Chapter 6 – ध्यानयोग/आत्मसंयमयोग Shloka-37

Chapter-6_6.37 SHLOKA (श्लोक) अर्जुन उवाच -अयतिः श्रद्धयोपेतो योगाच्चलितमानसः।अप्राप्य योगसंसिद्धिं कां गतिं कृष्ण गच्छति।।6.37।। PADACHHED (पदच्छेद) अर्जुन उवाच -अयति:, श्रद्धया_उपेत:, योगात्_चलित-मानस:,अप्राप्य, योग-संसिद्धिम्, काम्‌, गतिम्‌, कृष्ण, गच्छति ॥ ३७ ॥ ANAVYA (अन्वय-हिन्दी)…

0 Comments

Chapter 6 – ध्यानयोग/आत्मसंयमयोग Shloka-36

Chapter-6_6.36 SHLOKA (श्लोक) असंयतात्मना योगो दुष्प्राप इति मे मतिः।वश्यात्मना तु यतता शक्योऽवाप्तुमुपायतः।।6.36।। PADACHHED (पदच्छेद) असंयतात्मना, योग:, दुष्प्राप:, इति, मे, मति:,वश्यात्मना, तु, यतता, शक्य:_अवाप्तुम्_उपायत: ॥ ३६ ॥ ANAVYA (अन्वय-हिन्दी) असंयतात्मना योग:…

0 Comments

Chapter 6 – ध्यानयोग/आत्मसंयमयोग Shloka-35

Chapter-6_6.35 SHLOKA (श्लोक) श्रीभगवानुवाच -असंशयं महाबाहो मनो दुर्निग्रहं चलं।अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते।।6.35।। PADACHHED (पदच्छेद) श्रीभगवान् उवाच -असंशयम्‌, महाबाहो, मन:, दुर्निग्रहम्‌, चलम्‌,अभ्यासेन, तु, कौन्तेय, वैराग्येण, च, गृह्यते ॥ ३५…

0 Comments

Chapter 6 – ध्यानयोग/आत्मसंयमयोग Shloka-34

Chapter-6_6.34 SHLOKA (श्लोक) चञ्चलं हि मनः कृष्ण प्रमाथि बलवद्दृढम्।तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करम्।।6.34।। PADACHHED (पदच्छेद) चञ्चलम्‌, हि, मन:, कृष्ण, प्रमाथि, बलवत्_दृढम्‌,तस्य_अहम्, निग्रहम्‌, मन्ये, वायो:_इव, सुदुष्करम्‌ ॥ ३४ ॥ ANAVYA (अन्वय-हिन्दी)…

0 Comments

Chapter 6 – ध्यानयोग/आत्मसंयमयोग Shloka-33

Chapter-6_6.33 SHLOKA (श्लोक) अर्जुन उवाच -योऽयं योगस्त्वया प्रोक्तः साम्येन मधुसूदन।एतस्याहं न पश्यामि चञ्चलत्वात्स्थितिं स्थिराम्।।6.33।। PADACHHED (पदच्छेद) अर्जुन उवाच -य:_अयम्‌, योग:_त्वया, प्रोक्त:, साम्येन, मधुसूदन,एतस्य_अहम्‌, न, पश्यामि, चञ्चलत्वात्_स्थितिम्‌, स्थिराम्‌ ॥ ३३ ॥…

0 Comments

Chapter 6 – ध्यानयोग/आत्मसंयमयोग Shloka-32

Chapter-6_6.32 SHLOKA (श्लोक) आत्मौपम्येन सर्वत्र समं पश्यति योऽर्जुन।सुखं वा यदि वा दुःखं सः योगी परमो मतः।।6.32।। PADACHHED (पदच्छेद) आत्मौपम्येन, सर्वत्र, समम्‌, पश्यति, य:_अर्जुन,सुखम्‌, वा, यदि, वा, दुःखम्‌, स:, योगी, परम:,…

0 Comments

Chapter 6 – ध्यानयोग/आत्मसंयमयोग Shloka-31

Chapter-6_6.31 SHLOKA (श्लोक) सर्वभूतस्थितं यो मां भजत्येकत्वमास्थितः।सर्वथा वर्तमानोऽपि स योगी मयि वर्तते।।6.31।। PADACHHED (पदच्छेद) सर्व-भूत-स्थितम्‌, य:, माम्‌, भजति_एकत्वम्_आस्थित:,सर्वथा, वर्तमान:_अपि, स:, योगी, मयि, वर्तते ॥ ३१ ॥ ANAVYA (अन्वय-हिन्दी) य: (पुरुषः)…

0 Comments

Chapter 6 – ध्यानयोग/आत्मसंयमयोग Shloka-30

Chapter-6_6.30 SHLOKA (श्लोक) यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति।तस्याहं न प्रणश्यामि स च मे न प्रणश्यति।।6.30।। PADACHHED (पदच्छेद) य:, माम्‌, पश्यति, सर्वत्र, सर्वम्‌, च, मयि, पश्यति,तस्य_अहम्, न, प्रणश्यामि,…

0 Comments

Chapter 6 – ध्यानयोग/आत्मसंयमयोग Shloka-29

Chapter-6_6.29 SHLOKA (श्लोक) सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि।ईक्षते योगयुक्तात्मा सर्वत्र समदर्शनः।।6.29।। PADACHHED (पदच्छेद) सर्वभूत-स्थम्_आत्मानम्‌, सर्व-भूतानि, च_आत्मनि,ईक्षते, योग-युक्तात्मा, सर्वत्र, सम-दर्शन: ॥ २९ ॥ ANAVYA (अन्वय-हिन्दी) योगयुक्तात्मा सर्वत्र (च) समदर्शन: (योगी)आत्मानं सर्वभूतस्थं च सर्वभूतानि…

0 Comments

Chapter 6 – ध्यानयोग/आत्मसंयमयोग Shloka-28

Chapter-6_6.28 SHLOKA (श्लोक) युञ्जन्नेवं सदाऽऽत्मानं योगी विगतकल्मषः।सुखेन ब्रह्मसंस्पर्शमत्यन्तं सुखमश्नुते।।6.28।। PADACHHED (पदच्छेद) युञ्जन्_एवम्‌, सदा_आत्मानम्‌, योगी, विगत-कल्मष:,सुखेन, ब्रह्म-संस्पर्शम्_अत्यन्तम्‌, सुखम्_अश्नुते ॥ २८ ॥ ANAVYA (अन्वय-हिन्दी) (सः) विगतकल्मष: योगी एवं सदा आत्मानं (परब्रह्मणि) युञ्जन्सुखेन…

0 Comments