Chapter 3 – कर्मयोग Shloka-23

Chapter-3_3.23 SHLOKA (श्लोक) यदि ह्यहं न वर्तेयं जातु कर्मण्यतन्द्रितः।मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः।।3.23।। PADACHHED (पदच्छेद) यदि, हि_अहम्‌, न, वर्तेयम्‌, जातु, कर्मणि_अतन्द्रित:,मम, वर्त्म_अनुवर्तन्ते, मनुष्या:, पार्थ, सर्वश: ॥ २३ ॥ ANAVYA (अन्वय-हिन्दी)…

0 Comments

Chapter 3 – कर्मयोग Shloka-22

Chapter-3_3.22 SHLOKA (श्लोक) न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किञ्चन।नानवाप्तमवाप्तव्यं वर्त एव च कर्मणि।।3.22।। PADACHHED (पदच्छेद) न, मे, पार्थ_अस्ति, कर्तव्यम्‌, त्रिषु, लोकेषु, किंचन,न_अनवाप्तम्_अवाप्तव्यम्‌, वर्ते, एव, च, कर्मणि ॥ २२ ॥…

0 Comments

Chapter 3 – कर्मयोग Shloka-21

Chapter-3_3.21 SHLOKA (श्लोक) यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः।स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते।।3.21।। PADACHHED (पदच्छेद) यत्_यत्_आचरति, श्रेष्ठः_तत्_तत्_एव_इतर:, जनः,सः, यत्_प्रमाणम्‌, कुरुते, लोकः_तत्_अनुवर्तते ॥ २१ ॥ ANAVYA (अन्वय-हिन्दी) श्रेष्ठ: (पुरुषः) यत् यत् आचरति, इतर: जनः (अपि)…

0 Comments

Chapter 3 – कर्मयोग Shloka-20

Chapter-3_3.20 SHLOKA (श्लोक) कर्मणैव हि संसिद्धिमास्थिता जनकादयः।लोकसंग्रहमेवापि संपश्यन्कर्तुमर्हसि।।3.20।। PADACHHED (पदच्छेद) कर्मणा_एव, हि, संसिद्धिम्_आस्थिता:, जनकादय:,लोक-सङ्ग्रहम्_एव_अपि, सम्पश्यन्_कर्तुम्_अर्हसि ॥ २० ॥ ANAVYA (अन्वय-हिन्दी) जनकादय: (असक्तेन) कर्मणा एव संसिद्धिम् आस्थिता: हिलोकसङ्ग्रहं सम्पश्यन् अपि (त्वम्)…

0 Comments

Chapter 3 – कर्मयोग Shloka-19

Chapter-3_3.19 SHLOKA (श्लोक) तस्मादसक्तः सततं कार्यं कर्म समाचर।असक्तो ह्याचरन्कर्म परमाप्नोति पूरुषः।।3.19।। PADACHHED (पदच्छेद) तस्मात्_असक्त:, सततम्‌, कार्यम्‌, कर्म, समाचर,असक्त:, हि_आचरन्_कर्म, परम्_आप्नोति, पूरुष: ॥ १९ ॥ ANAVYA (अन्वय-हिन्दी) तस्मात् (त्वम्) सततम् असक्तः…

0 Comments

Chapter 3 – कर्मयोग Shloka-18

Chapter-3_3.18 SHLOKA (श्लोक) नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन।न चास्य सर्वभूतेषु कश्चिदर्थव्यपाश्रयः।।3.18।। PADACHHED (पदच्छेद) न_एव, तस्य, कृतेन_अर्थ:, न_अकृतेन_इह, कश्चन,न, च_अस्य, सर्व-भूतेषु, कश्चित्_अर्थ-व्यपाश्रय: ॥ १८ ॥ ANAVYA (अन्वय-हिन्दी) तस्य (महापुरुषस्य) इह न…

0 Comments

Chapter 3 – कर्मयोग Shloka-17

Chapter-3_3.17 SHLOKA (श्लोक) यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवः।आत्मन्येव च सन्तुष्टस्तस्य कार्यं न विद्यते।।3.17।। PADACHHED (पदच्छेद) य:_तु_आत्म-रति:_एव, स्यात्_आत्म-तृप्त:_च, मानव:,आत्मनि_एव, च, सन्तुष्ट:_तस्य, कार्यम्‌, न, विद्यते ॥ १७ ॥ ANAVYA (अन्वय-हिन्दी) तु य: मानवः आत्मरतिः…

0 Comments

Chapter 3 – कर्मयोग Shloka-16

Chapter-3_3.16 SHLOKA (श्लोक) एवं प्रवर्तितं चक्रं नानुवर्तयतीह यः।अघायुरिन्द्रियारामो मोघं पार्थ स जीवति।।3.16।। PADACHHED (पदच्छेद) एवम्‌, प्रवर्तितम्‌, चक्रम्, न_अनुवर्तयति_इह, य:,अघायु:_इन्द्रियाराम:, मोघम्‌, पार्थ, स:, जीवति ॥ १६ ॥ ANAVYA (अन्वय-हिन्दी) (हे) पार्थ!…

0 Comments

Chapter 3 – कर्मयोग Shloka-14-15

Chapter-3_3.14.15 SHLOKA (श्लोक) अन्नाद्भवन्ति भूतानि पर्जन्यादन्नसम्भवः।यज्ञाद्भवति पर्जन्यो यज्ञः कर्मसमुद्भवः।।3.14।।कर्म ब्रह्मोद्भवं विद्धि ब्रह्माक्षरसमुद्भवम्।तस्मात्सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम्।।3.15।। PADACHHED (पदच्छेद) अन्नात्_भवन्ति, भूतानि, पर्जन्यात्_अन्न-सम्भव:,यज्ञात्_भवति, पर्जन्य:, यज्ञ:, कर्म-समुद्भवः ॥ १४ ॥कर्म, ब्रह्मोद्धवम्‌, विद्धि, ब्रह्म_अक्षर-समुद्भवम्,तस्मात्_सर्व-गतम्‌,…

0 Comments

Chapter 3 – कर्मयोग Shloka-13

Chapter-3_3.13 SHLOKA (श्लोक) यज्ञशिष्टाशिनः सन्तो मुच्यन्ते सर्वकिल्बिषैः।भुञ्जते ते त्वघं पापा ये पचन्त्यात्मकारणात्।।3.13।। PADACHHED (पदच्छेद) यज्ञ-शिष्टाशिन:, सन्त:, मुच्यन्ते, सर्व-किल्बिषै:,भुञ्जते, ते, तु_अघम्‌, पापा:, ये, पचन्ति_आत्म-कारणात्‌ ॥ १३ ॥ ANAVYA (अन्वय-हिन्दी) यज्ञशिष्टाशिन: सन्तः…

0 Comments