Chapter 4 – ज्ञानकर्मसन्न्यासयोग Shloka-21

Chapter-4_4.21 SHLOKA (श्लोक) निराशीर्यतचित्तात्मा त्यक्तसर्वपरिग्रहः।शारीरं केवलं कर्म कुर्वन्नाप्नोति किल्बिषम्।।4.21।। PADACHHED (पदच्छेद) निराशी:_यत-चित्तात्मा, त्यक्त-सर्व-परिग्रह:,शारीरम्‌, केवलम्‌, कर्म, कुर्वन्_न_आप्नोति, किल्बिषम्‌ ॥ २१ ॥ ANAVYA (अन्वय-हिन्दी) यतचित्तात्मा (च) त्यक्तसर्वपरिग्रह: (ईदृशः)निराशी: (पुरुषः) केवलं शारीरं कर्म…

0 Comments

Chapter 4 – ज्ञानकर्मसन्न्यासयोग Shloka-20

Chapter-4_4.20 SHLOKA (श्लोक) त्यक्त्वा कर्मफलासङ्गं नित्यतृप्तो निराश्रयः।कर्मण्यभिप्रवृत्तोऽपि नैव किञ्चित्करोति सः।।4.20।। PADACHHED (पदच्छेद) त्यक्त्वा, कर्म-फलासङ्गम्‌, नित्य-तृप्त:, निराश्रय:,कर्मणि_अभिप्रवृत्त:_अपि, न_एव, किंचित्_करोति, स: ॥ २० ॥ ANAVYA (अन्वय-हिन्दी) (यः पुरुषः) कर्मफलासङ्गं त्यक्त्वा निराश्रय: (च)…

0 Comments

Chapter 4 – ज्ञानकर्मसन्न्यासयोग Shloka-19

Chapter-4_4.19 SHLOKA (श्लोक) यस्य सर्वे समारम्भाः कामसङ्कल्पवर्जिताः।ज्ञानाग्निदग्धकर्माणं तमाहुः पण्डितं बुधाः।।4.19।। PADACHHED (पदच्छेद) यस्य, सर्वे, समारम्भा:, काम-सङ्कल्प-वर्जिता:,ज्ञानाग्नि-दग्ध-कर्माणम्‌, तम्_आहु:, पण्डितम्‌, बुधा: ॥ १९ ॥ ANAVYA (अन्वय-हिन्दी) यस्य सर्वे समारम्भा: कामसङ्कल्पवर्जिता: (च)ज्ञानाग्निदग्धकर्माणं तं…

0 Comments

Chapter 4 – ज्ञानकर्मसन्न्यासयोग Shloka-18

Chapter-4_4.18 SHLOKA (श्लोक) कर्मण्यकर्म यः पश्येदकर्मणि च कर्म यः।स बुद्धिमान्मनुष्येषु स युक्तः कृत्स्नकर्मकृत्।।4.18।। PADACHHED (पदच्छेद) कर्मणि_अकर्म, य:, पश्येत्_अकर्मणि, च, कर्म, यः,स:, बुद्धिमान्_मनुष्येषु, स:, युक्त: , कृत्स्न-कर्म-कृत्‌ ॥ १८ ॥ ANAVYA…

0 Comments

Chapter 4 – ज्ञानकर्मसन्न्यासयोग Shloka-17

Chapter-4_4.17 SHLOKA (श्लोक) कर्मणो ह्यपि बोद्धव्यं बोद्धव्यं च विकर्मणः।अकर्मणश्च बोद्धव्यं गहना कर्मणो गतिः।।4.17।। PADACHHED (पदच्छेद) कर्मण:, हि_अपि, बोद्धव्यम्‌, बोद्धव्यम्‌, च, विकर्मण:,अकर्मण:_च, बोद्धव्यम्‌, गहना, कर्मण:, गति: ॥ १७ ॥ ANAVYA (अन्वय-हिन्दी)…

0 Comments

Chapter 4 – ज्ञानकर्मसन्न्यासयोग Shloka-16

Chapter-4_4.16 SHLOKA (श्लोक) किं कर्म किमकर्मेति कवयोऽप्यत्र मोहिताः।तत्ते कर्म प्रवक्ष्यामि यज्ज्ञात्वा मोक्ष्यसेऽशुभात्।।4.16।। PADACHHED (पदच्छेद) किम्‌, कर्म, किम्_अकर्म_इति, कवय:_अपि_अत्र, मोहिता:,तत्_ते, कर्म, प्रवक्ष्यामि, यत्_ज्ञात्वा, मोक्ष्यसे_अशुभात् ‌॥ १६ ॥ ANAVYA (अन्वय-हिन्दी) कर्म किम्?…

0 Comments

Chapter 4 – ज्ञानकर्मसन्न्यासयोग Shloka-15

Chapter-4_4.15 SHLOKA (श्लोक) एवं ज्ञात्वा कृतं कर्म पूर्वैरपि मुमुक्षुभिः।कुरु कर्मैव तस्मात्त्वं पूर्वैः पूर्वतरं कृतम्।।4.15।। PADACHHED (पदच्छेद) एवम्‌, ज्ञात्वा, कृतम्‌, कर्म, पूर्वै:_अपि, मुमुक्षुभि:,कुरु, कर्म_एव, तस्मात्_त्वम्‌, पूर्वै:, पूर्वतरम्‌, कृतम्‌ ॥ १५ ॥…

0 Comments

Chapter 4 – ज्ञानकर्मसन्न्यासयोग Shloka-14

Chapter-4_4.14 SHLOKA (श्लोक) न मां कर्माणि लिम्पन्ति न मे कर्मफले स्पृहा।इति मां योऽभिजानाति कर्मभिर्न स बध्यते।।4.14।। PADACHHED (पदच्छेद) न, माम्‌, कर्माणि, लिम्पन्ति, न, मे, कर्म-फले, स्पृहा,इति, माम्, य:_अभिजानाति, कर्मभि:_न, सः,…

0 Comments

Chapter 4 – ज्ञानकर्मसन्न्यासयोग Shloka-13

Chapter-4_4.13 SHLOKA (श्लोक) चातुर्वर्ण्यं मया सृष्टं गुणकर्मविभागशः।तस्य कर्तारमपि मां विद्ध्यकर्तारमव्ययम्।।4.13।। PADACHHED (पदच्छेद) चातुर्वर्ण्यम्, मया, सृष्टम्‌, गुण-कर्म-विभागश:,तस्य, कर्तारम्_अपि, माम्‌, विद्धि_अकर्तारम्_अव्ययम्‌ ॥ १३ ॥ ANAVYA (अन्वय-हिन्दी) चातुर्वर्ण्यं गुणकर्मविभागश: मया सृष्टम्; (अतः) तस्य…

0 Comments

Chapter 4 – ज्ञानकर्मसन्न्यासयोग Shloka-12

Chapter-4_4.12 SHLOKA (श्लोक) काङ्क्षन्तः कर्मणां सिद्धिं यजन्त इह देवताः।क्षिप्रं हि मानुषे लोके सिद्धिर्भवति कर्मजा।।4.12।। PADACHHED (पदच्छेद) काङ्क्षन्त:, कर्मणाम्‌, सिद्धिम्, यजन्ते, इह, देवता:,क्षिप्रम्, हि, मानुषे, लोके, सिद्धि:_भवति, कर्मजा ॥ १२ ॥…

0 Comments