Chapter 9 – राजविद्याराजगुह्ययोग Shloka-8

Chapter-9_1.8 SHLOKA (श्लोक) प्रकृतिं स्वामवष्टभ्य विसृजामि पुनः पुनः।भूतग्राममिमं कृत्स्नमवशं प्रकृतेर्वशात्।।9.8।। PADACHHED (पदच्छेद) प्रकृतिम्‌, स्वाम्_अवष्टभ्य, विसृजामि, पुन:, पुन:,भूत-ग्रामम्_इमम्, कृत्स्नम्_अवशम्, प्रकृते:_वशात्‌ ॥ ८ ॥ ANAVYA (अन्वय-हिन्दी) स्वां प्रकृतिम् अवष्टभ्य प्रकृते: वशात् अवशम्इमं…

0 Comments

Chapter 9 – राजविद्याराजगुह्ययोग Shloka-7

Chapter-9_1.7 SHLOKA (श्लोक) सर्वभूतानि कौन्तेय प्रकृतिं यान्ति मामिकाम्।कल्पक्षये पुनस्तानि कल्पादौ विसृजाम्यहम्।।9.7।। PADACHHED (पदच्छेद) सर्व-भूतानि, कौन्तेय, प्रकृतिम्, यान्ति, मामिकाम्‌,कल्प-क्षये, पुन:_तानि, कल्पादौ, विसृजामि_अहम्‌ ॥ ७ ॥ ANAVYA (अन्वय-हिन्दी) (हे) कौन्तेय! कल्पक्षये सर्वभूतानि…

0 Comments

Chapter 9 – राजविद्याराजगुह्ययोग Shloka-6

Chapter-9_1.6 SHLOKA (श्लोक) यथाऽऽकाशस्थितो नित्यं वायुः सर्वत्रगो महान्।तथा सर्वाणि भूतानि मत्स्थानीत्युपधारय।।9.6।। PADACHHED (पदच्छेद) यथा_आकाश-स्थित:, नित्यम्‌, वायु:, सर्वत्रग:, महान्‌,तथा, सर्वाणि, भूतानि, मत्स्थानि_इति_उपधारय ॥ ६ ॥ ANAVYA (अन्वय-हिन्दी) यथा सर्वत्रग: महान् वायु:…

0 Comments

Chapter 9 – राजविद्याराजगुह्ययोग Shloka-5

Chapter-9_1.5 SHLOKA (श्लोक) न च मत्स्थानि भूतानि पश्य मे योगमैश्वरम्।भूतभृन्न च भूतस्थो ममात्मा भूतभावनः।।9.5।। PADACHHED (पदच्छेद) न, च, मत्स्थानि, भूतानि, पश्य, मे, योगम्_ऐश्वरम्‌,भूत-भृत्_न, च, भूत-स्थ:, मम_आत्मा, भूत-भावन: ॥ ५ ॥…

0 Comments

Chapter 9 – राजविद्याराजगुह्ययोग Shloka-4

Chapter-9_1.4 SHLOKA (श्लोक) मया ततमिदं सर्वं जगदव्यक्तमूर्तिना।मत्स्थानि सर्वभूतानि न चाहं तेष्ववस्थितः।।9.4।। PADACHHED (पदच्छेद) मया, ततम्_इदम्‌, सर्वम्‌, जगत्_अव्यक्त-मूर्तिना,मत्स्थानि, सर्व-भूतानि, न, च_अहम्, तेषु_अवस्थित: ॥ ४ ॥ ANAVYA (अन्वय-हिन्दी) मया अव्यक्तमूर्तिना इदं सर्वं…

0 Comments

Chapter 9 – राजविद्याराजगुह्ययोग Shloka-3

Chapter-9_1.3 SHLOKA (श्लोक) अश्रद्दधानाः पुरुषा धर्मस्यास्य परन्तप।अप्राप्य मां निवर्तन्ते मृत्युसंसारवर्त्मनि।।9.3।। PADACHHED (पदच्छेद) अश्रद्दधाना:, पुरुषा:, धर्मस्य_अस्य, परन्तप,अप्राप्य, माम्‌, निवर्तन्ते, मृत्यु-संसार-वर्त्मनि ॥ ३ ॥ ANAVYA (अन्वय-हिन्दी) (हे) परन्तप! अस्य धर्मस्य अश्रद्दधाना: पुरुषा:माम्‌…

0 Comments

Chapter 9 – राजविद्याराजगुह्ययोग Shloka-2

Chapter-9_1.2 SHLOKA (श्लोक) राजविद्या राजगुह्यं पवित्रमिदमुत्तमम्।प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुमव्ययम्।।9.2।। PADACHHED (पदच्छेद) राज-विद्या, राज-गुह्यम्‌, पवित्रम्_इदम्_उत्तमम्‌,प्रत्यक्षावगमम्‌, धर्म्यम्‌, सुसुखम्‌, कर्तुम्_अव्ययम्‌ ॥ २ ॥ ANAVYA (अन्वय-हिन्दी) इदं (ज्ञानम्) राजविद्या राजगुह्मं पवित्रम् उत्तमंप्रत्यक्षावगमं धर्म्यं कर्तुं…

0 Comments

Chapter 9 – राजविद्याराजगुह्ययोग Shloka-1

Chapter-9_1.1 SHLOKA (श्लोक) श्रीभगवानुवाच -इदं तु ते गुह्यतमं प्रवक्ष्याम्यनसूयवे।ज्ञानं विज्ञानसहितं यज्ज्ञात्वा मोक्ष्यसेऽशुभात्।।9.1।। PADACHHED (पदच्छेद) श्रीभगवान् उवाच -इदम्‌, तु, ते, गुह्यतमम्‌, प्रवक्ष्यामि_अनसूयवे,ज्ञानम्‌, विज्ञान-सहितम्‌, यत्_ज्ञात्वा, मोक्ष्यसे_अशुभात्‌ ॥ १ ॥ ANAVYA (अन्वय-हिन्दी) श्रीभगवान्…

0 Comments

Chapter 9 – राजविद्याराजगुह्ययोग Shloka’s List

श्लोक (shloka) #1 श्रीभगवानुवाच –इदं तु ते गुह्यतमं प्रवक्ष्याम्यनसूयवे।ज्ञानं विज्ञानसहितं यज्ज्ञात्वा मोक्ष्यसेऽशुभात्।।9.1।।Click here to know more श्लोक (shloka) #2 राजविद्या राजगुह्यं पवित्रमिदमुत्तमम्।प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुमव्ययम्।।9.2।।Click here to know more श्लोक…

0 Comments

Chapter 8 – तारकब्रह्मयोग/अक्षरब्रह्मयोग Shloka-28

Chapter-8_1.28 SHLOKA (श्लोक) वेदेषु यज्ञेषु तपःसु चैवदानेषु यत्पुण्यफलं प्रदिष्टम्।अत्येति तत्सर्वमिदं विदित्वायोगी परं स्थानमुपैति चाद्यम्।।8.28।। PADACHHED (पदच्छेद) वेदेषु, यज्ञेषु, तप:सु, च_एव, दानेषु, यत्_पुण्य-फलम्‌,प्रदिष्टम्‌, अत्येति, तत्_सर्वम्_इदम्‌, विदित्वा, योगी,परम्‌, स्थानम्_उपैति, च_आद्यम्‌ ॥ २८…

0 Comments