Chapter 16 – दैवासुरसम्पद्विभागयोग Shloka-24

Chapter-16_1.24 SHLOKA (श्लोक) तस्माच्छास्त्रं प्रमाणं ते कार्याकार्यव्यवस्थितौ।ज्ञात्वा शास्त्रविधानोक्तं कर्म कर्तुमिहार्हसि।।16.24।। PADACHHED (पदच्छेद) तस्मात्_शास्त्रम्, प्रमाणम्‌, ते, कार्याकार्य-व्यवस्थितौ,ज्ञात्वा, शास्त्र-विधानोक्तम्‌, कर्म, कर्तुम्_इह_अर्हसि ॥ २४ ॥ ANAVYA (अन्वय-हिन्दी) तस्मात्‌ ते इह कार्याकार्यव्यवस्थितौ शास्त्रम् (एव)प्रमाणम्‌…

0 Comments

Chapter 16 – दैवासुरसम्पद्विभागयोग Shloka-23

Chapter-16_1.23 SHLOKA (श्लोक) यः शास्त्रविधिमुत्सृज्य वर्तते कामकारतः।न स सिद्धिमवाप्नोति न सुखं न परां गतिम्।।16.23।। PADACHHED (पदच्छेद) य:, शास्त्र-विधिम्_उत्सृज्य, वर्तते, काम-कारत:,न, स:, सिद्धिम्_अवाप्नोति, न, सुखम्‌, न, पराम्‌, गतिम्‌ ॥ २३ ॥…

0 Comments

Chapter 16 – दैवासुरसम्पद्विभागयोग Shloka-22

Chapter-16_1.22 SHLOKA (श्लोक) एतैर्विमुक्तः कौन्तेय तमोद्वारैस्त्रिभिर्नरः।आचरत्यात्मनः श्रेयस्ततो याति परां गतिम्।।16.22।। PADACHHED (पदच्छेद) एतै:_विमुक्त:, कौन्तेय, तमो-द्वारै:_त्रिभि:_नर:,आचरति_आत्मन:, श्रेय:_तत:, याति, पराम्‌, गतिम्, ॥ २२ ॥ ANAVYA (अन्वय-हिन्दी) (हे) कौन्तेय! एतै: त्रिभि: तमोद्वारै: विमुक्त:…

0 Comments

Chapter 16 – दैवासुरसम्पद्विभागयोग Shloka-21

Chapter-16_1.21 SHLOKA (श्लोक) त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः।कामः क्रोधस्तथा लोभस्तस्मादेतत्त्रयं त्यजेत्।।16.21।। PADACHHED (पदच्छेद) त्रिविधम्‌, नरकस्य_इदम्‌, द्वारम्, नाशनम्_आत्मन:,काम:, क्रोध:_तथा, लोभ:_तस्मात्_एतत्_त्रयम्‌, त्यजेत् ॥ २१ ॥ ANAVYA (अन्वय-हिन्दी) काम: क्रोध: तथा लोभ: इदं त्रिविधं…

0 Comments

Chapter 16 – दैवासुरसम्पद्विभागयोग Shloka-20

Chapter-16_1.20 SHLOKA (श्लोक) आसुरीं योनिमापन्ना मूढा जन्मनि जन्मनि।मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम्।।16.20।। PADACHHED (पदच्छेद) आसुरीम्‌, योनिम्_आपन्ना:, मूढा:, जन्मनि, जन्मनि,माम्_अप्राप्य_एव, कौन्तेय, तत:, यान्ति_अधमाम्‌, गतिम्‌ ॥ २० ॥ ANAVYA (अन्वय-हिन्दी) (हे) कौन्तेय!…

0 Comments

Chapter 16 – दैवासुरसम्पद्विभागयोग Shloka-19

Chapter-16_1.19 SHLOKA (श्लोक) तानहं द्विषतः क्रूरान्संसारेषु नराधमान्।क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु।।16.19।। PADACHHED (पदच्छेद) तान्_अहम्, द्विषत:, क्रूरान्_संसारेषु, नराधमान्‌,क्षिपामि_अजस्रम्_अशुभान्_आसुरीषु_एव, योनिषु ॥ १९ ॥ ANAVYA (अन्वय-हिन्दी) तान्‌ द्विषत: अशुभान्‌ (च) क्रूरान् नराधमान्‌ अहंसंसारेषु अजस्रं आसुरीषु योनिषु…

0 Comments

Chapter 16 – दैवासुरसम्पद्विभागयोग Shloka-18

Chapter-16_1.18 SHLOKA (श्लोक) अहङ्कारं बलं दर्पं कामं क्रोधं च संश्रिताः।मामात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयकाः।।16.18।। PADACHHED (पदच्छेद) अहङ्कारम्, बलम्‌, दर्पम्, कामम्‌, क्रोधम्‌, च, संश्रिता:,माम्_आत्म-पर-देहेषु, प्रद्विषन्त:_अभ्यसूयका: ॥ १८ ॥ ANAVYA (अन्वय-हिन्दी) (ते) अहङ्कारं बलं दर्पं…

0 Comments

Chapter 16 – दैवासुरसम्पद्विभागयोग Shloka-17

Chapter-16_1.17 SHLOKA (श्लोक) आत्मसम्भाविताः स्तब्धा धनमानमदान्विताः।यजन्ते नामयज्ञैस्ते दम्भेनाविधिपूर्वकम्।।16.17।। PADACHHED (पदच्छेद) आत्म-सम्भाविता:, स्तब्धा:, धन-मान-मदान्विता:,यजन्ते, नाम-यज्ञै:_ते, दम्भेन_अविधि-पूर्वकम्‌ ॥ १७ ॥ ANAVYA (अन्वय-हिन्दी) ते आत्मसम्भाविता: स्तब्धा: धनमानमदान्विता:नामयज्ञै: दम्भेन अविधिपूर्वकं यजन्ते। Hindi-Word-Translation (हिन्दी शब्दार्थ)…

0 Comments

Chapter 16 – दैवासुरसम्पद्विभागयोग Shloka-15-16

Chapter-16_1.15.16 SHLOKA (श्लोक) आढ्योऽभिजनवानस्मि कोऽन्योऽस्ति सदृशो मया।यक्ष्ये दास्यामि मोदिष्य इत्यज्ञानविमोहिताः।।16.15।।अनेकचित्तविभ्रान्ता मोहजालसमावृताः।प्रसक्ताः कामभोगेषु पतन्ति नरकेऽशुचौ।।16.16।। PADACHHED (पदच्छेद) आढ्य:_अभिजनवान्_अस्मि, क:_अन्य:_अस्ति, सदृश:, मया,यक्ष्ये, दास्यामि, मोदिष्ये, इति_अज्ञान-विमोहिता: ॥ १५ ॥अनेक-चित्त-विभ्रान्ता:, मोह-जाल-समावृता:,प्रसक्ता:, काम-भोगेषु, पतन्ति, नरके_अशुचौ…

0 Comments

Chapter 16 – दैवासुरसम्पद्विभागयोग Shloka-14

Chapter-16_1.14 SHLOKA (श्लोक) असौ मया हतः शत्रुर्हनिष्ये चापरानपि।ईश्वरोऽहमहं भोगी सिद्धोऽहं बलवान्सुखी।।16.14।। PADACHHED (पदच्छेद) असौ, मया, हत:, शत्रु:_हनिष्ये, च_अपरान्_अपि,ईश्वर:_अहम्_अहम्‌, भोगी, सिद्ध:_अहम्‌, बलवान्_सुखी ॥ १४ ॥ ANAVYA (अन्वय-हिन्दी) असौ शत्रु: मया हत:…

0 Comments