Chapter 9 – राजविद्याराजगुह्ययोग Shloka-2

Chapter-9_1.2

SHLOKA

राजविद्या राजगुह्यं पवित्रमिदमुत्तमम्।
प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुमव्ययम्।।9.2।।

PADACHHED

राज-विद्या, राज-गुह्यम्‌, पवित्रम्_इदम्_उत्तमम्‌,
प्रत्यक्षावगमम्‌, धर्म्यम्‌, सुसुखम्‌, कर्तुम्_अव्ययम्‌ ॥ २ ॥

ANAVYA

इदं (ज्ञानम्) राजविद्या राजगुह्मं पवित्रम् उत्तमं
प्रत्यक्षावगमं धर्म्यं कर्तुं सुसुखम्‌ अव्ययम्‌ (च) (वर्तते)।

ANAVYA-INLINE-GLOSS

इदम् (ज्ञानम्) [यह ((विज्ञान सहित)) ज्ञान)], राजविद्या [सब विद्याओं का राजा,], राजगुह्मम् [सब गोपनीयों का राजा,], पवित्रम् [अति पवित्र,], उत्तमम् [अति उत्तम,],
प्रत्यक्षावगमम् [प्रत्यक्ष फल वाला।], धर्म्यम् [धर्मयुक्त], कर्तुम् [साधन करने में], सुसुखम् [बड़ा सुगम], अव्ययम् (च) (वर्तते) [(और) अविनाशी है।],

ANUVAAD

यह ((विज्ञान सहित)) (ज्ञान) सब विद्याओं का राजा, सब गोपनीयों का राजा, अति पवित्र, अति उत्तम,
प्रत्यक्ष फल वाला, धर्मयुक्त साधन करने में बड़ा सुगम (और) अविनाशी है।

Leave a Reply