SHLOKA (श्लोक)
सखेति मत्वा प्रसभं यदुक्तं
हे कृष्ण हे यादव हे सखेति।
अजानता महिमानं तवेदं
मया प्रमादात्प्रणयेन वापि।।11.41।।
यच्चावहासार्थमसत्कृतोऽसि
विहारशय्यासनभोजनेषु।
एकोऽथवाप्यच्युत तत्समक्षं
तत्क्षामये त्वामहमप्रमेयम्।।11.42।।
हे कृष्ण हे यादव हे सखेति।
अजानता महिमानं तवेदं
मया प्रमादात्प्रणयेन वापि।।11.41।।
यच्चावहासार्थमसत्कृतोऽसि
विहारशय्यासनभोजनेषु।
एकोऽथवाप्यच्युत तत्समक्षं
तत्क्षामये त्वामहमप्रमेयम्।।11.42।।
PADACHHED (पदच्छेद)
सखा_इति, मत्वा, प्रसभम्, यत्_उक्तम्, हे कृष्ण,
हे यादव, हे सखे_इति, अजानता, महिमानम्, तव_इदम्,
मया, प्रमादात्_प्रणयेन, वा_अपि ॥ ४१ ॥
यत्_च_अवहासार्थम्_असत्कृत:_असि,
विहार-शय्यासन-भोजनेषु, एक:_अथवा_अपि_अच्युत,
तत्समक्षम्, तत्_क्षामये, त्वाम्_अहम्_अप्रमेयम् ॥ ४२ ॥
हे यादव, हे सखे_इति, अजानता, महिमानम्, तव_इदम्,
मया, प्रमादात्_प्रणयेन, वा_अपि ॥ ४१ ॥
यत्_च_अवहासार्थम्_असत्कृत:_असि,
विहार-शय्यासन-भोजनेषु, एक:_अथवा_अपि_अच्युत,
तत्समक्षम्, तत्_क्षामये, त्वाम्_अहम्_अप्रमेयम् ॥ ४२ ॥
ANAVYA (अन्वय-हिन्दी)
तव इदं महिमानम् अजानता सखा इति मत्वा प्रणयेन वा प्रमादात् अपि मया हे कृष्ण हे यादव हे सखे इति यत् प्रसभम् उक्तम् च (हे) अच्युत! यत् (मया)
अवहासार्थं विहारशय्यासनभोजनेषु एक: अथवा तत्समक्षम् अपि असत्कृत: असि तत् अप्रमेयं त्वाम् अहं क्षामये ।
अवहासार्थं विहारशय्यासनभोजनेषु एक: अथवा तत्समक्षम् अपि असत्कृत: असि तत् अप्रमेयं त्वाम् अहं क्षामये ।
Hindi-Word-Translation (हिन्दी शब्दार्थ)
तव [आप के], इदम् [इस], महिमानम् [प्रभाव को], अजानता [न जानते हुए ((आप मेरे))], सखा [सखा हैं,], इति [ऐसा], मत्वा [मानकर], प्रणयेन [प्रेम से], वा [अथवा], प्रमादात् [प्रमाद से], अपि [भी], मया [मैने], "हे कृष्ण [हे कृष्ण!]", "हे यादव [हे यादव!]", "हे सखे [हे सखे!]", इति [इस प्रकार], यत् [जो ((कुछ बिना सोचे-समझे))], प्रसभम् [हठात्], उक्तम् [कहा है], च [और], (हे) अच्युत! [हे अच्युत! ((आप))], यत् (मया) [जो (मेरे द्वारा)],
अवहासार्थम् [विनोद के लिये], विहारशय्यासनभोजनेषु [विहार, शय्या, आसन और भोजनादि में], एक: [अकेले], अथवा [अथवा], तत्समक्षम् [उन ((सखाओं)) के सामने], अपि [भी], असत्कृत: [अपमानित किये गये], असि [हैं-], तत् [वह ((सब अपराध))], अप्रमेयम् [अप्रमेयस्वरुप अर्थात् अचिन्त्य प्रभाव वाले], त्वाम् [आप से], अहम् [मैं], क्षामये [क्षमा करवाता हूँ।]
अवहासार्थम् [विनोद के लिये], विहारशय्यासनभोजनेषु [विहार, शय्या, आसन और भोजनादि में], एक: [अकेले], अथवा [अथवा], तत्समक्षम् [उन ((सखाओं)) के सामने], अपि [भी], असत्कृत: [अपमानित किये गये], असि [हैं-], तत् [वह ((सब अपराध))], अप्रमेयम् [अप्रमेयस्वरुप अर्थात् अचिन्त्य प्रभाव वाले], त्वाम् [आप से], अहम् [मैं], क्षामये [क्षमा करवाता हूँ।]
हिन्दी भाषांतर
आप के इस प्रभाव को न जानते हुए ((आप मेरे)) सखा हैं, ऐसा मानकर प्रेम से अथवा प्रमाद से भी मैने हे कृष्ण! हे यादव! हे सखे! इस प्रकार जो ((कुछ बिना सोचे-समझे)) हठात् कहा है और हे अच्युत! ((आप)) जो (मेरे द्वारा)
विनोद के लिये विहार, शय्या, आसन और भोजनादि में अकेले अथवा उन ((सखाओं)) के सामने भी अपमानित किये गये हैं- वह ((सब अपराध)) अप्रमेयस्वरुप अर्थात् अचिन्त्य प्रभाव वाले आप से मैं क्षमा करवाता हूँ।
विनोद के लिये विहार, शय्या, आसन और भोजनादि में अकेले अथवा उन ((सखाओं)) के सामने भी अपमानित किये गये हैं- वह ((सब अपराध)) अप्रमेयस्वरुप अर्थात् अचिन्त्य प्रभाव वाले आप से मैं क्षमा करवाता हूँ।