Chapter 13 – क्षेत्रक्षेत्रज्ञयोग/क्षेत्रक्षेत्रज्ञविभागयोग Shloka-21

Chapter-13_1.21 SHLOKA (श्लोक) पुरुषः प्रकृतिस्थो हि भुङ्क्ते प्रकृतिजान्गुणान्।कारणं गुणसङ्गोऽस्य सदसद्योनिजन्मसु।।13.21।। PADACHHED (पदच्छेद) पुरुष:, प्रकृति-स्थ:, हि, भुङ्क्ते, प्रकृति-जान्_गुणान्‌,कारणम्‌, गुण-सङ्ग:_अस्य, सदसद्योनि-जन्मसु ॥ २१ ॥ ANAVYA (अन्वय-हिन्दी) प्रकृतिस्थ: हि पुरुष: प्रकृतिजान्‌ गुणान्‌ भुङ्क्ते…

0 Comments

Chapter 13 – क्षेत्रक्षेत्रज्ञयोग/क्षेत्रक्षेत्रज्ञविभागयोग Shloka-20

Chapter-13_1.20 SHLOKA (श्लोक) कार्यकारणकर्तृत्वे हेतुः प्रकृतिरुच्यते।पुरुषः सुखदुःखानां भोक्तृत्वे हेतुरुच्यते।।13.20।। PADACHHED (पदच्छेद) कार्य-करण-कर्तृत्वे, हेतु:, प्रकृति:_उच्यते,पुरुष:, सुख-दु:खानाम्‌, भोक्तृत्वे, हेतु:_उच्यते ॥ २० ॥ ANAVYA (अन्वय-हिन्दी) कार्यकरणकर्तृत्वे हेतु: प्रकृति: उच्यते (च)पुरुष: सुखदु:खानाम्‌ भोक्तृत्वे हेतु:…

0 Comments

Chapter 13 – क्षेत्रक्षेत्रज्ञयोग/क्षेत्रक्षेत्रज्ञविभागयोग Shloka-19

Chapter-13_1.19 SHLOKA (श्लोक) प्रकृतिं पुरुषं चैव विद्ध्यनादी उभावपि।विकारांश्च गुणांश्चैव विद्धि प्रकृतिसंभवान्।।13.19।। PADACHHED (पदच्छेद) प्रकृतिम्‌, पुरुषम्, च_एव, विद्धि_अनादी, उभौ_अपि,विकारान्_च, गुणान्_च_एव, विद्धि, प्रकृति-सम्भवान्‌ ॥ १९ ॥ ANAVYA (अन्वय-हिन्दी) प्रकृतिं च पुरुषम् उभौ…

0 Comments

Chapter 13 – क्षेत्रक्षेत्रज्ञयोग/क्षेत्रक्षेत्रज्ञविभागयोग Shloka-18

Chapter-13_1.18 SHLOKA (श्लोक) इति क्षेत्रं तथा ज्ञानं ज्ञेयं चोक्तं समासतः।मद्भक्त एतद्विज्ञाय मद्भावायोपपद्यते।।13.18।। PADACHHED (पदच्छेद) इति, क्षेत्रम्, तथा, ज्ञानम्‌, ज्ञेयम्‌, च_उक्तम्‌, समासत:,मद्भक्त:, एतत्_विज्ञाय, मद्भावाय_उपपद्यते ॥ १८ ॥ ANAVYA (अन्वय-हिन्दी) इति क्षेत्रं…

0 Comments

Chapter 13 – क्षेत्रक्षेत्रज्ञयोग/क्षेत्रक्षेत्रज्ञविभागयोग Shloka-17

Chapter-13_1.17 SHLOKA (श्लोक) ज्योतिषामपि तज्ज्योतिस्तमसः परमुच्यते।ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्वस्य विष्ठितम्।।13.17।। PADACHHED (पदच्छेद) ज्योतिषाम्_अपि, तत्_ज्योति:_तमस:, परम्_उच्यते,ज्ञानम्‌, ज्ञेयम्‌, ज्ञान-गम्यम्‌, हृदि, सर्वस्य, विष्ठितम्‌ ॥ १७ ॥ ANAVYA (अन्वय-हिन्दी) तत्‌ ज्योतिषाम्‌ अपि ज्योति:…

0 Comments

Chapter 13 – क्षेत्रक्षेत्रज्ञयोग/क्षेत्रक्षेत्रज्ञविभागयोग Shloka-16

Chapter-13_1.16 SHLOKA (श्लोक) अविभक्तं च भूतेषु विभक्तमिव च स्थितम्।भूतभर्तृ च तज्ज्ञेयं ग्रसिष्णु प्रभविष्णु च।।13.16।। PADACHHED (पदच्छेद) अविभक्तम्‌, च, भूतेषु, विभक्तम्_इव, च, स्थितम्‌,भूत-भर्तृ, च, तत्_ज्ञेयम्‌, ग्रसिष्णु, प्रभविष्णु, च ॥ १६ ॥…

0 Comments

Chapter 13 – क्षेत्रक्षेत्रज्ञयोग/क्षेत्रक्षेत्रज्ञविभागयोग Shloka-15

Chapter-13_1.15 SHLOKA (श्लोक) बहिरन्तश्च भूतानामचरं चरमेव च।सूक्ष्मत्वात्तदविज्ञेयं दूरस्थं चान्तिके च तत्।।13.15।। PADACHHED (पदच्छेद) बहि:_अन्त:_च, भूतानाम्_अचरम्‌, चरम्_एव, च,सूक्ष्मत्वात्_तत्_अविज्ञेयम्‌, दूरस्थम्‌, च_अन्तिके, च, तत् ॥ १५ ॥ ANAVYA (अन्वय-हिन्दी) (तत्) भूतानां बहि: अन्त:…

0 Comments

Chapter 13 – क्षेत्रक्षेत्रज्ञयोग/क्षेत्रक्षेत्रज्ञविभागयोग Shloka-14

Chapter-13_1.14 SHLOKA (श्लोक) सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम्।असक्तं सर्वभृच्चैव निर्गुणं गुणभोक्तृ च।।13.14।। PADACHHED (पदच्छेद) सर्वेन्द्रिय-गुणाभासम्‌, सर्वेन्द्रिय-विवर्जितम्‌,असक्तम्‌, सर्व-भृत्_च_एव, निर्गुणम्‌, गुण-भोक्‍तृ, च ॥ १४ ॥ ANAVYA (अन्वय-हिन्दी) (तत्) सर्वेन्द्रियगुणाभासम्‌ (तथाऽपि) सर्वेन्द्रियविवर्जितम्‌ (वर्तते) चअसक्तम्‌ एव सर्वभृत्…

0 Comments

Chapter 13 – क्षेत्रक्षेत्रज्ञयोग/क्षेत्रक्षेत्रज्ञविभागयोग Shloka-13

Chapter-13_1.13 SHLOKA (श्लोक) सर्वतः पाणिपादं तत्सर्वतोऽक्षिशिरोमुखम्।सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठति।।13.13।। PADACHHED (पदच्छेद) सर्वत:, पाणि-पादम्‌, तत्_सर्वतो-अक्षि-शिरो-मुखम्‌,सर्वत: श्रुतिमत्_लोके, सर्वम्_आवृत्य, तिष्ठति ॥ १३ ॥ ANAVYA (अन्वय-हिन्दी) तत्‌ सर्वत: पाणिपादं सर्वतोअक्षिशिरोमुखम्‌ (तथा)सर्वत: श्रुतिमत्‌ (वर्तते), (यत:)…

0 Comments

Chapter 13 – क्षेत्रक्षेत्रज्ञयोग/क्षेत्रक्षेत्रज्ञविभागयोग Shloka-12

Chapter-13_1.12 SHLOKA (श्लोक) ज्ञेयं यत्तत्प्रवक्ष्यामि यज्ज्ञात्वाऽमृतमश्नुते।अनादिमत्परं ब्रह्म न सत्तन्नासदुच्यते।।13.12।। PADACHHED (पदच्छेद) ज्ञेयम्‌, यत्_तत्_प्रवक्ष्यामि, यत्_ज्ञात्वा_अमृतम्_अश्नुते,अनादिमत्_परम्‌, ब्रह्म, न, सत्_तत्_न_असत्_उच्यते ॥ १२ ॥ ANAVYA (अन्वय-हिन्दी) यत्‌ ज्ञेयं यत्‌ (च) ज्ञात्वा (जनः) अमृतम्‌ अश्नुते…

0 Comments