Chapter 11 – विश्वरूपदर्शनम्/विश्वरूपदर्शनयोग Shloka-45

Chapter-11_1.45 SHLOKA (श्लोक) अदृष्टपूर्वं हृषितोऽस्मि दृष्ट्वाभयेन च प्रव्यथितं मनो मे।तदेव मे दर्शय देवरूपंप्रसीद देवेश जगन्निवास।।11.45।। PADACHHED (पदच्छेद) अदृष्ट-पूर्वम्, हृषित:_अस्मि, दृष्ट्वा, भयेन, च, प्रव्यथितम्‌, मन:_मे,तत्_एव, मे, दर्शय, देव-रूपम्‌, प्रसीद, देवेश, जगन्निवास…

0 Comments

Chapter 11 – विश्वरूपदर्शनम्/विश्वरूपदर्शनयोग Shloka-44

Chapter-11_1.44 SHLOKA (श्लोक) तस्मात्प्रणम्य प्रणिधाय कायंप्रसादये त्वामहमीशमीड्यम्।पितेव पुत्रस्य सखेव सख्युःप्रियः प्रियायार्हसि देव सोढुम्।।11.44।। PADACHHED (पदच्छेद) तस्मात्_प्रणम्य, प्रणिधाय, कायम्, प्रसादये, त्वाम्_अहम्_ईशम्_ईड्यम्‌, पिता_इव, पुत्रस्य, सखा_इव,सख्यु:, प्रिय:, प्रियाया:_अर्हसि, देव, सोढुम्‌ ॥ ४४ ॥…

0 Comments

Chapter 11 – विश्वरूपदर्शनम्/विश्वरूपदर्शनयोग Shloka-43

Chapter-11_1.43 SHLOKA (श्लोक) पितासि लोकस्य चराचरस्यत्वमस्य पूज्यश्च गुरुर्गरीयान्।न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्योलोकत्रयेऽप्यप्रतिमप्रभाव।।11.43।। PADACHHED (पदच्छेद) पिता_असि, लोकस्य, चराचरस्य, त्वम्_अस्य, पूज्य:_च, गुरु:_गरीयान्‌, न, त्वत्सम:_अस्ति_अभ्यधिक:,कुत:_अन्य:, लोक-त्रये_अपि_अप्रतिम-प्रभाव ॥ ४३ ॥ ANAVYA (अन्वय-हिन्दी) त्वम् अस्य चराचरस्य लोकस्य…

0 Comments

Chapter 11 – विश्वरूपदर्शनम्/विश्वरूपदर्शनयोग Shloka-41-42

Chapter-11_1.41.42 SHLOKA (श्लोक) सखेति मत्वा प्रसभं यदुक्तंहे कृष्ण हे यादव हे सखेति।अजानता महिमानं तवेदंमया प्रमादात्प्रणयेन वापि।।11.41।।यच्चावहासार्थमसत्कृतोऽसिविहारशय्यासनभोजनेषु।एकोऽथवाप्यच्युत तत्समक्षंतत्क्षामये त्वामहमप्रमेयम्।।11.42।। PADACHHED (पदच्छेद) सखा_इति, मत्वा, प्रसभम्‌, यत्_उक्तम्‌, हे कृष्ण,हे यादव, हे सखे_इति, अजानता,…

0 Comments

Chapter 11 – विश्वरूपदर्शनम्/विश्वरूपदर्शनयोग Shloka-40

Chapter-11_1.40 SHLOKA (श्लोक) नमः पुरस्तादथ पृष्ठतस्तेनमोऽस्तु ते सर्वत एव सर्व।अनन्तवीर्यामितविक्रमस्त्वंसर्वं समाप्नोषि ततोऽसि सर्वः।।11.40।। PADACHHED (पदच्छेद) नम:, पुरस्तात्_अथ, पृष्ठत:_ते, नम:_अस्तु, ते,सर्वत:, एव, सर्व, अनन्त-वीर्य_अमित-विक्रम:_त्वम्‌,सर्वम्‌, समाप्नोषि, तत:_असि, सर्व: ॥ ४० ॥ ANAVYA…

0 Comments

Chapter 11 – विश्वरूपदर्शनम्/विश्वरूपदर्शनयोग Shloka-39

Chapter-11_1.39 SHLOKA (श्लोक) वायुर्यमोऽग्निर्वरुणः शशाङ्कःप्रजापतिस्त्वं प्रपितामहश्च।नमो नमस्तेऽस्तु सहस्रकृत्वःपुनश्च भूयोऽपि नमो नमस्ते।।11.39।। PADACHHED (पदच्छेद) वायु:_यम:_अग्नि:_वरुण:, शशाङ्क:, प्रजापति:_त्वम्‌, प्रपितामह:_च, नम:, नम:_ते_अस्तु, सहस्त्र-कृत्व:,पुन:_च, भूय:_अपि, नम:, नम:_ते ॥ ३९ ॥ ANAVYA (अन्वय-हिन्दी) त्वं वायु:…

0 Comments

Chapter 11 – विश्वरूपदर्शनम्/विश्वरूपदर्शनयोग Shloka-38

Chapter-11_1.38 SHLOKA (श्लोक) त्वमादिदेवः पुरुषः पुराण-स्त्वमस्य विश्वस्य परं निधानम्।वेत्तासि वेद्यं च परं च धामत्वया ततं विश्वमनन्तरूप।।11.38।। PADACHHED (पदच्छेद) त्वम्_आदि-देव:, पुरुष:, पुराण:_त्वम्_अस्य, विश्वस्य,परम्‌, निधानम्‌, वेत्ता_असि, वेद्यम्, च, परम्, च,धाम, त्वया, ततम्‌,…

0 Comments

Chapter 11 – विश्वरूपदर्शनम्/विश्वरूपदर्शनयोग Shloka-37

Chapter-11_1.37 SHLOKA (श्लोक) कस्माच्च ते न नमेरन्महात्मन्गरीयसे ब्रह्मणोऽप्यादिकर्त्रे।अनन्त देवेश जगन्निवासत्वमक्षरं सदसत्तत्परं यत्।।11.37।। PADACHHED (पदच्छेद) कस्मात्_च, ते, न, नमेरन्_महात्मन्‌, गरीयसे, ब्रह्मण:_अपि_आदि-कर्त्रे,अनन्त, देवेश, जगन्निवास, त्वम्_अक्षरम्‌, सत्_असत्_तत्परम्‌, यत्‌ ॥ ३७ ॥ ANAVYA (अन्वय-हिन्दी)…

0 Comments

Chapter 11 – विश्वरूपदर्शनम्/विश्वरूपदर्शनयोग Shloka-36

Chapter-11_1.36 SHLOKA (श्लोक) अर्जुन उवाच -स्थाने हृषीकेश तव प्रकीर्त्याजगत् प्रहृष्यत्यनुरज्यते च।रक्षांसि भीतानि दिशो द्रवन्तिसर्वे नमस्यन्ति च सिद्धसङ्घाः।।11.36।। PADACHHED (पदच्छेद) अर्जुन उवाच -स्थाने, हृषीकेश, तव, प्रकीर्त्या, जगत्‌, प्रहृष्यति_अनुरज्यते,च, रक्षांसि, भीतानि, दिश:,…

0 Comments

Chapter 11 – विश्वरूपदर्शनम्/विश्वरूपदर्शनयोग Shloka-35

Chapter-11_1.35 SHLOKA (श्लोक) सञ्जय उवाच -एतच्छ्रुत्वा वचनं केशवस्यकृताञ्जलिर्वेपमानः किरीटी।नमस्कृत्वा भूय एवाह कृष्णंसगद्गदं भीतभीतः प्रणम्य।।11.35।। PADACHHED (पदच्छेद) सञ्जय उवाच -एतत्_श्रुत्वा, वचनम्, केशवस्य, कृताञ्जलि:_वेपमान:,किरीटी, नमस्कृत्वा, भूय:, एव_आह, कृष्णम्, सगद्गदम्,भीत-भीत:, प्रणम्य ॥ ३५…

0 Comments