, कामान्_य:, सर्वान्_पुमान्_चरति, निःस्पृहः,निर्मम: , निरहङ्कार:, सः, शान्तिम्_अधिगच्छति ॥ ७१ ॥ ANAVYA (अन्वय-हिन्दी) य: पुमान् सर्वान् कामान् विहाय…

0 Comments

Chapter 2 – साङ्ख्ययोग Shloka-70

Chapter-2_2.70 SHLOKA (श्लोक) आपूर्यमाणमचलप्रतिष्ठंसमुद्रमापः प्रविशन्ति यद्वत्।तद्वत्कामा यं प्रविशन्ति सर्वेस शान्तिमाप्नोति न कामकामी।।2.70।। PADACHHED (पदच्छेद) आपूर्यमाणम्_अचल-प्रतिष्ठम्, समुद्रम्_आप:, प्रविशन्ति, यद्वत्,तद्वत्_कामा:, यम्, प्रविशन्ति, सर्वे, स:, शान्तिम्_आप्नोति, न, काम-कामी ॥ ७० ॥ ANAVYA (अन्वय-हिन्दी)…

0 Comments

Chapter 2 – साङ्ख्ययोग Shloka-69

Chapter-2_2.69 SHLOKA (श्लोक) या निशा सर्वभूतानां तस्यां जागर्ति संयमी।यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः।।2.69।। PADACHHED (पदच्छेद) या, निशा, सर्वभूतानाम्, तस्याम्, जागर्ति, संयमी,यस्याम्, जाग्रति, भूतानि, सा, निशा, पश्यत:, मुने: ॥…

0 Comments

Chapter 2 – साङ्ख्ययोग Shloka-68

Chapter-2_2.68 SHLOKA (श्लोक) तस्माद्यस्य महाबाहो निगृहीतानि सर्वशः।इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता।।2.68।। PADACHHED (पदच्छेद) तस्मात्_यस्य, महाबाहो, निगृहीतानि, सर्वश:,इन्द्रियाणि_इन्द्रियार्थेभ्य:_तस्य, प्रज्ञा, प्रतिष्ठिता ॥ ६८ ॥ ANAVYA (अन्वय-हिन्दी) तस्मात् (हे) महाबाहो! यस्य (पुरुषस्य) इन्द्रियाणि इन्द्रियार्थेभ्य:सर्वशः निगृहीतानि,…

0 Comments