Chapter 2 – साङ्ख्ययोग Shloka-71

Chapter-2_2.71 SHLOKA विहाय कामान्यः सर्वान्पुमांश्चरति निःस्पृहः।निर्ममो निरहंकारः स शांतिमधिगच्छति।।2.71।। PADACHHED विहाय, कामान्_य:, सर्वान्_पुमान्_चरति, निःस्पृहः,निर्मम: , निरहङ्कार:, सः, शान्तिम्_अधिगच्छति ॥ ७१ ॥ ANAVYA य: पुमान् सर्वान् कामान् विहाय निर्मम: निरहङ्कार:निःस्पृह: (च)…

0 Comments

Chapter 2 – साङ्ख्ययोग Shloka-70

Chapter-2_2.70 SHLOKA आपूर्यमाणमचलप्रतिष्ठंसमुद्रमापः प्रविशन्ति यद्वत्।तद्वत्कामा यं प्रविशन्ति सर्वेस शान्तिमाप्नोति न कामकामी।।2.70।। PADACHHED आपूर्यमाणम्_अचल-प्रतिष्ठम्, समुद्रम्_आप:, प्रविशन्ति, यद्वत्,तद्वत्_कामा:, यम्, प्रविशन्ति, सर्वे, स:, शान्तिम्_आप्नोति, न, काम-कामी ॥ ७० ॥ ANAVYA यद्वत् (नदीनाम्) आप:…

0 Comments

Chapter 2 – साङ्ख्ययोग Shloka-69

Chapter-2_2.69 SHLOKA या निशा सर्वभूतानां तस्यां जागर्ति संयमी।यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः।।2.69।। PADACHHED या, निशा, सर्वभूतानाम्, तस्याम्, जागर्ति, संयमी,यस्याम्, जाग्रति, भूतानि, सा, निशा, पश्यत:, मुने: ॥ ६९ ॥…

0 Comments

Chapter 2 – साङ्ख्ययोग Shloka-68

Chapter-2_2.68 SHLOKA तस्माद्यस्य महाबाहो निगृहीतानि सर्वशः।इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता।।2.68।। PADACHHED तस्मात्_यस्य, महाबाहो, निगृहीतानि, सर्वश:,इन्द्रियाणि_इन्द्रियार्थेभ्य:_तस्य, प्रज्ञा, प्रतिष्ठिता ॥ ६८ ॥ ANAVYA तस्मात् (हे) महाबाहो! यस्य (पुरुषस्य) इन्द्रियाणि इन्द्रियार्थेभ्य:सर्वशः निगृहीतानि, तस्य प्रज्ञा प्रतिष्ठिता।…

0 Comments

Chapter 2 – साङ्ख्ययोग Shloka-67

Chapter-2_2.67 SHLOKA इन्द्रियाणां हि चरतां यन्मनोऽनुविधीयते।तदस्य हरति प्रज्ञां वायुर्नावमिवाम्भसि।।2.67।। PADACHHED इन्द्रियाणाम्, हि चरताम्, यत्_मन:_अनु_विधीयते,तत्_अस्य, हरति, प्रज्ञाम्, वायुः_नावम्_इव_अम्भसि ॥ ६७ ॥ ANAVYA हि इव अम्भसि नावं वायुः हरति (तथैव) (विषयाणाम्) चरताम्…

0 Comments

Chapter 2 – साङ्ख्ययोग Shloka-66

Chapter-2_2.66 SHLOKA नास्ति बुद्धिरयुक्तस्य न चायुक्तस्य भावना।न चाभावयतः शान्तिरशान्तस्य कुतः सुखम्।।2.66।। PADACHHED न_अस्ति, बुद्धि:_अयुक्तस्य, न, च_अयुक्तस्य, भावना,न, च_अभावयत:, शान्ति:_अशान्तस्य, कुत: सुखम् ॥ ६६ ॥ ANAVYA अयुक्तस्य (निश्चयात्मिका) बुद्धि: न अस्ति…

0 Comments

Chapter 2 – साङ्ख्ययोग Shloka-65

Chapter-2_2.65 SHLOKA प्रसादे सर्वदुःखानां हानिरस्योपजायते।प्रसन्नचेतसो ह्याशु बुद्धिः पर्यवतिष्ठते।।2.65।। PADACHHED प्रसादे, सर्व-दुःखानाम्, हानिः_अस्य_उपजायते,प्रसन्न-चेतस:, हि_आशु, बुद्धि:, पर्यवतिष्ठते ॥ ६५ ॥ ANAVYA (अंतःकरणस्य) प्रसादे अस्य सर्वदुःखानाम् हानि: उपजायते (तस्य) (च) प्रसन्नचेतस:बुद्धि: आशु हि…

0 Comments

Chapter 2 – साङ्ख्ययोग Shloka-64

Chapter-2_2.64 SHLOKA रागद्वेषवियुक्तैस्तु विषयानिन्द्रियैश्चरन्।आत्मवश्यैर्विधेयात्मा प्रसादमधिगच्छति।।2.64।। PADACHHED राग-द्वेष-वियुक्तैः_तु, विषयान्_इन्द्रियै:_चरन्,आत्म-वश्यै:_विधेयात्मा, प्रसादम्_अधिगच्छति ॥ ६४ ॥ ANAVYA तु विधेयात्मा (साधकः) आत्मवश्यै: रागद्वेषवियुक्तैः इन्द्रियै:विषयान् चरन् (अंतःकरणस्य) प्रसादम् अधिगच्छति। ANAVYA-INLINE-GLOSS तु [परन्तु], विधेयात्मा [अपने अधीन किये…

0 Comments

Chapter 2 – साङ्ख्ययोग Shloka-63

Chapter-2_2.63 SHLOKA क्रोधाद्भवति संमोहः संमोहात्स्मृतिविभ्रमः।स्मृतिभ्रंशाद् बुद्धिनाशो बुद्धिनाशात्प्रणश्यति।।2.63।। PADACHHED क्रोधात्_भवति, सम्मोह:, सम्मोहात्_स्मृति-विभ्रम:,स्मृति-भ्रंशात् , बुद्धि-नाश:, बुद्धि-नाशात्_प्रणश्यति ॥ ६३ ॥ ANAVYA क्रोधात् सम्मोहः भवति, सम्मोहात् स्मृतिविभ्रम: (भवति), स्मृतिभ्रंशात्बुद्धिनाश: (भवति), बुद्धिनाशात् (च) प्रणश्यति। ANAVYA-INLINE-GLOSS…

0 Comments