Chapter 4 – ज्ञानकर्मसन्न्यासयोग Shloka-42

Chapter-4_4.42 SHLOKA तस्मादज्ञानसंभूतं हृत्स्थं ज्ञानासिनाऽऽत्मनः।छित्त्वैनं संशयं योगमातिष्ठोत्तिष्ठ भारत।।4.42।। PADACHHED तस्मात्_अज्ञान-सम्भूतम्‌, हृत्स्थम्‌, ज्ञानासिना_आत्मन:,छित्त्वा_एनम्‌, संशयम्‌, योगम्_आतिष्ठ_उत्तिष्ठ, भारत ॥ ४२ ॥ ANAVYA तस्मात्‌ (हे) भारत! (त्वम्) हृत्स्थम्‌ एनम्‌ अज्ञानसम्भूतम्‌ आत्मन:संशयं ज्ञानासिना छित्त्वा (समत्वं)…

0 Comments

Chapter 4 – ज्ञानकर्मसन्न्यासयोग Shloka-41

Chapter-4_4.41 SHLOKA योगसंन्यस्तकर्माणं ज्ञानसञ्छिन्नसंशयम्।आत्मवन्तं न कर्माणि निबध्नन्ति धनञ्जय।।4.41।। PADACHHED योग-सन्न्यस्त-कर्माणम्‌, ज्ञान-सञ्छिन्न-संशयम्‌,आत्मवन्तम्‌, न, कर्माणि, निबध्नन्ति, धनञ्जय ॥ ४१ ॥ ANAVYA (हे) धनञ्जय! (येन) योगसन्न्यस्तकर्माणं (येन) (च) ज्ञानसञ्छिन्नसंशयम्‌ (एवं)आत्मवन्तं (पुरुषं) कर्माणि न…

0 Comments

Chapter 4 – ज्ञानकर्मसन्न्यासयोग Shloka-40

Chapter-4_4.40 SHLOKA अज्ञश्चाश्रद्दधानश्च संशयात्मा विनश्यति।नायं लोकोऽस्ति न परो न सुखं संशयात्मनः।।4.40।। PADACHHED अज्ञ:_च_अश्रद्दधान:_च, संशयात्मा, विनश्यति,न_अयम्‌, लोक:_अस्ति, न, पर:, न, सुखम्‌, संशयात्मन: ॥ ४० ॥ ANAVYA अज्ञ: च अश्रद्दधान: संशयात्मा (पुरुषः)…

0 Comments

Chapter 4 – ज्ञानकर्मसन्न्यासयोग Shloka-39

Chapter-4_4.39 SHLOKA श्रद्धावाँल्लभते ज्ञानं तत्परः संयतेन्द्रियः।ज्ञानं लब्ध्वा परां शान्तिमचिरेणाधिगच्छति।।4.39।। PADACHHED श्रद्धावान्_लभते, ज्ञानम्‌, तत्पर:, संयतेन्द्रिय:,ज्ञानम्‌, लब्ध्वा, पराम्‌, शान्तिम्_अचिरेण_अधिगच्छति ॥ ३९ ॥ ANAVYA संयतेन्द्रिय: तत्पर: (च) श्रद्धावान्‌ (पुरुषः) ज्ञानं लभते (अपि च)…

0 Comments

Chapter 4 – ज्ञानकर्मसन्न्यासयोग Shloka-38

Chapter-4_4.38 SHLOKA न हि ज्ञानेन सदृशं पवित्रमिह विद्यते।तत्स्वयं योगसंसिद्धः कालेनात्मनि विन्दति।।4.38।। PADACHHED न, हि, ज्ञानेन, सदृशम्‌, पवित्रम्_इह, विद्यते,तत्_स्वयम्‌, योग-संसिद्ध:, कालेन_आत्मनि, विन्दति ॥ ३८ ॥ ANAVYA इह ज्ञानेन सदृशं पवित्रं हि…

0 Comments

Chapter 4 – ज्ञानकर्मसन्न्यासयोग Shloka-37

Chapter-4_4.37 SHLOKA यथैधांसि समिद्धोऽग्निर्भस्मसात्कुरुतेऽर्जुन।ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा।।4.37।। PADACHHED यथा_एधांसि, समिद्ध:_अग्नि:_भस्मसात्_कुरुते_अर्जुन,ज्ञानाग्नि:, सर्व-कर्माणि, भस्मसात्_कुरुते, तथा ॥ ३७ ॥ ANAVYA (यतो हि) (हे) अर्जुन! यथा समिद्धः अग्नि: एधांसि भस्मसात्‌कुरुते तथा (एव) ज्ञानाग्नि: सर्वकर्माणि…

0 Comments

Chapter 4 – ज्ञानकर्मसन्न्यासयोग Shloka-36

Chapter-4_4.36 SHLOKA अपि चेदसि पापेभ्यः सर्वेभ्यः पापकृत्तमः।सर्वं ज्ञानप्लवेनैव वृजिनं सन्तरिष्यसि।।4.36।। PADACHHED अपि,चेत्_असि, पापेभ्य:, सर्वेभ्य:, पाप-कृत्तम:,सर्वम्‌, ज्ञान-प्लवेन_एव, वृजिनम्‌, सन्तरिष्यसि ॥ ३६ ॥ ANAVYA चेत् (त्वम्) सर्वेभ्य: पापेभ्य: अपि पापकृत्तम: असि (तदपि)…

0 Comments

Chapter 4 – ज्ञानकर्मसन्न्यासयोग Shloka-35

Chapter-4_4.35 SHLOKA यज्ज्ञात्वा न पुनर्मोहमेवं यास्यसि पाण्डव।येन भूतान्यशेषेण द्रक्ष्यस्यात्मन्यथो मयि।।4.35।। PADACHHED यत्_ज्ञात्वा, न, पुनः_मोहम्_एवम्‌, यास्यसि, पाण्डव,येन, भूतानि_अशेषेण, द्रक्ष्यसि_आत्मनि_अथो, मयि ॥ ३५ ॥ ANAVYA यत्‌ ज्ञात्वा पुनः (त्वम्) एवं मोहं न…

0 Comments

Chapter 4 – ज्ञानकर्मसन्न्यासयोग Shloka-34

Chapter-4_4.34 SHLOKA तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया।उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः।।4.34।। PADACHHED तत् _विद्धि, प्रणिपातेन, परिप्रश्नेन, सेवया,उपदेक्ष्यन्ति, ते, ज्ञानम्‌, ज्ञानिन:_तत्त्व-दर्शिन: ॥ ३४ ॥ ANAVYA तत्‌ (ज्ञानं त्वं तत्त्वदर्शिनमुपसृत्य) विद्धि, (तान्) प्रणिपातेन (तस्य)…

0 Comments

Chapter 4 – ज्ञानकर्मसन्न्यासयोग Shloka-33

Chapter-4_4.33 SHLOKA श्रेयान्द्रव्यमयाद्यज्ञाज्ज्ञानयज्ञः परन्तप।सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते।।4.33।। PADACHHED श्रेयान्_द्रव्यमयात्_यज्ञात्_ज्ञान-यज्ञ:, परन्तप,सर्वम्‌, कर्म_अखिलम्‌, पार्थ, ज्ञाने, परिसमाप्यते ॥ ३३ ॥ ANAVYA (हे) परन्तप पार्थ! द्रव्यमयात्‌ यज्ञात्‌ ज्ञानयज्ञ: श्रेयान्‌ (अस्ति) (च)अखिलं सर्वं कर्म…

0 Comments