Chapter 2 – साङ्ख्ययोग Shloka-72

Chapter-2_2.72 SHLOKA (श्लोक) एषा ब्राह्मी स्थितिः पार्थ नैनां प्राप्य विमुह्यति।स्थित्वाऽस्यामन्तकालेऽपि ब्रह्मनिर्वाणमृच्छति।।2.72।। PADACHHED (पदच्छेद) एषा, ब्राह्मी, स्थिति:, पार्थ, न_एनाम्‌, प्राप्य, विमुह्मति,स्थित्वा_अस्याम्_अन्त-काले_अपि, ब्रह्म-निर्वाणम्_ऋच्छति ॥ ७२ ॥ ANAVYA (अन्वय-हिन्दी) (हे) पार्थ! एषा ब्राह्मी…

0 Comments

Chapter 2 – साङ्ख्ययोग Shloka-71

Chapter-2_2.71 SHLOKA (श्लोक) विहाय कामान्यः सर्वान्पुमांश्चरति निःस्पृहः।निर्ममो निरहंकारः स शांतिमधिगच्छति।।2.71।। PADACHHED (पदच्छेद) विहाय, कामान्_य:, सर्वान्_पुमान्_चरति, निःस्पृहः,निर्मम: , निरहङ्कार:, सः, शान्तिम्_अधिगच्छति ॥ ७१ ॥ ANAVYA (अन्वय-हिन्दी) य: पुमान् सर्वान् कामान् विहाय…

0 Comments

Chapter 2 – साङ्ख्ययोग Shloka-70

Chapter-2_2.70 SHLOKA (श्लोक) आपूर्यमाणमचलप्रतिष्ठंसमुद्रमापः प्रविशन्ति यद्वत्।तद्वत्कामा यं प्रविशन्ति सर्वेस शान्तिमाप्नोति न कामकामी।।2.70।। PADACHHED (पदच्छेद) आपूर्यमाणम्_अचल-प्रतिष्ठम्, समुद्रम्_आप:, प्रविशन्ति, यद्वत्,तद्वत्_कामा:, यम्, प्रविशन्ति, सर्वे, स:, शान्तिम्_आप्नोति, न, काम-कामी ॥ ७० ॥ ANAVYA (अन्वय-हिन्दी)…

0 Comments

Chapter 2 – साङ्ख्ययोग Shloka-69

Chapter-2_2.69 SHLOKA (श्लोक) या निशा सर्वभूतानां तस्यां जागर्ति संयमी।यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः।।2.69।। PADACHHED (पदच्छेद) या, निशा, सर्वभूतानाम्, तस्याम्, जागर्ति, संयमी,यस्याम्, जाग्रति, भूतानि, सा, निशा, पश्यत:, मुने: ॥…

0 Comments

Chapter 2 – साङ्ख्ययोग Shloka-68

Chapter-2_2.68 SHLOKA (श्लोक) तस्माद्यस्य महाबाहो निगृहीतानि सर्वशः।इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता।।2.68।। PADACHHED (पदच्छेद) तस्मात्_यस्य, महाबाहो, निगृहीतानि, सर्वश:,इन्द्रियाणि_इन्द्रियार्थेभ्य:_तस्य, प्रज्ञा, प्रतिष्ठिता ॥ ६८ ॥ ANAVYA (अन्वय-हिन्दी) तस्मात् (हे) महाबाहो! यस्य (पुरुषस्य) इन्द्रियाणि इन्द्रियार्थेभ्य:सर्वशः निगृहीतानि,…

0 Comments

Chapter 2 – साङ्ख्ययोग Shloka-67

Chapter-2_2.67 SHLOKA (श्लोक) इन्द्रियाणां हि चरतां यन्मनोऽनुविधीयते।तदस्य हरति प्रज्ञां वायुर्नावमिवाम्भसि।।2.67।। PADACHHED (पदच्छेद) इन्द्रियाणाम्, हि चरताम्, यत्_मन:_अनु_विधीयते,तत्_अस्य, हरति, प्रज्ञाम्, वायुः_नावम्_इव_अम्भसि ॥ ६७ ॥ ANAVYA (अन्वय-हिन्दी) हि इव अम्भसि नावं वायुः हरति…

0 Comments

Chapter 2 – साङ्ख्ययोग Shloka-66

Chapter-2_2.66 SHLOKA (श्लोक) नास्ति बुद्धिरयुक्तस्य न चायुक्तस्य भावना।न चाभावयतः शान्तिरशान्तस्य कुतः सुखम्।।2.66।। PADACHHED (पदच्छेद) न_अस्ति, बुद्धि:_अयुक्तस्य, न, च_अयुक्तस्य, भावना,न, च_अभावयत:, शान्ति:_अशान्तस्य, कुत: सुखम् ॥ ६६ ॥ ANAVYA (अन्वय-हिन्दी) अयुक्तस्य (निश्चयात्मिका)…

0 Comments

Chapter 2 – साङ्ख्ययोग Shloka-65

Chapter-2_2.65 SHLOKA (श्लोक) प्रसादे सर्वदुःखानां हानिरस्योपजायते।प्रसन्नचेतसो ह्याशु बुद्धिः पर्यवतिष्ठते।।2.65।। PADACHHED (पदच्छेद) प्रसादे, सर्व-दुःखानाम्, हानिः_अस्य_उपजायते,प्रसन्न-चेतस:, हि_आशु, बुद्धि:, पर्यवतिष्ठते ॥ ६५ ॥ ANAVYA (अन्वय-हिन्दी) (अंतःकरणस्य) प्रसादे अस्य सर्वदुःखानाम् हानि: उपजायते (तस्य) (च)…

0 Comments

Chapter 2 – साङ्ख्ययोग Shloka-64

Chapter-2_2.64 SHLOKA (श्लोक) रागद्वेषवियुक्तैस्तु विषयानिन्द्रियैश्चरन्।आत्मवश्यैर्विधेयात्मा प्रसादमधिगच्छति।।2.64।। PADACHHED (पदच्छेद) राग-द्वेष-वियुक्तैः_तु, विषयान्_इन्द्रियै:_चरन्,आत्म-वश्यै:_विधेयात्मा, प्रसादम्_अधिगच्छति ॥ ६४ ॥ ANAVYA (अन्वय-हिन्दी) तु विधेयात्मा (साधकः) आत्मवश्यै: रागद्वेषवियुक्तैः इन्द्रियै:विषयान् चरन् (अंतःकरणस्य) प्रसादम् अधिगच्छति। Hindi-Word-Translation (हिन्दी शब्दार्थ) तु…

0 Comments

Chapter 2 – साङ्ख्ययोग Shloka-63

Chapter-2_2.63 SHLOKA (श्लोक) क्रोधाद्भवति संमोहः संमोहात्स्मृतिविभ्रमः।स्मृतिभ्रंशाद् बुद्धिनाशो बुद्धिनाशात्प्रणश्यति।।2.63।। PADACHHED (पदच्छेद) क्रोधात्_भवति, सम्मोह:, सम्मोहात्_स्मृति-विभ्रम:,स्मृति-भ्रंशात् , बुद्धि-नाश:, बुद्धि-नाशात्_प्रणश्यति ॥ ६३ ॥ ANAVYA (अन्वय-हिन्दी) क्रोधात् सम्मोहः भवति, सम्मोहात् स्मृतिविभ्रम: (भवति), स्मृतिभ्रंशात्बुद्धिनाश: (भवति), बुद्धिनाशात्…

0 Comments