Chapter 2 – साङ्ख्ययोग Shloka-51

Chapter-2_2.51 SHLOKA (श्लोक) कर्मजं बुद्धियुक्ता हि फलं त्यक्त्वा मनीषिणः।जन्मबन्धविनिर्मुक्ताः पदं गच्छन्त्यनामयम्।।2.51।। PADACHHED (पदच्छेद) कर्मजम्‌, बुद्धि-युक्ता:, हि, फलम्‌, त्यक्त्वा, मनीषिण:,जन्म-बन्ध-विनिर्मुक्ता:, पदम्‌, गच्छन्ति_अनामयम्‌ ॥ ५१ ॥ ANAVYA (अन्वय-हिन्दी) हि बुद्धियुक्ता: मनीषिण: कर्मजं…

0 Comments

Chapter 2 – साङ्ख्ययोग Shloka-50

Chapter-2_2.50 SHLOKA (श्लोक) बुद्धियुक्तो जहातीह उभे सुकृतदुष्कृते।तस्माद्योगाय युज्यस्व योगः कर्मसु कौशलम्।।2.50।। PADACHHED (पदच्छेद) बुद्धि-युक्त:, जहाति_इह, उभे, सुकृत-दुष्कृते,तस्मात्_योगाय, युज्यस्व, योग:, कर्मसु, कौशलम्‌ ॥ ५० ॥ ANAVYA (अन्वय-हिन्दी) बुद्धियुक्तः (पुरुषः) सुकृतदुष्कृते उभे…

0 Comments

Chapter 2 – साङ्ख्ययोग Shloka-49

Chapter-2_2.49 SHLOKA (श्लोक) दूरेण ह्यवरं कर्म बुद्धियोगाद्धनञ्जय।बुद्धौ शरणमन्विच्छ कृपणाः फलहेतवः।।2.49।। PADACHHED (पदच्छेद) दूरेण, हि_अवरम्‌, कर्म, बुद्धि-योगात्_धनञ्जय,बुद्धौ, शरणम्_अन्विच्छ, कृपणा:, फल-हेतव: ॥ ४९ ॥ ANAVYA (अन्वय-हिन्दी) बुद्धियोगात्‌ कर्म दूरेण अवरम् (अस्ति) (अत:)…

0 Comments

Chapter 2 – साङ्ख्ययोग Shloka-48

Chapter-2_2.48 SHLOKA (श्लोक) योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनञ्जय।सिद्ध्यसिद्ध्योः समो भूत्वा समत्वं योग उच्यते।।2.48।। PADACHHED (पदच्छेद) योगस्थ:, कुरु, कर्माणि, सङ्गम्‌, त्यक्त्वा, धनञ्जय,सिद्ध्यसिद्ध्योः, सम:, भूत्वा, समत्वम्‌, योग:, उच्यते ॥ ४८ ॥…

0 Comments

Chapter 2 – साङ्ख्ययोग Shloka-47

Chapter-2_2.47 SHLOKA (श्लोक) कर्मण्येवाधिकारस्ते मा फलेषु कदाचन।मा कर्मफलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्मणि।।2.47।। PADACHHED (पदच्छेद) कर्मणि_एव_अधिकार:_ते, मा, फलेषु, कदाचन,मा, कर्म-फल-हेतु:_भू:_मा, ते, सङ्ग:_अस्तु_अकर्मणि ॥ ४७ ॥ ANAVYA (अन्वय-हिन्दी) ते कर्मणि एव अधिकार: (वर्तते), (तस्य)…

0 Comments

Chapter 2 – साङ्ख्ययोग Shloka-46

Chapter-2_2.46 SHLOKA (श्लोक) यावानर्थ उदपाने सर्वतः संप्लुतोदके।तावान्सर्वेषु वेदेषु ब्राह्मणस्य विजानतः।।2.46।। PADACHHED (पदच्छेद) यावान्_अर्थ:, उदपाने, सर्वत:, सम्प्लुतोदके,तावान्_सर्वेषु, वेदेषु, ब्राह्मणस्य, विजानत: ॥ ४६ ॥ ANAVYA (अन्वय-हिन्दी) सर्वत: सम्प्लुतोदके (प्राप्ते सति) उदपाने (जनस्य)…

0 Comments

Chapter 2 – साङ्ख्ययोग Shloka-45

Chapter-2_2.45 SHLOKA (श्लोक) त्रैगुण्यविषया वेदा निस्त्रैगुण्यो भवार्जुन।निर्द्वन्द्वो नित्यसत्त्वस्थो निर्योगक्षेम आत्मवान्।।2.45।। PADACHHED (पदच्छेद) त्रैगुण्य-विषया:, वेदा:, निस्त्रैगुण्य:, भव_अर्जुन,निर्द्वन्द्व:, नित्य-सत्त्वस्थ:, निर्योग-क्षेम:, आत्मवान्‌ ॥ ४५ ॥ ANAVYA (अन्वय-हिन्दी) (हे) अर्जुन! वेदा: त्रैगुण्यविषया: (वर्तन्ते), (अतः)…

0 Comments

Chapter 2 – साङ्ख्ययोग Shloka-42-43-44

Chapter-2_2.42-43-44 SHLOKA (श्लोक) यामिमां पुष्पितां वाचं प्रवदन्त्यविपश्चितः।वेदवादरताः पार्थ नान्यदस्तीति वादिनः।।2.42।।कामात्मानः स्वर्गपरा जन्मकर्मफलप्रदाम्।क्रियाविशेषबहुलां भोगैश्वर्यगतिं प्रति।।2.43।।भोगैश्वर्यप्रसक्तानां तयापहृतचेतसाम्।व्यवसायात्मिका बुद्धिः समाधौ न विधीयते।।2.44।। PADACHHED (पदच्छेद) याम्_इमाम्‌, पुष्पिताम्, वाचम्‌, प्रवदन्ति_अविपश्चित:,वेद-वादरता:, पार्थ, न_अन्यत्‌_अस्ति_इति, वादिन: ॥ ४२…

0 Comments

Chapter 2 – साङ्ख्ययोग Shloka-41

Chapter-2_2.41 SHLOKA (श्लोक) व्यवसायात्मिका बुद्धिरेकेह कुरुनन्दन।बहुशाखा ह्यनन्ताश्च बुद्धयोऽव्यवसायिनाम्।।2.41।। PADACHHED (पदच्छेद) व्यवसायात्मिका, बुद्धि:_एका_इह, कुरुनन्दन,बहु-शाखा:, हि_अनन्ता:_च, बुद्धय:_अव्यवसायिनाम्‌ ॥ ४१ ॥ ANAVYA (अन्वय-हिन्दी) (हे) कुरुनन्दन! इह व्यवसायात्मिका बुद्धि: एका (भवति) (परञ्च)अव्यवसायिनां बुद्धय: हि…

0 Comments

Chapter 2 – साङ्ख्ययोग Shloka-40

Chapter-2_2.40 SHLOKA (श्लोक) नेहाभिक्रमनाशोऽस्ति प्रत्यवायो न विद्यते।स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात्।।2.40।। PADACHHED (पदच्छेद) न_इह_अभिक्रम-नाश:_अस्ति, प्रत्यवाय:, न, विद्यते,स्वल्पम्_अपि_अस्य, धर्मस्य, त्रायते, महतः, भयात्‌ ॥ ४० ॥ ANAVYA (अन्वय-हिन्दी) इह अभिक्रमनाश: न अस्ति…

0 Comments