Chapter 9 – राजविद्याराजगुह्ययोग Shloka-28

Chapter-9_1.28 SHLOKA (श्लोक) शुभाशुभफलैरेवं मोक्ष्यसे कर्मबन्धनैः।संन्यासयोगयुक्तात्मा विमुक्तो मामुपैष्यसि।।9.28।। PADACHHED (पदच्छेद) शुभाशुभ-फलै:_एवम्‌, मोक्ष्यसे, कर्म-बन्धनै:,सन्न्यास-योग-युक्तात्मा, विमुक्त:, माम्_उपैष्यसि ॥ २८ ॥ ANAVYA (अन्वय-हिन्दी) एवं सन्न्यासयोगयुक्तात्मा (त्वम्) शुभाशुभफलै:कर्मबन्धनै: मोक्ष्यसे (च) विमुक्त: माम्‌ उपैष्यसि। Hindi-Word-Translation…

0 Comments

Chapter 9 – राजविद्याराजगुह्ययोग Shloka-27

Chapter-9_1.27 SHLOKA (श्लोक) यत्करोषि यदश्नासि यज्जुहोषि ददासि यत्।यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम्।।9.27।। PADACHHED (पदच्छेद) यत्_करोषि, यत्_अश्नासि, यत्_जुहोषि, ददासि, यत्‌,यत्_तपस्यसि, कौन्तेय, तत्_कुरुष्व, मदर्पणम्‌ ॥ २७ ॥ ANAVYA (अन्वय-हिन्दी) (हे) कौन्तेय! (त्वम्) यत्…

0 Comments

Chapter 9 – राजविद्याराजगुह्ययोग Shloka-26

Chapter-9_1.26 SHLOKA (श्लोक) पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति।तदहं भक्त्युपहृतमश्नामि प्रयतात्मनः।।9.26।। PADACHHED (पदच्छेद) पत्रम्, पुष्पम्, फलम्‌, तोयम्‌, य:, मे, भक्त्या, प्रयच्छति,तत्_अहम्‌, भक्त्युपहृतम्_अश्नामि, प्रयतात्मन: ॥ २६ ॥ ANAVYA (अन्वय-हिन्दी)…

0 Comments

Chapter 9 – राजविद्याराजगुह्ययोग Shloka-25

Chapter-9_1.25 SHLOKA (श्लोक) यान्ति देवव्रता देवान् पितॄन्यान्ति पितृव्रताः।भूतानि यान्ति भूतेज्या यान्ति मद्याजिनोऽपि माम्।।9.25।। PADACHHED (पदच्छेद) यान्ति, देव-व्रता:, देवान्, पितृन्_यान्ति, पितृ-व्रता:,भूतानि, यान्ति, भूतेज्या:, यान्ति, मद्याजिन:_अपि, माम् ॥ २५ ॥ ANAVYA (अन्वय-हिन्दी)…

0 Comments

Chapter 9 – राजविद्याराजगुह्ययोग Shloka-24

Chapter-9_1.24 SHLOKA (श्लोक) अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च।न तु मामभिजानन्ति तत्त्वेनातश्च्यवन्ति ते।।9.24।। PADACHHED (पदच्छेद) अहम्‌, हि, सर्व-यज्ञानाम्, भोक्ता, च, प्रभु:_एव, च,न, तु, माम्_अभिजानन्ति, तत्त्वेन_अतः_च्यवन्ति, ते ॥ २४ ॥…

0 Comments

Chapter 9 – राजविद्याराजगुह्ययोग Shloka-23

Chapter-9_1.23 SHLOKA (श्लोक) येऽप्यन्यदेवता भक्ता यजन्ते श्रद्धयाऽन्विताः।तेऽपि मामेव कौन्तेय यजन्त्यविधिपूर्वकम्।।9.23।। PADACHHED (पदच्छेद) ये_अपि_अन्य-देवता:, भक्ता:, यजन्ते, श्रद्धया_अन्विता:,ते_अपि, माम्_एव, कौन्तेय, यजन्ति_अविधि-पूर्वकम्‌ ॥ २३ ॥ ANAVYA (अन्वय-हिन्दी) (हे) कौन्तेय! अपि श्रद्धया अन्विता: ये…

0 Comments

Chapter 9 – राजविद्याराजगुह्ययोग Shloka-22

Chapter-9_1.22 SHLOKA (श्लोक) अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते।तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम्।।9.22।। PADACHHED (पदच्छेद) अनन्या:_चिन्तयन्त:, माम्‌, ये, जना:, पर्युपासते,तेषाम्‌, नित्याभियुक्तानाम्‌, योग-क्षेमम्‌, वहामि_अहम् ॥ २२ ॥ ANAVYA (अन्वय-हिन्दी) ये अनन्या: जना: मां…

0 Comments

Chapter 9 – राजविद्याराजगुह्ययोग Shloka-21

Chapter-9_1.21 SHLOKA (श्लोक) ते तं भुक्त्वा स्वर्गलोकं विशालंक्षीणे पुण्ये मर्त्यलोकं विशन्ति।एवं त्रयीधर्ममनुप्रपन्नागतागतं कामकामा लभन्ते।।9.21।। PADACHHED (पदच्छेद) ते, तम्‌, भुक्‍त्वा, स्वर्ग-लोकम्‌, विशालम्‌, क्षीणे, पुण्ये,मर्त्य-लोकम्‌, विशन्ति, एवम्‌, त्रयी-धर्मम्_अनुप्रपन्‍ना:,गतागतम्‌, काम-कामा:, लभन्ते ॥ २१…

0 Comments

Chapter 9 – राजविद्याराजगुह्ययोग Shloka-20

Chapter-9_1.20 SHLOKA (श्लोक) त्रैविद्या मां सोमपाः पूतपापायज्ञैरिष्ट्वा स्वर्गतिं प्रार्थयन्ते।ते पुण्यमासाद्य सुरेन्द्रलोक-मश्नन्ति दिव्यान्दिवि देवभोगान्।।9.20।। PADACHHED (पदच्छेद) त्रैविद्या:, माम्‌, सोम-पा:, पूत-पापा:, यज्ञै:_इष्ट्वा, स्वर्गतिम्‌,प्रार्थयन्ते, ते, पुण्यम्_आसाद्य, सुरेन्द्र-लोकम्_अश्नन्ति,दिव्यान्_दिवि, देव-भोगान्‌ ॥ २० ॥ ANAVYA (अन्वय-हिन्दी)…

0 Comments

Chapter 9 – राजविद्याराजगुह्ययोग Shloka-19

Chapter-9_1.19 SHLOKA (श्लोक) तपाम्यहमहं वर्षं निगृह्णाम्युत्सृजामि च।अमृतं चैव मृत्युश्च सदसच्चाहमर्जुन।।9.19।। PADACHHED (पदच्छेद) तपामि_अहम्_अहम्, वर्षम्, निगृह्णामि_उत्सृजामि, च,अमृतम्‌, च_एव, मृत्यु:_च, सत्_असत्_च_अहम्_अर्जुन ॥ १९ ॥ ANAVYA (अन्वय-हिन्दी) अहं तपामि, वर्षं निगृह्णामि च उत्सृजामि।…

0 Comments