Chapter 11 – विश्वरूपदर्शनम्/विश्वरूपदर्शनयोग Shloka-23
Chapter-11_1.23 SHLOKA (श्लोक) रूपं महत्ते बहुवक्त्रनेत्रंमहाबाहो बहुबाहूरुपादम्।बहूदरं बहुदंष्ट्राकरालंदृष्ट्वा लोकाः प्रव्यथितास्तथाऽहम्।।11.23।। PADACHHED (पदच्छेद) रूपम्, महत्_ते, बहु-वक्त्र-नेत्रम्, महाबाहो, बहु-बाहूरु-पादम्,बहूदरम्, बहु-दंष्ट्रा-करालम्, दृष्ट्वा, लोका:, प्रव्यथिता:_तथा_अहम् ॥ २३ ॥ ANAVYA (अन्वय-हिन्दी) (हे) महाबाहो! ते बहुवक्त्रनेत्रं…