SHLOKA
श्रीभगवानुवाच -
इदं तु ते गुह्यतमं प्रवक्ष्याम्यनसूयवे।
ज्ञानं विज्ञानसहितं यज्ज्ञात्वा मोक्ष्यसेऽशुभात्।।9.1।।
इदं तु ते गुह्यतमं प्रवक्ष्याम्यनसूयवे।
ज्ञानं विज्ञानसहितं यज्ज्ञात्वा मोक्ष्यसेऽशुभात्।।9.1।।
PADACHHED
श्रीभगवान् उवाच -
इदम्, तु, ते, गुह्यतमम्, प्रवक्ष्यामि_अनसूयवे,
ज्ञानम्, विज्ञान-सहितम्, यत्_ज्ञात्वा, मोक्ष्यसे_अशुभात् ॥ १ ॥
इदम्, तु, ते, गुह्यतमम्, प्रवक्ष्यामि_अनसूयवे,
ज्ञानम्, विज्ञान-सहितम्, यत्_ज्ञात्वा, मोक्ष्यसे_अशुभात् ॥ १ ॥
ANAVYA
श्रीभगवान् उवाच -
ते अनसूयवे इदं गुह्यतमं विज्ञानसहितं ज्ञानं
प्रवक्ष्यामि, तु यत् ज्ञात्वा (त्वम्) अशुभात् मोक्ष्यसे।
ते अनसूयवे इदं गुह्यतमं विज्ञानसहितं ज्ञानं
प्रवक्ष्यामि, तु यत् ज्ञात्वा (त्वम्) अशुभात् मोक्ष्यसे।
ANAVYA-INLINE-GLOSS
श्रीभगवान् उवाच - [श्री भगवान् ने कहा], ते [तुझ], अनसूयवे [दोष-दृष्टिरहित ((भक्त)) के लिये], इदम् [इस], गुह्यतमम् [परम गोपनीय], विज्ञानसहितम् [विज्ञान सहित], ज्ञानम् [ज्ञान को ((पुन:))],
प्रवक्ष्यामि [भली-भाँति कहूँगा], तु, यत् [जिसको], ज्ञात्वा (त्वम्) [जानकर (तुम)], अशुभात् [दुःखरूप संसार से], मोक्ष्यसे [मुक्त हो जाओगे।],
प्रवक्ष्यामि [भली-भाँति कहूँगा], तु, यत् [जिसको], ज्ञात्वा (त्वम्) [जानकर (तुम)], अशुभात् [दुःखरूप संसार से], मोक्ष्यसे [मुक्त हो जाओगे।],
ANUVAAD
श्री भगवान् ने कहा - तुझ दोषदृष्टि से रहित ((भक्त)) के लिये इस परम गोपनीय विज्ञान सहित ज्ञान को ((पुन):)
भली-भाँति कहूँगा, जिसको जानकर (तुम) दुःखरूप संसार से मुक्त हो जाओगे।
भली-भाँति कहूँगा, जिसको जानकर (तुम) दुःखरूप संसार से मुक्त हो जाओगे।