Chapter 15 – पुरुषोत्तमयोग Shloka-9

Chapter-15_1.9 SHLOKA (श्लोक) श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणमेव च।अधिष्ठाय मनश्चायं विषयानुपसेवते।।15.9।। PADACHHED (पदच्छेद) श्रोत्रम्, चक्षु:, स्पर्शनम्‌, च, रसनम्‌, घ्राणम्_एव, च,अधिष्ठाय, मन:_च_अयम्‌, विषयान्_उपसेवते ॥ ९ ॥ ANAVYA (अन्वय-हिन्दी) अयं (ईश्वरः)…

0 Comments

Chapter 15 – पुरुषोत्तमयोग Shloka-8

Chapter-15_1.8 SHLOKA (श्लोक) शरीरं यदवाप्नोति यच्चाप्युत्क्रामतीश्वरः।गृहीत्वैतानि संयाति वायुर्गन्धानिवाशयात्।।15.8।। PADACHHED (पदच्छेद) शरीरम्‌, यत्_अवाप्नोति, यत्_च_अपि_उत्क्रामति_ईश्वर:,गृहीत्वा_एतानि, संयाति, वायु:_गन्धान्_इव_आशयात्‌ ॥ ८ ॥ ANAVYA (अन्वय-हिन्दी) वायु: आशयात्‌ गन्धान्‌ इव ईश्वर: अपि यत्‌ उत्क्रामति(तस्मात्) एतानि गृहीत्वा…

0 Comments

Chapter 15 – पुरुषोत्तमयोग Shloka-7

Chapter-15_1.7 SHLOKA (श्लोक) ममैवांशो जीवलोके जीवभूतः सनातनः।मनःषष्ठानीन्द्रियाणि प्रकृतिस्थानि कर्षति।।15.7।। PADACHHED (पदच्छेद) मम_एव_अंश:, जीव-लोके, जीव-भूत:, सनातन:,मन:-षष्ठानि_इन्द्रियाणि, प्रकृति-स्थानि, कर्षति ॥ ७ ॥ ANAVYA (अन्वय-हिन्दी) जीवलोके (अयम्) सनातन: जीवभूत: मम एवअंश: (वर्तते), (सः…

0 Comments

Chapter 15 – पुरुषोत्तमयोग Shloka-6

Chapter-15_1.6 SHLOKA (श्लोक) न तद्भासयते सूर्यो न शशाङ्को न पावकः।यद्गत्वा न निवर्तन्ते तद्धाम परमं मम।।15.6।। PADACHHED (पदच्छेद) न, तत्_भासयते, सूर्य:, न, शशाङ्क:, न, पावक:,यत्_गत्वा, न, निवर्तन्ते, तत्_धाम, परमम्, मम ॥…

0 Comments

Chapter 15 – पुरुषोत्तमयोग Shloka-5

Chapter-15_1.5 SHLOKA (श्लोक) निर्मानमोहा जितसङ्गदोषाअध्यात्मनित्या विनिवृत्तकामाः।द्वन्द्वैर्विमुक्ताः सुखदुःखसंज्ञै-र्गच्छन्त्यमूढाः पदमव्ययं तत्।।15.5।। PADACHHED (पदच्छेद) निर्मान-मोहा:, जित-सङ्ग-दोषा:, अध्यात्म-नित्या:,विनिवृत्त-कामा:, द्वन्द्वैः_विमुक्ता:,सुख-दु:ख-सञ्ज्ञै:_गच्छन्ति_अमूढा:, पदम्_अव्ययम्‌, तत् ॥ ५ ॥ ANAVYA (अन्वय-हिन्दी) निर्मानमोहाः जितसङ्गदोषा: अध्यात्मनित्या: (च) विनिवृत्तकामा: (ते) सुखदु:खसञ्ज्ञै:द्वन्द्वै: विमुक्ता:…

0 Comments

Chapter 15 – पुरुषोत्तमयोग Shloka-3-4

Chapter-15_1.3.4 SHLOKA (श्लोक) न रूपमस्येह तथोपलभ्यतेनान्तो न चादिर्न च संप्रतिष्ठा।अश्वत्थमेनं सुविरूढमूल-मसङ्गशस्त्रेण दृढेन छित्त्वा।।15.3।।ततः पदं तत्परिमार्गितव्यम्यस्मिन्गता न निवर्तन्ति भूयः।तमेव चाद्यं पुरुषं प्रपद्येयतः प्रवृत्तिः प्रसृता पुराणी।।15.4।। PADACHHED (पदच्छेद) न, रूपम्_अस्य_इह, तथा_उपलभ्यते, न_अन्त:,…

0 Comments

Chapter 15 – पुरुषोत्तमयोग Shloka-2

Chapter-15_1.2 SHLOKA (श्लोक) अधश्चोर्ध्वं प्रसृतास्तस्य शाखागुणप्रवृद्धा विषयप्रवालाः।अधश्च मूलान्यनुसन्ततानिकर्मानुबन्धीनि मनुष्यलोके।।15.2।। PADACHHED (पदच्छेद) अध:_च_ऊर्ध्वम्‌, प्रसृता:_तस्य, शाखा:, गुण-प्रवृद्धा:,विषय-प्रवाला:, अध:_च, मूलानि_अनुसन्ततानि,कर्मानुबन्धीनि, मनुष्य-लोके ॥ २ ॥ ANAVYA (अन्वय-हिन्दी) तस्य गुणप्रवृद्धा: (च) विषयप्रवाला: शाखा: अध: च…

0 Comments

Chapter 15 – पुरुषोत्तमयोग Shloka-1

Chapter-15_1.1 SHLOKA (श्लोक) श्रीभगवानुवाच -ऊर्ध्वमूलमधःशाखमश्वत्थं प्राहुरव्ययम्।छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित्।।15.1।। PADACHHED (पदच्छेद) श्रीभगवान् उवाच -ऊर्ध्व-मूलम्_अध:-शाखम्_अश्वत्थम्‌, प्राहु:_अव्ययम्‌,छन्दांसि, यस्य, पर्णानि, य:_तम्‌, वेद, स:, वेदवित् ॥ १ ॥ ANAVYA (अन्वय-हिन्दी) श्रीभगवान्…

0 Comments

Chapter 15 – पुरुषोत्तमयोग Shloka List

श्लोक (shloka) #1 श्रीभगवानुवाच –ऊर्ध्वमूलमधःशाखमश्वत्थं प्राहुरव्ययम्।छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित्।।15.1।।Click here to know more श्लोक (shloka) #2 अधश्चोर्ध्वं प्रसृतास्तस्य शाखागुणप्रवृद्धा विषयप्रवालाः।अधश्च मूलान्यनुसन्ततानिकर्मानुबन्धीनि मनुष्यलोके।।15.2।।Click here to know more श्लोक…

0 Comments

Chapter 14 – गुणत्रयविभागयोग Shloka-27

Chapter-14_1.27 SHLOKA (श्लोक) ब्रह्मणो हि प्रतिष्ठाऽहममृतस्याव्ययस्य च।शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य च।।14.27।। PADACHHED (पदच्छेद) ब्रह्मण:, हि, प्रतिष्ठा_अहम्_अमृतस्य_अव्ययस्य, च,शाश्वतस्य, च, धर्मस्य, सुखस्य_ऐकान्तिकस्य, च ॥ २७ ॥ ANAVYA (अन्वय-हिन्दी) हि (तत्) अव्ययस्य ब्रह्मण:…

0 Comments